________________
छेदणा ]
आचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[ छगमुत्ते
छंदणा-छन्दना प्राग्गृहीतेनाशनादिना कार्या ।। ठाणा० घातिकर्मचतुष्टयम् । राज० ११० ।। ४६६ । आव० २५६ । पूर्वगृहीतेनाशमादिना गुज्ञिया छउमत्थ-छद्मस्थ:-अवधिज्ञानरहितः । भग० ६६ । यथाणिां निमन्त्रणं एषा ज्ञेया विशेषविषयेति छन्दना । छद्मम्थो-निरतिशयज्ञानयुक्तः । औप० १०६ । विशिठाणां० ४६६ । छन्दना पूर्वगृहीतेन भक्तादिना । भग० टावधिज्ञानविकलः । प्रज्ञा० ३०३ । छद्मस्थ:-छद्मनि ६२० । पूर्वानीताशनादिपरिभोगविषये साधूनामुत्साहना | स्थितः छद्मस्थ:-अनतिशयी। नि० चू० प्र० १५२ अ.। छन्दना । अनु० १०३ ।।
छादयतीति छद्म-ज्ञानावरणादि तत्र तिष्ठतीति छद्मस्थान छंदणिरोहे-छन्दो-वशस्तस्य निरोधः छन्दोनिरोधः-स्व- ठाणा० १७१ । अकेवली । ठाणा० ५३ । शाना
चछन्दतानिषेधः । उत्त० २२२ । छन्दसा वा-गुर्वभि- वरणादिघातिकर्मचतुष्टयं तत्र तिष्ठतीति छद्मस्थः सकषाय - प्रायेण निरोधः-आहारादिपरिहाररूपः छन्दोनिरोधः । इत्यर्थः । ठाणा० ३०५ । ज्ञानावरणादिधातिकर्मचतुष्यं उत्त० २२३ ।
। तत्र तिष्ठतीति छद्मस्थ:-अनुत्पन्नकेवलज्ञानदर्शनः । ठाणा छंदतो-परिया । नि: चू० प्र० १२५ आ.
४०४ । छद्मस्थ-इह निरतिशय एव दृष्टव्यः । ठाणा. छंदयति-आमन्त्रयति । ओघ० १४३ । । छंदा
। ठाणा० ४७३ । छउमत्थमरणं-छद्मस्थमरणं-मरणस्य कादशो भेदः । उत्त. छंदाणवत्तणं-छंदोऽनुवर्तनं-अभिप्रायानुवृत्तिः । सम० २३० । अकेवलिमरणम् । मरणस्यैकादशो भेदः । सम. ९५ । ज्ञाता० ६२ । खंदिअ-छन्दित्वा-निमन्त्र्य । दश २६६ ।। छए-क्षतः-परवशीकृतः । सूत्र० ७२ । छंदिओ-णिमंतितो । नि० चू० द्वि० ३२ अ । छन्दित:- | छकोडीए-षट्कोटीकः । जीवा० २३१ अनुज्ञातः । ओघ० १३९ ।
छक्कट्ठक-षटकाष्ठकं-गृहस्थबाह्यालन्दकं षट्दारुक, द्वारम् छंदिता-णिमंतिता । नि० चू० प्र० १५६ अ।। छंदिया-निमंतेऊण जति पडिग्गाहिता । दश० १४६ । । छक्कमरयं-षट् कर्माणि यजनयाजनाध्ययनाध्यापनदानछंदेणं-स्वाभिप्रायेण यथेष्टमित्यर्थः । भग० ६८४॥ छंद-। प्रतिग्रहात्मकानि तेषु रतौ-आसक्तौ षट्कर्मरतो । उत्त. सा । बृ० प्र० ७७ आ । छन्देन-द्वादशावर्त्तवन्दने | ५२१ । गुरुवाक्यमेतत् । ओघ० ६३६ । । ।
छक्कायविउरमण-षट्कायानां विराधनम् । ओघ० १२७१ छंदोगारण्णगादि-: नि० चू० प्र० २४ आ। छक्कायविओरमणं-षट्कायव्युपरमणम् । ओघ० १२७ । छंनंति-छिप्पंति-क्षिप्यन्ते, हिंस्यन्ते । दश० २०४ । छक्केहिंसमज्जिया-एकत्रसमये येषां बहुनि षट्कानि छउम-छादयतीति छद्म-पिधानम्, ज्ञानादीनां गुणानामा- || उत्पन्नानि ते षट्कैः समजिताः । भग० ७६७ । वारकत्वात्-ज्ञानावरणादिलक्षणं घातिकर्म । आव० छक्कोडि-षट्कोटि शुद्धं नाम यत् स्वभावतः षट्स्वपि ५८३ । छम-कर्म । आव० १३४ । शठत्वं, आवरणं दिक्षु शुद्धम् । बृ० प्र० ५८ अ । वा । भग० ७ । छादयतीति छद्म-ज्ञानावरणादिकर्म ।
७ । छादयतीति छद्म-ज्ञानावरणादिकम । छग-पूरीषम् । ओघ० ४१ । उत्त० १२६ । छादयतीति आवरयतीति छद्म-घातिकर्म- छगणधम्मिय-छगणधार्मिक:-गोमयोपलक्षितो धार्मिको चतुष्टयम् । जीवा० २५६ । छाद्यते येन तच्छद्म-ज्ञाना- दृष्टान्तः । पिण्ड० ८२ ।। वरणादिघातिकर्मचतुष्टयम् । ठाणा० ३०५ । छादयत्या- | छगणियछारो-गोमयछारेण तत्पात्रक गुण्डयते । ओघ ० त्मस्वरूपं यत्तच्छद्म । ठाणा० ५३ । छद्म-शठत्वमा- १४४ । वरणं वा । सम० ४। छद्म-ज्ञानदर्शनावरणीयमोहनी- | छगडिया-गोमयप्रतरः । अनुत्त० ५ । यान्तरात्मकम् । आचा० ३१५ । छादयन्तीति छद्म- | छगमुत्ते-छगणमूत्र-पुरीषप्रश्रवणे । बृ० द्वि० २१४ अ ।
( ४१६)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org