Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चेतियं]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[चोयं
प्रतीताश्चैत्यस्तूपाश्चित्ताल्हादकत्वाद्वा चैत्याः स्तूपाः चैत्य- | चेल्ललकं-देदीप्यमानम् । जीवा० १७३ । स्तूपाः । ठाणा० २३० ।
चेव-यथार्थः । प्रश्न० १३४ । चैवेत्यखण्डमव्ययं समुछचेतियं-चैत्यं-प्रतिमा । प्रश्न० ८,१६१ । सामान्येन | यार्थ, अपिचेत्यादिवत् । जं० प्र० ७०। प्रतिमा। ज्ञाता० ४६ ।
चेष्टा-ईहा । दश० १२५ । चेतियघरं-चैत्यगृहम् । आव० ३५५ ।
चैतन्यं-चेतः-चेतना, विज्ञानम् । विशे० ८११ । चेतेमाणे-चेतयन्तः-कुर्वन्तः । ठाणा० ३१४ । चैत्यवन्दन-प्रतिमावन्दनम् । नंदी० १५७ । चेत्तो-वंसभेओ। नि० चू० प्र० २२८ आ।
चैत्यविनाशो-लोकत्तमभवनप्रतिमाविनाशः । बृ० ६ ० आ। चेदो-जनपदविशेषः । प्रज्ञा० ५५ ।
चोंवालय-मालः । दश० ६८ । चेयकड-चेतः-चैतन्यं जीवस्वरूपभूता चेतनेत्यर्थः ते कृतानि- चो-गन्धद्रव्यम् । जं० प्र० ३५, १०० । त्वग्नामक बद्धानि चेतःकृतानि । भग०७०१ ।
गन्धद्रव्यम् । जं० प्र०६०। चेयण-चेतनं चेतना-प्रत्यक्षवर्तमानार्थग्राहिणी चेतना । चोअअ-चौयआ-फलविशेषः । अनु० १५४ । दश० १२५।
चोइअ-चोदित-विद्धः । दश० २५० । चेरं-चरणं । नि० चू० प्र० १ अ।
चोडओ-चोदित:-स्खलनायाम् । आव० ७६३ । चेरो-पव्वावितो। नि० चू० द्वि० २८ अ ।
चोओ-गन्धद्रव्यम् । प्रज्ञा० ३६५ । चेल-वस्त्रम् । प्रज्ञा० ३५६ । चेलं-वस्त्रम् । दश० १५४ । चोक्ख-चोक्ष-स्वच्छम् । आव० ६३१ चोक्षः-लेपसिक्था
वस्त्राणि । सम० ४१ । वासांसि । ठाणा० ३४३ । । द्यपनयनेनात एव परमशुचिभूतः । भग० १६४ अहिंचेलकण्ण-चेलकर्णः-वस्त्रैकदेशः । दश० १५४ । द्रव्यशस्त्र- सायाः चतुष्पञ्चाशत्तमं नाम । प्रश्न० ६६ । विशेष: । आचा० ७५ ।
चोक्खा
प्रश्न. ६६ । चेलगोलं-वस्त्रात्मकं कन्दुकम् । सूत्र० ११८ ।
चोक्षा:-पिशाचभेदविशेषः । प्रज्ञा० ७० । चेलणा-श्रेणिकराज्ञी । ज्ञाता० २४७ ।
चोज्जपसंगी-चौर्यप्रसक्तः-आश्चर्येषु कुहेटकेषु प्रसक्त चेलपेडा-वस्त्रमञ्जूषा । ज्ञाता० १४ । भग० ६६४ । इत्यर्थः । ज्ञाता० २३८ । चेलमयं- ।नि० चू० द्वि०१आ। चोज्जामिसंकी
। ज्ञाता० २३६ । चेलवासिणो-वल्कलवाससः। भग० ५१६ । औप०६१। चोदना-प्रोत्साहकरणम् । व्य० प्र० २० आ। चेला-चेटिका । औप० ७७।
चोद्दधिज्जाइय
।बृ० प्र० २४८ अ। चेलुक्खेवो-चेलोत्क्षेपक:-ध्वजोच्छायः । ज० प्र० ४१६ । चोद्दहजण-तरुणलोकः । ज्ञाता० २१६ ।। चेलेण
। आचा० ३७६।। चोप्पडं-स्नेहः । ओघ० १४५ । चेल्लए-कलभः । आव० ६८२ । शिष्यः । दश० ३७ । | चोप्पालगो-चोप्पालको नाम प्रहरणकोशः । जीवा. चेल्लओ-क्षल्लकः । आव० ३६७, ४१६ । दश० ८६ ।। २५७ ।। क्षुल्लक:-शिष्यः । आव० ४१२, ४३७, ४६४। | चोप्पाले-प्रहरणकोशः । भग० १७२ । प्रहरणकोशःचेल्लग-चेलकः । ओघ० ६४ । नि० चू० प्र० १५ अ। प्रहरणस्थानम् । राज० ६३ । क्षुल्लकः । उत्त० १००।
चोप्फाल-चोप्फालं नाम मत्तपारणम् । जं० प्र० १२१ ॥ चेल्लणा-चेल्लना-श्रेणिकराजपत्नी। आव० ६५ । शिक्षा- चोयं-हारुणिभागाशे जे केसरा तं चोयं भण्णति । नि. योगदृष्टान्ते हैहयकुलसंभूतवैशालिकचेटकसप्तमी पुत्री ।। चू० द्वि० १२४ आ। भिन्नं चउभागादी तया चोय आव० ६७६ । विशे०६११ ।
भण्णति, नक्खादिभिः अक्टुं अंबसालमित्यर्थः । नि० चू. कुणिकजननी । निरय० ४ .
द्वि० १२४ आ । वंसहीरसंठितो चोयं भण्णति । नि. ( ४१४ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248