Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चेइयक्खंभ ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा २
[चेसिता
पताकः । उत्त० ३०६ । ढौकितम् । बृ० द्वि० २०० | चेच्च-व्यूतं विशिष्टं वानमित्यर्थः । जं० प्र० ५५ । आ। चैत्यं इष्टदेवतायतनम् । जं० प्र० १२३ । चैत्यं- चेच्चा-त्यक्त्वा । उत्त० ४४८ । जिनायतनम् । व्य० प्र० २०३ आ । चैत्यं-प्रतिमा ।। चेटक-मात्रसाधनोपाय शास्त्राणि । सम० ४६ । राज० राज० १२१ ।
१२१ । चेडयक्खंभ-चैत्यस्तम्भः । सम० ६४ । चैत्यवत् पूज्यः चेटककथा
। वृ० द्वि० ५१ आ। स्तम्भः चैत्यस्तम्भः । जं० प्र० ५३३ ।
चेटिका-मन्त्राधिष्ठितदेवविशेषः । प्रश्न० १०६ । चेइयधर-चैत्यगृहम् । औघ० ३६ ।
चेट्ठा-चेष्टा । आव० ७७१।। चेइयथंभो-
। जीवा० २३१ । चेट्ठियं-चेष्टितं-सकाममङ्गप्रत्यङ्गावयवप्रदर्शनपुरस्सरं प्रियचेइयथूभो-चैत्यस्तूपः । जीवा० २२८ ।
स्य पुरतोऽवस्थानम् । सूर्य० २६४ । चेष्टनं-सकाममङ्गचेइयभत्ति-चैत्येषु भक्तिः चैत्यभक्ति: । आव० ५३५ । प्रत्यङ्गोपदर्शनादि । जीवा० २७६ । हस्तन्यासादि । चेइयमहेसु
आचा० ३२८ । | प्रश्न० १३६ । चेइयमहो-चैत्यमहः-चैत्यसत्क उत्सवः । जीवा० २८१ । | चेड-चेटा:-पादमूलिकाः । राज० १४० । दारिकः । आव० चेइयरुक्खा-चैत्यवृक्षाः-व्यन्तरदेवानां चैत्यवृक्षाः तन्नगरेषु | २१२ । चेटक:-बालकः । आव० ६३ । चेटा:-पादसुधर्मादिसभानामग्रतो मणिपीठिकानामुपरि सर्वरत्नमया | मूलिकाः । भग० ३१८, ४६४ ।। छत्रचामरध्वजादिभिरलङ्कृता भवन्ति । सम० १४ । | चेडओ-चेटकः-शिक्षायोगदृष्टान्ते हैहयकुलसंम्भूतो वैशाचैत्यवृक्षाः-सुधर्मादिसभानां प्रतिद्वारं पुरतो मुखमण्डप- | प्रेक्षामण्डपचैत्यस्तूपचैत्यवृक्षमहाध्वजादिक्रमतः श्रूयन्ते । चेडग-चेटक:-वैशाल्यां राजा । भग० ३१६ । वैशालिठाणां० ११७ । चैत्यवृक्षा-मणिपीठिकानामुपरिवत्तिनः राजः । भग० ५५६ । बालकः । नंदी० १५७ । वैशालिसर्वरत्नमया उपरिच्छत्रध्वजादिभिरलङ्कृताः सुध- नगरे राजा । व्य० द्वि० ४२६ अ । वैशालानगर्याः
दिसभानामग्रतो ये श्रूयन्ते त एत इति । ठाणां० | राजा । निरय० ८। ४४३ । बद्धपीठवृक्षा येषामधः केवलान्युत्पन्नानीति । सम० चेडगधूया-चेटकदुहिता। आव० २२३ । १५६ । चैत्यवृक्षः । जीवा० २२८ ।
चेडयकारिणो-वत्थसोहगा । नि० द्वि० ४३ चू० आ। चेडयवंदगो-चैत्यवन्दकः । आव० ४२१ ।
चेडरूवं-चेटकरूपः । दश० ६७ । ओघ० १६३ । आव० चेइयाई-चैत्यानि-भगवबिम्बानि । वृ० द्वि० १५५ आ। २०५ । पुत्रः । आव० ३५४ । महान्ति कृतानि । आचा० ३६६ । भगवद्बिम्बानि जिन- चेडा-चेटा:-पादमूलिकाः, दासा वा । जं० प्र० १६० । भवनानि वा। बृ० द्वि० ४ अ।
चेटा:-पादमलिकाः । औप०१४। चेडयाणि-चैत्यानि-अर्हत्प्रतिमालक्षणानि । उपा० १३ । । चेडि-चेटी । आव० ३५७ । चेडस्सामो-चेतयिष्याम:-संकल्पयिष्यामः,निर्वर्तयिष्यामः। चेडी-चेटी-राजकन्या। आव० १७४ । दासी, प्रत्याख्यानआचा० ३५०, ३६५ ।
विधौ उदाहरणः । आव० ६६ । ओघ० १६३ । चेए-चेतयते-जानाति, चेष्टते, करोति, अभिलषयतीति । चेडो-चेटः । आव० ६५ । पुत्रः । आव० ८२४ । ओघ० ११४ ।
चेत:
। भग० ७०१ । चेएइ-चेतयते-अनुभवरूपतया विजानाति-वेदयति करोति | चेतना-चेत:-चैतन्यं, विज्ञानम् । विशे० ८११ । वा। आव २६६ । चेतयति-करोति । ज्ञाता०२०६। चेतितं-चैत्यं जिनादिप्रतिमेव चैत्यं, श्रमणम् । ठाणा ददाति । आचा० ३२५ । साधवे ददाति । आचा० ३६१।। १११ । देवकुलम् । नि० चू० प्र० २६६ अ । चेओ-चेत:-चेतना, चैतन्यं-विज्ञानम् । विशे० ८११। चेतितथूभा-चैत्यस्य-सिद्धायतनस्य प्रत्यासन्नाः स्तूपाः
( ४१३)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248