Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
छेदणा ]
आचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[ छगमुत्ते
छंदणा-छन्दना प्राग्गृहीतेनाशनादिना कार्या ।। ठाणा० घातिकर्मचतुष्टयम् । राज० ११० ।। ४६६ । आव० २५६ । पूर्वगृहीतेनाशमादिना गुज्ञिया छउमत्थ-छद्मस्थ:-अवधिज्ञानरहितः । भग० ६६ । यथाणिां निमन्त्रणं एषा ज्ञेया विशेषविषयेति छन्दना । छद्मम्थो-निरतिशयज्ञानयुक्तः । औप० १०६ । विशिठाणां० ४६६ । छन्दना पूर्वगृहीतेन भक्तादिना । भग० टावधिज्ञानविकलः । प्रज्ञा० ३०३ । छद्मस्थ:-छद्मनि ६२० । पूर्वानीताशनादिपरिभोगविषये साधूनामुत्साहना | स्थितः छद्मस्थ:-अनतिशयी। नि० चू० प्र० १५२ अ.। छन्दना । अनु० १०३ ।।
छादयतीति छद्म-ज्ञानावरणादि तत्र तिष्ठतीति छद्मस्थान छंदणिरोहे-छन्दो-वशस्तस्य निरोधः छन्दोनिरोधः-स्व- ठाणा० १७१ । अकेवली । ठाणा० ५३ । शाना
चछन्दतानिषेधः । उत्त० २२२ । छन्दसा वा-गुर्वभि- वरणादिघातिकर्मचतुष्टयं तत्र तिष्ठतीति छद्मस्थः सकषाय - प्रायेण निरोधः-आहारादिपरिहाररूपः छन्दोनिरोधः । इत्यर्थः । ठाणा० ३०५ । ज्ञानावरणादिधातिकर्मचतुष्यं उत्त० २२३ ।
। तत्र तिष्ठतीति छद्मस्थ:-अनुत्पन्नकेवलज्ञानदर्शनः । ठाणा छंदतो-परिया । नि: चू० प्र० १२५ आ.
४०४ । छद्मस्थ-इह निरतिशय एव दृष्टव्यः । ठाणा. छंदयति-आमन्त्रयति । ओघ० १४३ । । छंदा
। ठाणा० ४७३ । छउमत्थमरणं-छद्मस्थमरणं-मरणस्य कादशो भेदः । उत्त. छंदाणवत्तणं-छंदोऽनुवर्तनं-अभिप्रायानुवृत्तिः । सम० २३० । अकेवलिमरणम् । मरणस्यैकादशो भेदः । सम. ९५ । ज्ञाता० ६२ । खंदिअ-छन्दित्वा-निमन्त्र्य । दश २६६ ।। छए-क्षतः-परवशीकृतः । सूत्र० ७२ । छंदिओ-णिमंतितो । नि० चू० द्वि० ३२ अ । छन्दित:- | छकोडीए-षट्कोटीकः । जीवा० २३१ अनुज्ञातः । ओघ० १३९ ।
छक्कट्ठक-षटकाष्ठकं-गृहस्थबाह्यालन्दकं षट्दारुक, द्वारम् छंदिता-णिमंतिता । नि० चू० प्र० १५६ अ।। छंदिया-निमंतेऊण जति पडिग्गाहिता । दश० १४६ । । छक्कमरयं-षट् कर्माणि यजनयाजनाध्ययनाध्यापनदानछंदेणं-स्वाभिप्रायेण यथेष्टमित्यर्थः । भग० ६८४॥ छंद-। प्रतिग्रहात्मकानि तेषु रतौ-आसक्तौ षट्कर्मरतो । उत्त. सा । बृ० प्र० ७७ आ । छन्देन-द्वादशावर्त्तवन्दने | ५२१ । गुरुवाक्यमेतत् । ओघ० ६३६ । । ।
छक्कायविउरमण-षट्कायानां विराधनम् । ओघ० १२७१ छंदोगारण्णगादि-: नि० चू० प्र० २४ आ। छक्कायविओरमणं-षट्कायव्युपरमणम् । ओघ० १२७ । छंनंति-छिप्पंति-क्षिप्यन्ते, हिंस्यन्ते । दश० २०४ । छक्केहिंसमज्जिया-एकत्रसमये येषां बहुनि षट्कानि छउम-छादयतीति छद्म-पिधानम्, ज्ञानादीनां गुणानामा- || उत्पन्नानि ते षट्कैः समजिताः । भग० ७६७ । वारकत्वात्-ज्ञानावरणादिलक्षणं घातिकर्म । आव० छक्कोडि-षट्कोटि शुद्धं नाम यत् स्वभावतः षट्स्वपि ५८३ । छम-कर्म । आव० १३४ । शठत्वं, आवरणं दिक्षु शुद्धम् । बृ० प्र० ५८ अ । वा । भग० ७ । छादयतीति छद्म-ज्ञानावरणादिकर्म ।
७ । छादयतीति छद्म-ज्ञानावरणादिकम । छग-पूरीषम् । ओघ० ४१ । उत्त० १२६ । छादयतीति आवरयतीति छद्म-घातिकर्म- छगणधम्मिय-छगणधार्मिक:-गोमयोपलक्षितो धार्मिको चतुष्टयम् । जीवा० २५६ । छाद्यते येन तच्छद्म-ज्ञाना- दृष्टान्तः । पिण्ड० ८२ ।। वरणादिघातिकर्मचतुष्टयम् । ठाणा० ३०५ । छादयत्या- | छगणियछारो-गोमयछारेण तत्पात्रक गुण्डयते । ओघ ० त्मस्वरूपं यत्तच्छद्म । ठाणा० ५३ । छद्म-शठत्वमा- १४४ । वरणं वा । सम० ४। छद्म-ज्ञानदर्शनावरणीयमोहनी- | छगडिया-गोमयप्रतरः । अनुत्त० ५ । यान्तरात्मकम् । आचा० ३१५ । छादयन्तीति छद्म- | छगमुत्ते-छगणमूत्र-पुरीषप्रश्रवणे । बृ० द्वि० २१४ अ ।
( ४१६)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248