________________
चूडोवनयणं ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[चेइय
जीवा० २६६ । चूडामणि म सकलपार्थिवरत्नसर्व. चूलिताति
। ठाणा०८६ । सारो देवेन्द्रमनुष्येन्द्रमूर्द्धकृतनिवासो निःशेषापमङ्गला- चूलियंग-चतुरशितिर्न युतशतसहस्राणि एकं चूलिकाङ्गम् । शान्तिरोगप्रमुखदोषापहारकारी प्रवरलक्षणोपेतः परम- जीवा० ३४५ । चूलिकाङ्गः । सूर्य ० ६१ । भभ० ८८८ । मङ्गलभूत आभरणविशेषः । जीवा० २५३ ।
-चूलिक:-चिलातदेशनिवासी म्लेच्छविशेषः । प्रश्न चूडोवनयणं-चूडोपनयनं-शिरोमुण्डनम् । जीवा० २८१ ।। चूण्णं-वशीकारकद्रव्यसंयोगः । बृ० द्वि० १० आ। चूलिया-चूलिका-सर्वान्तिममध्ययनं विमुक्त्यभिधानम् । चूत-वृक्षविशेषः । प्रज्ञा० ३०।।
सम०७३ । दृष्टिवादस्य पञ्चमो भेदः । सम० १२८ । चूतलता-लताविशेषः । प्रज्ञा० ३२।
चूलिका। भग० २७५ । कालमानविशेषः । भग० २१०। चूतवर्ण-चूतवनं-आम्रवनम् । भग० ३६ । ठाणां० २३०।। चतुरशीतिश्चूलिकाङ्गशतसहस्त्राणि एका चूलिका । जीवा० चूय-चूतः-सहकारतरुः, आम्रवृक्षः । भग० ३०६ । अम्रवृक्षः । उत्त० ६६२ ।।
चूलियागिह-चूलिकागृह-समुद्गकः । जं० प्र० ४८ । चूयणा
। भग० ८०२ ।। चेइअ-चैत्यं-व्यन्तरायतनम् । सम० ११७ । चैत्या:चूयफलं-चूतफलं-फलविशेषः । सूर्य० १७३ ।
चित्ताल्हादकाः । जं० प्र० १६३ । चैत्यः-सन्निवेशचूयवडिसए-
। भग० १९४ । विशेषः । आव० १७१। चूर्णभेदः-चूर्णनम् । ठाणां० ४७५ । ।
चेइअकडं-वृक्षस्याधो व्यन्तरादिस्थलकम् । आचा० ३८२ । चणि-अर्थस्य पञ्चमो भेदः । सम० १११ । भग०२। चेइअथूभे-चैत्या:-चित्ताल्हादकाः स्तूपाश्चैत्यस्तूपाः । जं० चलणी-चूलनी-ब्रह्मदत्तमाता । आव० १६१ ।। प्र० १६३। चूलणीपिय-चुलनीपितृनाम्ना गृहपतिः । ठाणां० ५०६। चेइए-चितेः-लेप्यादिचयनस्य भावः कर्म वा चैत्यं, तच्च चूला-सिहा । नि० चू० प्र० २२ आ । इह चूला शिखर- संज्ञाशब्दत्वाद्देवताप्रतिबिम्बे प्रसिद्धं, ततस्तदाश्रयभूतं यद्देमुच्यते, चूला इव चूला दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगे- बताया गृहं तदप्युपचाराच्चैत्यमुच्यते । जं० प्र० १४ । नुक्तार्थसङ्ग्रहपरा ग्रन्थपद्धतयः, श्रतपर्वते चूला इव चयनं चिति:-इह प्रस्तावात् पत्रपुष्पाद्यपचयः, तत्र साधुराजन्ते इति चूला इत्युक्ताः । नंदी० २४६ । उक्तशेषानु- | रित्यन्ततः प्रज्ञादेराकृतिगणत्वात् स्वार्थिकेऽणि चैत्यं उद्यावादीनी चूडा । आचा०६ ।
नम् । उत्त० ३०६ । उद्यानम् । उत्त० ४७२। चूलामणि-चूडामणि म सकलनृपरत्नसारो नरामरेन्द्र- चेइज्ज-चेतयेत्-कुर्यात् । आचा० ३६१ । मौलिस्थायी अमङ्गलामयप्रमुखदोषहृत् परममङ्गलभूत | चेइदुमं-चैत्यद्रुमं-अशोकवृक्षम् ।
। आभरणविशेषः । जं० प्र० १०६ ।
चेइय-चैत्यं-इष्टदेवताप्रतिमा । सूर्य० २६७ । देवतायतचूलिअंगे-चूलिकाङ्ग-चतुरशीत्यालक्षः प्रयुतः । अनु० | नम् । औप० २। व्यन्तरायतनम् । विपा० ३३ । ज्ञाता०
३। औप०५। इष्टदेवप्रतिमा। औप० ५८ । चैत्यम् । चूलिआ-चूलिका-चतुरशीत्या लक्षश्चूलिकाङ्गैः । अनु आव० २८७ । ज्ञातम् । दश०६८। चैत्यवृक्षः । प्रश्न १०० । चूडा । दश० २६६ ।
६५ । जिनविम्बानि । बृ० प्र० २६६ अ । प्रतिमाचूलिआवत्थू-चूलावस्तुनि त्वचाराग्रवदिति । ठाणा०४३४ । लक्षणम् । आव० ७८७ । चितेर्लेप्यादि चयनस्य भावः । चूलिए-चूलिकाः । सूर्य ० ६१ । भग० ८८८ ।
कर्म वेति चैत्यं-सज्ञाशब्दत्वाद् देवबिम्बं, देवबिम्बाचूलिका-द्वादशाङ्गस्य पञ्चमो भेदः । सम० ४१ । उक्ता- श्रयत्वात्तद्गृहमपि च । भग० ६ । इष्टदेवप्रतिमा ।
सङ्ग्रहात्मिका ग्रन्थपद्धतिः । नंदी० २०६ । भग० ११५ । चितिः-इष्टकादिचयस्तत्र साधु:-योग्यः चूलितंगाति
। ठाणा० ८६ ।। चित्यः, स एव चैत्यः-अघोबद्धपीठिके उपरिचोच्छित
( ४१२ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org