Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 209
________________ छत्तइलो] आचार्यश्रोमानन्दसागरसूरिसङ्कलितः [छमासिआ दश० ११७ । छत्र-छत्राकारो योगः । सूर्य० २३३ । | छद्दोसो-षड् दोषाः । ठाणा० ३६४ । कउगो । नि० चू० प्र० २८४ अ । ज्ञाता० ३८।। छद्मस्थवीतराग:-जिनः । आव० ५०१ । छत्तइल्लो-छत्रवान् । उत्त० ६७ ।। छन्नं-माया । सूत्र० ६६ । स्वदोषाणां परगुणानां वाऽऽबछत्तकारे-छत्रकार:-शिल्पभेदः । अनु० १४६ । रणम् । प्रश्न० २७ । प्रतिज्छन्न प्रच्छन्नं-अतिलजालुतयाऽछत्तग्गा-छत्रामा-जितशत्रुराजधानी । आव० १७७ । व्यक्तवचनम् । भग० ६१६ । दर्भादिभिरुछादितः । छत्तछाया-छत्रच्छाया । आव० ३४१ । प्रज्ञा० ३३७ । आचा० ३६१ । छन्नः-व्याप्तः । जीवा. १८८ । छत्तज्झया-छत्रध्वजाः-छत्रचिह्नोपेता ध्वजाः । जीवा० छन्नपदं-छद्मपदं-कपटजालम्। सूत्र० १०५ । गुप्ताभि२१५। धानं वा । सूत्र० १०५ । छत्तधारो-छत्रधरः । आव० २०४ । छन्नपदोपजीवी-मातृस्थानोपजीवी । सूत्र० ३६८ । छत्तपलासए-छत्रपलाशं-स्कन्दकचरिते 'कयंगला'नगयाँ छनपरिछन्ना-अत्यन्तमाच्छादिताः । जं० प्र० ३०। चैत्यम् । भग० ११२, १२३ । छन्ना-व्याप्ताः । जं० प्र० ३० । छत्तयं-छत्रकम् । आव० ३०५ । आतपत्रम् । भग० छन्नाम-भग० ७२२ । छन्त्रालयं-षड्नालकम् त्रिकाष्ठिका । भग० ११३ । छत्तरयणे-चक्रवत्तिन एकेन्द्रियं द्वितीयं रत्नम् । ठाणां | छपत्रिक-आभरणविशेषः । नि० चू० प्र० २५५ अ । ३९८ । छप्पइ-षट्पदिका-यूका । आव० ५७४ । छत्तसंठिआ-छत्रसंस्थिताः । जीवा० २७६ । छप्पओ-षट्पदः-भ्रमरः । जीवा० १९८ । छत्तसंठिया-छत्र-आतपत्रं तत्संस्थितमिव संस्थितं संस्था । नि० चू० तृ० १२ अ । नमस्या इति छत्रसंस्थिताः । उत्त० ६८५ । | छप्पतिगिल्ले-यस्याः षट्पदिकाः प्राचुर्येण सम्मूच्छन्ति स छत्ताइछत्ता-छत्रातिच्छत्राणि-उपर्युपरिस्थितातपत्राणि । षट्पदिकावान् । बृ० द्वि० २२२ अ । सूर्य० २६३ । छत्राल्लोकप्रसिद्धादेकसंख्याकाद् अतिशा- छप्पय-षट्पदः-भ्रमरः । जीवा० १२३ । यीनि द्विसङ्ख्यानि त्रिसङ्ख्यानि वा छत्राणि छत्रातिच्छ- छप्पया-षट्पदिका-यूका । आव० २१३ । त्राणि । जं० प्र० ४४ । छत्रादूपर्यन्यान्यच्छत्रभावतो- छप्पाए-पुच्छेन । ओघ० १८० । ऽतिशायि छत्रं छत्रातिछत्रं तदाकारो योगः। सूर्य०२३३ । व्वं दायब्वं । नि० चू० प्र०१८२ अ । । छत्तागारसंठिता-छत्राकारसंस्थिताः । सूर्य ० ३६ । छप्पुरिमा-तत्र वस्त्रे प्रसारिते सति चक्षुषा निरूप्य छत्तारा-छत्रकाराः, शिल्पार्यभेदः । प्रज्ञा० ५६ । तदर्वाग्भागं तत्परावर्त्य निरूप्य च त्रयः पुरिमाः कर्तव्याः, छत्ता ।भग ८०४ । प्रस्फोटका इत्यर्थः । ठाणां० ३६१ । छत्ताहे । सम० १५२ । छब्ब-छब्बकम् । पिण्ड० १५५ । छत्ति-दोषाच्छादनम् । आव० ७८२ । । । छब्बए-वंशपिटकं शकुनिगृहकं वा । ओघ० १८४ । छत्तोसमट्टिया-ट्त्रिंशच्छोधकाः । मर० । छब्बगं-छब्बकं-पटलिकादिरूपम् । पिण्ड० ६० । छत्तोए-कुहुणविशेषः । प्रज्ञा० ३३ । । छब्बगवारगमाई-छब्बकवारकादिकमनेकविधं भाजनं परछत्तोववणे । भग०३६। . स्थानम्, छब्बकं पटलिकादिरूपं वारक:-लघुर्घट: । छत्तोह-छत्रोपगः,वृक्षविशेषः । प्रज्ञा० ३२ । भग० ८०३ । छल्मागे-षड्भाग:-षष्ठोभागः । जं. प्र. ४५६ । छत्रक-वंशमयमातपत्रम् । बृ० द्वि० २५३ अ । भामरी-वीणावेशेषः । ज्ञाता० २२६ । । छविसाअरो-षड्दिशाचरः । आव० २१४ ।। | छम-क्षमा-भूमिः। दश: २७५। छद्दि-छर्दिः-दोषविशेषः । आव० ८६० । छमासिआ-षण्मासिकी, षष्ठिभि, क्षुप्रतिमा । ज्ञाता० ७२ । ( ४१८) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248