Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 211
________________ छविदोसो ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [छारियन्भूय छविदोसो-छवि:-अलङ्कारविशेषस्तेन शून्यं छविदोषः, | प्र० २३० आ । सूत्रस्य त्रयविंशतितमो दोषः । अनु० २६२ । छायणओ-छादनत:-अनुष्ठानभेदः । आचा० ३६८ । छविपत्ता-छवि: प्राप्ता जातेत्यर्थः । ठाणा० ६७ ।। छाया-शङ्कछाया । बृ० प्र० ४२ अ । शङ्कवादिप्रतिच्छाछविपव्वा-छवि-मतुब्लोपाच्छविमन्ति-त्वग्वन्ति पर्वाणि यारूपा छाया । विशे० ४३६ । प्रभया आतपाभावलसन्धिबन्धनानि छविपर्वाणि । ठाणा० ६७ । क्षणया युक्ता । सम० १५५ । आकारः । राजा० ७४ । छविमत्यः-औषधिविशेषाः । आचा० ३६१ । प्रतिबिम्बम् । उपा० २६ । उन्नतिः । उप० मा० गा० छवियत्ता-छवियोगाच्छविः स एव छविकः, स चासो ३२७ । छारा(ताः) कसघातव्रणाङ्कितशरीराः । दश० 'अत्त'त्ति आत्मा-शरीरं छविकात्मा । ठाणा० ६७ । २४८ । दीप्तिः । जीवा० १६१ । प्रभा । बृ० प्र० १५४ छवी-छविमान्, उदात्तवर्णया सुकुमारया च त्वचा युक्तः। आ। सन्निभा । उत्त० ६५२ । समुदायशोभा । प्रज्ञा० जीवा० ७७ । कमलादिसेंगा। नि० चू० प्र० २७३ आ। ८८ । आकार:-छायाशब्दआतपप्रतिपक्षवस्तुवाची । छविया-छविका:-कटादिकाराः । प्रज्ञा० ५६ । जीवा० १८७ । जं० प्र० २८ । कीत्तिः । नि० चू० छाउद्देसे-छायोद्देशः। सूर्य० ६६ । द्वि० १३४ आ। दीप्तिः । औप० १६ । शोभा । छाए-सदृशः । भग० ७५४ । भग० १३२ । औप० ५० । छयति छिनत्ति वाऽऽतपछाएउ-छदित्वा; ढंकिउं । आव० ६६१ । मिति छाया। उत्त० ३८ । आतपवारणलक्षणा । छाएल्लय-छायार्थी । उत्त० ११६ । प्रश्न० ७६ । औप० ६७ । दीप्तिः । सम० १४० । छाओ-बुभुक्षितः । ओघ० १८६ । छातः-बुभुक्षितः । शरीरप्रभा । जीवा० २७७ । प्रकृतिः । भग० ६८३ । पिण्ड० १७६ । शैत्यगुणा । उत्त० ५६१ । कान्तिः । जं० प्र० ५७ । छागलिक: । ठाणा० ५०८ । छायागती-छायामनुसृत्य तदुपष्टम्भेन वा समाश्रयितुं छागले । विपा० ६६ ।। गति: छायागतिः-विहायोगते वमो भेदः । प्रज्ञा० ३२७ । छाण-छादनं-दर्भादिमयं पटल मिति । भग० ३७६ । छायाणुमाणप्पमाणं-छायानुमानप्रमाणम् । सूर्य० ६८ । छाणं-आच्छादनम् । जीवा० १८० । नि० चू० प्र० छायाणुवातगती-छायायाः स्वनिमित्तपुरुषादेरनुपातेन७ अ । भनुसरणेन गतिः छायानुपातगतिः, विहायोगतर्दशमो छाणपिंडो-छगण (गोमय)पिण्ड: । आव० ४२२ । भेदः । प्रज्ञा० ३२७ । छाणविच्छ्य-छगणवृश्चिकः, चतुरिन्द्रियजन्तुविशेषः । छायाणुवादिणो-छायानुवादिनी । सूर्य० ६५ । जीवा० ३२। छायालीसं-षट्चत्वारिंशत् । पिण्ड० १७६ । छाणविच्छुया-चतुरिन्द्रियविशेषः । प्रज्ञा० ४२। छारं-क्षारं-रक्षा। ओघ० १४२। आव० ३०८, ६२१ । छाणा । दश० चू० ४४, ५५ । भस्म । आव० २१८ । क्षारम् । आव० ३०८ । छाणिय-क्षालितो-गालितः । बृ०प्र० ८१ अ । भूतिः । ओघ० १४३ । क्षार:-भूतिः । ओघ० १४० । छातो-क्षुधितः । नि० चू० प्र० ३५४ अ । क्षारः भस्म । बृ० प्र० ८० अ । छादयति-आवरयति । जीवा० २५६ । छारकयार-भस्मकचवरः । आव० २१८ । छायंत्ति-प्राकृत्त्वात् छायावन्तः शोभमानशरीराः । सम० | छारा-भोया । नि० चू० द्वि० १०४ अ । १५६ । क्षारावगुण्ठितवपुषः । पिण्ड० ६८ । ... छाय-क्षुधितः । नि० चू० प्र० २८६ अ । छारिए-क्षारकं-भस्म । भग० २१३ । छायणं-छादनं-स्थगनम् । आव० २६४ । दर्भादिपटल- | छारिय-क्षारराशिः । दश० १६४ । करणम् । प्रभ० १२७ । छज्जकरणं छायणं । नि० चू० | छारियब्भूय । भग० १६६ । ( ४२० ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248