________________
चेइयक्खंभ ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा २
[चेसिता
पताकः । उत्त० ३०६ । ढौकितम् । बृ० द्वि० २०० | चेच्च-व्यूतं विशिष्टं वानमित्यर्थः । जं० प्र० ५५ । आ। चैत्यं इष्टदेवतायतनम् । जं० प्र० १२३ । चैत्यं- चेच्चा-त्यक्त्वा । उत्त० ४४८ । जिनायतनम् । व्य० प्र० २०३ आ । चैत्यं-प्रतिमा ।। चेटक-मात्रसाधनोपाय शास्त्राणि । सम० ४६ । राज० राज० १२१ ।
१२१ । चेडयक्खंभ-चैत्यस्तम्भः । सम० ६४ । चैत्यवत् पूज्यः चेटककथा
। वृ० द्वि० ५१ आ। स्तम्भः चैत्यस्तम्भः । जं० प्र० ५३३ ।
चेटिका-मन्त्राधिष्ठितदेवविशेषः । प्रश्न० १०६ । चेइयधर-चैत्यगृहम् । औघ० ३६ ।
चेट्ठा-चेष्टा । आव० ७७१।। चेइयथंभो-
। जीवा० २३१ । चेट्ठियं-चेष्टितं-सकाममङ्गप्रत्यङ्गावयवप्रदर्शनपुरस्सरं प्रियचेइयथूभो-चैत्यस्तूपः । जीवा० २२८ ।
स्य पुरतोऽवस्थानम् । सूर्य० २६४ । चेष्टनं-सकाममङ्गचेइयभत्ति-चैत्येषु भक्तिः चैत्यभक्ति: । आव० ५३५ । प्रत्यङ्गोपदर्शनादि । जीवा० २७६ । हस्तन्यासादि । चेइयमहेसु
आचा० ३२८ । | प्रश्न० १३६ । चेइयमहो-चैत्यमहः-चैत्यसत्क उत्सवः । जीवा० २८१ । | चेड-चेटा:-पादमूलिकाः । राज० १४० । दारिकः । आव० चेइयरुक्खा-चैत्यवृक्षाः-व्यन्तरदेवानां चैत्यवृक्षाः तन्नगरेषु | २१२ । चेटक:-बालकः । आव० ६३ । चेटा:-पादसुधर्मादिसभानामग्रतो मणिपीठिकानामुपरि सर्वरत्नमया | मूलिकाः । भग० ३१८, ४६४ ।। छत्रचामरध्वजादिभिरलङ्कृता भवन्ति । सम० १४ । | चेडओ-चेटकः-शिक्षायोगदृष्टान्ते हैहयकुलसंम्भूतो वैशाचैत्यवृक्षाः-सुधर्मादिसभानां प्रतिद्वारं पुरतो मुखमण्डप- | प्रेक्षामण्डपचैत्यस्तूपचैत्यवृक्षमहाध्वजादिक्रमतः श्रूयन्ते । चेडग-चेटक:-वैशाल्यां राजा । भग० ३१६ । वैशालिठाणां० ११७ । चैत्यवृक्षा-मणिपीठिकानामुपरिवत्तिनः राजः । भग० ५५६ । बालकः । नंदी० १५७ । वैशालिसर्वरत्नमया उपरिच्छत्रध्वजादिभिरलङ्कृताः सुध- नगरे राजा । व्य० द्वि० ४२६ अ । वैशालानगर्याः
दिसभानामग्रतो ये श्रूयन्ते त एत इति । ठाणां० | राजा । निरय० ८। ४४३ । बद्धपीठवृक्षा येषामधः केवलान्युत्पन्नानीति । सम० चेडगधूया-चेटकदुहिता। आव० २२३ । १५६ । चैत्यवृक्षः । जीवा० २२८ ।
चेडयकारिणो-वत्थसोहगा । नि० द्वि० ४३ चू० आ। चेडयवंदगो-चैत्यवन्दकः । आव० ४२१ ।
चेडरूवं-चेटकरूपः । दश० ६७ । ओघ० १६३ । आव० चेइयाई-चैत्यानि-भगवबिम्बानि । वृ० द्वि० १५५ आ। २०५ । पुत्रः । आव० ३५४ । महान्ति कृतानि । आचा० ३६६ । भगवद्बिम्बानि जिन- चेडा-चेटा:-पादमूलिकाः, दासा वा । जं० प्र० १६० । भवनानि वा। बृ० द्वि० ४ अ।
चेटा:-पादमलिकाः । औप०१४। चेडयाणि-चैत्यानि-अर्हत्प्रतिमालक्षणानि । उपा० १३ । । चेडि-चेटी । आव० ३५७ । चेडस्सामो-चेतयिष्याम:-संकल्पयिष्यामः,निर्वर्तयिष्यामः। चेडी-चेटी-राजकन्या। आव० १७४ । दासी, प्रत्याख्यानआचा० ३५०, ३६५ ।
विधौ उदाहरणः । आव० ६६ । ओघ० १६३ । चेए-चेतयते-जानाति, चेष्टते, करोति, अभिलषयतीति । चेडो-चेटः । आव० ६५ । पुत्रः । आव० ८२४ । ओघ० ११४ ।
चेत:
। भग० ७०१ । चेएइ-चेतयते-अनुभवरूपतया विजानाति-वेदयति करोति | चेतना-चेत:-चैतन्यं, विज्ञानम् । विशे० ८११ । वा। आव २६६ । चेतयति-करोति । ज्ञाता०२०६। चेतितं-चैत्यं जिनादिप्रतिमेव चैत्यं, श्रमणम् । ठाणा ददाति । आचा० ३२५ । साधवे ददाति । आचा० ३६१।। १११ । देवकुलम् । नि० चू० प्र० २६६ अ । चेओ-चेत:-चेतना, चैतन्यं-विज्ञानम् । विशे० ८११। चेतितथूभा-चैत्यस्य-सिद्धायतनस्य प्रत्यासन्नाः स्तूपाः
( ४१३)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org