________________
चेतियं]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[चोयं
प्रतीताश्चैत्यस्तूपाश्चित्ताल्हादकत्वाद्वा चैत्याः स्तूपाः चैत्य- | चेल्ललकं-देदीप्यमानम् । जीवा० १७३ । स्तूपाः । ठाणा० २३० ।
चेव-यथार्थः । प्रश्न० १३४ । चैवेत्यखण्डमव्ययं समुछचेतियं-चैत्यं-प्रतिमा । प्रश्न० ८,१६१ । सामान्येन | यार्थ, अपिचेत्यादिवत् । जं० प्र० ७०। प्रतिमा। ज्ञाता० ४६ ।
चेष्टा-ईहा । दश० १२५ । चेतियघरं-चैत्यगृहम् । आव० ३५५ ।
चैतन्यं-चेतः-चेतना, विज्ञानम् । विशे० ८११ । चेतेमाणे-चेतयन्तः-कुर्वन्तः । ठाणा० ३१४ । चैत्यवन्दन-प्रतिमावन्दनम् । नंदी० १५७ । चेत्तो-वंसभेओ। नि० चू० प्र० २२८ आ।
चैत्यविनाशो-लोकत्तमभवनप्रतिमाविनाशः । बृ० ६ ० आ। चेदो-जनपदविशेषः । प्रज्ञा० ५५ ।
चोंवालय-मालः । दश० ६८ । चेयकड-चेतः-चैतन्यं जीवस्वरूपभूता चेतनेत्यर्थः ते कृतानि- चो-गन्धद्रव्यम् । जं० प्र० ३५, १०० । त्वग्नामक बद्धानि चेतःकृतानि । भग०७०१ ।
गन्धद्रव्यम् । जं० प्र०६०। चेयण-चेतनं चेतना-प्रत्यक्षवर्तमानार्थग्राहिणी चेतना । चोअअ-चौयआ-फलविशेषः । अनु० १५४ । दश० १२५।
चोइअ-चोदित-विद्धः । दश० २५० । चेरं-चरणं । नि० चू० प्र० १ अ।
चोडओ-चोदित:-स्खलनायाम् । आव० ७६३ । चेरो-पव्वावितो। नि० चू० द्वि० २८ अ ।
चोओ-गन्धद्रव्यम् । प्रज्ञा० ३६५ । चेल-वस्त्रम् । प्रज्ञा० ३५६ । चेलं-वस्त्रम् । दश० १५४ । चोक्ख-चोक्ष-स्वच्छम् । आव० ६३१ चोक्षः-लेपसिक्था
वस्त्राणि । सम० ४१ । वासांसि । ठाणा० ३४३ । । द्यपनयनेनात एव परमशुचिभूतः । भग० १६४ अहिंचेलकण्ण-चेलकर्णः-वस्त्रैकदेशः । दश० १५४ । द्रव्यशस्त्र- सायाः चतुष्पञ्चाशत्तमं नाम । प्रश्न० ६६ । विशेष: । आचा० ७५ ।
चोक्खा
प्रश्न. ६६ । चेलगोलं-वस्त्रात्मकं कन्दुकम् । सूत्र० ११८ ।
चोक्षा:-पिशाचभेदविशेषः । प्रज्ञा० ७० । चेलणा-श्रेणिकराज्ञी । ज्ञाता० २४७ ।
चोज्जपसंगी-चौर्यप्रसक्तः-आश्चर्येषु कुहेटकेषु प्रसक्त चेलपेडा-वस्त्रमञ्जूषा । ज्ञाता० १४ । भग० ६६४ । इत्यर्थः । ज्ञाता० २३८ । चेलमयं- ।नि० चू० द्वि०१आ। चोज्जामिसंकी
। ज्ञाता० २३६ । चेलवासिणो-वल्कलवाससः। भग० ५१६ । औप०६१। चोदना-प्रोत्साहकरणम् । व्य० प्र० २० आ। चेला-चेटिका । औप० ७७।
चोद्दधिज्जाइय
।बृ० प्र० २४८ अ। चेलुक्खेवो-चेलोत्क्षेपक:-ध्वजोच्छायः । ज० प्र० ४१६ । चोद्दहजण-तरुणलोकः । ज्ञाता० २१६ ।। चेलेण
। आचा० ३७६।। चोप्पडं-स्नेहः । ओघ० १४५ । चेल्लए-कलभः । आव० ६८२ । शिष्यः । दश० ३७ । | चोप्पालगो-चोप्पालको नाम प्रहरणकोशः । जीवा. चेल्लओ-क्षल्लकः । आव० ३६७, ४१६ । दश० ८६ ।। २५७ ।। क्षुल्लक:-शिष्यः । आव० ४१२, ४३७, ४६४। | चोप्पाले-प्रहरणकोशः । भग० १७२ । प्रहरणकोशःचेल्लग-चेलकः । ओघ० ६४ । नि० चू० प्र० १५ अ। प्रहरणस्थानम् । राज० ६३ । क्षुल्लकः । उत्त० १००।
चोप्फाल-चोप्फालं नाम मत्तपारणम् । जं० प्र० १२१ ॥ चेल्लणा-चेल्लना-श्रेणिकराजपत्नी। आव० ६५ । शिक्षा- चोयं-हारुणिभागाशे जे केसरा तं चोयं भण्णति । नि. योगदृष्टान्ते हैहयकुलसंभूतवैशालिकचेटकसप्तमी पुत्री ।। चू० द्वि० १२४ आ। भिन्नं चउभागादी तया चोय आव० ६७६ । विशे०६११ ।
भण्णति, नक्खादिभिः अक्टुं अंबसालमित्यर्थः । नि० चू. कुणिकजननी । निरय० ४ .
द्वि० १२४ आ । वंसहीरसंठितो चोयं भण्णति । नि. ( ४१४ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org