Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 206
________________ चोयगं ] चू० ० २३ अ । त्वक् । बृ० द्वि० १२६ अ । गन्धद्रव्यम् । जीवा० २६५, ३५१ । त्वक् । प्रश्न० १६२ । अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० २ चोलकादीनि संघातिमानि । आचा० ४१४ । चोलगं - चूडापनयनं - बालकप्रथममुण्डनम् । प्रश्न० ३६ । चोलपको - चोलपट्टकः - परिधानवस्त्रः । प्रश्न० १५६ । चोलपट्टागारो - चोलपट्टाकारः । आव० ८५४ | चोला- चूडा- बालानां चूडाकर्म । आव० १२६ । चोलोयणगं- चूडाधरणम् । भग० ५४४ । चोयना - स्खलितस्य पुनः शिक्षणं चोदना । व्य० द्वि० चोलोवणयं - चूडापनयनं- मुण्डनम् । ज्ञाता० ४१ । चोल्लए - भोजनम् । उत्त० १४५ । चोल्लक - मनुष्यभवदृष्टान्ते ब्राह्मणविशेषः । आ० ३४१ । चोल्लकादि | आचा० ३२५ । चोलगं परिपाटीभोजनम् । उत्त० १४५ । चोलग - चोल्लकं- भोजनम् । पिण्ड० ११३ । नि० चू० प्र० २६९ अ । भोजनम् । आ० ३४१ । भग० ७१३ । चोयगं - गन्धद्रव्यम् । जीवा० १६१ । 1 घोगस मुग्गयं-चोकसमुद्रकम् । जीवा० २३४ । चोयगो- पीलितेक्षुच्छोदिका । आचा० ३५४ । ७२ आ । चोयपुड - त्वक्पुटं पत्रादिमयं तद्भाजनम् । ज्ञाता २३२ । चोयासव - चोयो- गन्धद्रव्यं तत्सारः आसवश्वोयासवः । जीवा० ३५१ । चोओ-गन्धद्रव्यं तन्निष्पाद्य आसव: चोयासवः । प्रज्ञा० ३६४ । चोरकहा- चौरकथा - गृहीतोऽद्य चौरं इत्थं च कदर्थितः इत्यादिका । दश० ११४ । चोरग | भग० ८०२ । चोरग्गाहो - चोरग्राहः - आरक्षकः । आव० ४३५ । दश० ५२ । उत्त० २१८ । चोरदन्तः । प्रज्ञा० ४७३ । चोरपलिकोट्ठ-कोलिन्दकोट्ठ । नि० ० द्वि० १२८ अ । चोरपल्लि - चौरपल्ली | आव० ३७० । चोरपल्ली। आव ० ६६ । चोरवंद पागड्डिको - चौरवृन्दप्रकर्षकः - तत्प्रवर्त्तकः । प्रश्न ० ५० । चोर साहिएचोरा । ज्ञाता० ४६ । । भग० ८०२ । चोराय - चोराकं नाम सन्निवेशः । आव० २०६ । चौरा । आव० २०२ । चोरिवकं चोरणं चोरिका सैव चौरिक्यं, अधर्मद्वारस्य Jain Education International 2010_05 छ छंटेउं छण्टयति । आव० ८०० । छंद - छन्द - गुर्वभिप्रायः । आव० १०० । अभिप्रायः । दश० १७१ । स्वाभिप्रायः । आचा० ७८ । अभिप्रायोबोधः । भग० ५०२ । अभिप्पाओ । नि० ० प्र० २१७ आ । आयारो । नि० चू० प्र० ३४ अ । गम्यागम्यविभागः । गणां० २१० । देशछन्दः - देशेष्टं गम्यागम्यादिविचारः, देशकथायाः प्रथमभेद: । आव० ५८१ । प्रार्थनाऽभिलाषः, इन्द्रियाणां स्वविषयाभिलाषो वा । सूत्र० १६१ । तत्तद्वस्तुविषयाभिलाषात्मिका इच्छा वा । उत्त० २२३ । पद्यवचनलक्षणशास्त्रम् । औप० ९३ । छन्द:- पद्यवचनलक्षणनिरूपकः । ज्ञाता० ११० । पद्यलक्षणशास्त्रम् । भग० ११२ । छन्दनं छन्दः - परानुवृत्त्याभोगाभिप्रायः । आचा० १२७ । छन्दात् - स्वकीयादभिप्रायविशेषात् । ठाणा ४७४ | छंदए - छन्दयति-निमन्त्रयति । बृ० द्वि० २२८ मा । ( ४१५ ) प्रथमं नाम । प्रश्न० ४३ । चोरियं - चौर्यम् । आव० ३५४ । चोरी-चौरी । दश० ४१ । चोरोद्धरणिक - देसारक्खिओ । नि० त्रु० प्र० १६५ आ । चोल - चोलपट्टकः । ओघ० १११ । चोलक - बालचूडाकर्म, शिखाधारणमिति । प्रश्न० १४० । चोलक : | विशे० ३५३ । [ छंदए चौद्दसम - चतुर्दशं - उपवासषट्कम् । जं० प्र० १५८ ॥ चौपग-चरः । नि० ० प्र० ३२६ अ । चौणं - बाहुलकविधिबहुलं, गमपाठबहुलं, निपातबहुलं, निपाताव्ययबहुलं ब्रह्मचर्याध्ययनवत् । जं० प्र० २५६ । च्युताच्युतश्रेणिक:| नंदी० २३६ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248