Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
छगलगगलवलया ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
छज
छगलगगलवलया-छगलकस्य पशोर्गलं-ग्रीवां वलयन्ति- छड्डेख-छदि विद्ध्यात् । आचा० ३३० । मोटयन्ति ये ते छगलकगलवलकाः । पिण्ड०१८ ।
त्यजेत् । आव० ३६५ । छगलपुर-सिंहगिरिराजधानी । विपा० ६५ । छईत्ता-त्यक्त्वा। आव० ३२४ । छगलयं-छगलकम् । आव० २१२ ।।
छण-जत्थ विसिद्ध भत्तपाणं उवसाहिज्जति । नि० चू० छगलीए
। विपा० ६५। तृ० १४ आ । इन्द्रोत्सवादिलक्षणः । भग० ४७३ । छज्जइ-राजते । जं० प्र० २०२।
ऊसवो। नि० चू० द्वि० २०० आ । जत्थ एकतविछज्जीवकायसंजमु-पण्णां जीविनिकायानां पृथिव्यादिल- सेसे कज्जति सो छणो । नि० चू० द्वि० १६२ अ । क्षणानां संयमः-सङ्घट्टनादिपरित्यागः षड्जीवकायसंयमः। क्षणं-इन्द्रमहादि । व्य० द्वि० ३४२ आ । ज्ञाता० ५६ । आव० ४६२ ।
क्षणः उत्सवः । ओघ० ४६ । ज्ञाता०६६क्षणनं छजीवणियज्झयणं-षड्जीवनिकाध्ययनं, दशवकालिके | क्षण:-हिंसनम् । आचा० १४८ । अवसरः । आचा० चतुर्थमध्ययनम् । दश० १२० ।
- १४८ । क्षणः। आव० २२०, २७३, ६६२ । क्षण:छटुं-षष्ठं-उपवासद्वयरूपम् । जं० प्र० १४५ । बहलोकभोजनदानादिरूपः । ज्ञाता०८१। छट्टण्णकालिओ-षष्ठान्नकालिकाः । आव० ३५२ ।। छणदिवस-क्षणदिवस:-क्षणमात्रदिवसः । आव० ६६२ । छट्ठभत्तं-षष्ठभक्तम् । आव० ३५२ ।
छणपए-क्षणपद:-हिंसास्पदेन प्राण्यूपमर्दजनितः । आचा० छटाण-पासत्यो उसण्णो कुपीलो ससत्तो अहाछंदोणिति । १४७ । तो य । नि० चू० प्र० २६१ अ ।
छणिए-छगलीविशेषः । विपा० ६५ । छट्ठोपक्खेणं
। आचा० ४२१ । | छणूसवे-क्षण:-प्रतिनियतः कौमुदीशक्रमहादिकः, उत्सव:छडछड
। विपा० ७२ ।। पुनरनियतो नामकरणचूडाकरणपाणिग्रहणादिकः, अथवा छडालं-व्याप्तम् । पउ० २८-११६ ।
यत्र पक्वान्नविशेषः क्रियते स क्षणः, यत्र तु पक्वान्नं छड्डणं-छर्दनं वाताहिद्रव्यप्रयोगकृतम् । विपा० ८१ । परि- विनाऽपरो भक्तविशेषः स उत्सवः । प्र० बृ० १०४ अ । त्यागः । ओघ० ४६ । छर्दनम् । ओघ० १५२ । छर्दनं- | छणुसवियं-छणो ऊसवो छणूसवो तम्मि जं परिहिज्जति वमनम् ऊर्ध्वादिदोषः । ओघ० १३६ । वमनम् । ओघ० तं छणूसवियं । नि० चू० द्वि० १६२ अ । १६४ । उज्झन-क्षालनजलत्यागः । दश० २०३ । परि- छण्णं-अभ्यन्तरम् । ओघ० ६१ । प्रछन्नम् । ठाणा० त्यागः । ओघ०४६।
४८४ । छड्डुणाई-छादयः । ओघ० ४६ ।
छण्णकडए-छिन्नकटके । आव० ३५० । छड्डुणिका-छर्दने-परिष्ठापने । बृ० प्र० ८६ आ । छण्णमंडवं-जस्स गामस्स णगरस्स वा उग्गहे सव्वासु छडुन-प्रोज्झनम् । ओघ० १६२ ।
दिसासु अण्णो गामो नत्थि गोकुलं वा तं छण्णमंडवं । छड्डावण-छड्डावेति-त्याजयति । ओघ० १४६ । नि० चू० प्र० ३४१ आ। छड्डाविओ-त्याजितः । आव० २१२।
छण्णालए-षण्नालकानि त्रिकाष्ठिकाः । औप० ९५ । छड्डिअ-छदितं-गृहस्थैर्दत्तम् । अनु० २१६ ।।
छण्णालक:-त्रिकाष्ठिका। ज्ञाता० १०५ । छड्डिय-परिशाटवत् । दशम एषणादोषः । आचा० ३४५। छतिपुत्तो-छातीसुतः-दाढादालः । जीवा० १२१ । छदितं भूमावावेडितं, दशम एषणादोषः । पिण्ड० १४७ । | छत्तंतिय-छत्रवती । बृ० प्र० ५६ आ । छड्डी-छर्दी-व्याधिविशेषः । आचा० ३६२ ।
छत्तंतिया-छत्रान्तिका । बृ० प्र० ६० आ। छड्डे-त्यजति । आव० ६४६ ।
छत्त-छत्रं-आचार्यः । बृ० द्वि०१८४ आ । छादयतीति छड्डेऊण-त्यक्त्वा । आव० २२६ ।
| छत्रं-वर्षाकल्पादि । आचा० ४०३ । छत्र-आतपत्रम् । - ( अल्प० ५३ )
( ४१७ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248