Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 210
________________ छम्मं ] सम० २१ । छम्मं - छन । आ० १७३ । छम्मा-भूमि । दश० चू० १५७ । छम्माणि षण्माणी ग्रामविशेषः । आव० २२६ । छम्मासिएसु । आचा० ३२७ । छाया - जलादो प्रतिबिम्बलक्षणा शोभा वा । ज्ञाता० १७०। छरु - त्सरुः खङ्गादिमुष्टिः । प्रश्न० ८० । जीवा० २७० । छरुपयं - त्सरुप्रगतं क्षुरिकादिमुष्टिग्रहणोपायजातम् । अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० २ प्र० ६७ । छरुप्पवायं - त्सरुः खङ्गमुष्टिस्तदवयवयोगात् त्सरुशब्देनात्र खड्गा उच्यते, अवयेव समुदायोपचारः, तस्य प्रवादो यत्र शास्त्रे तत्त्वरूप्रवादं, खड्ग शिक्षाशास्त्रमित्यर्थः । जं० प्र० १३६ । ज्ञाता० ३८ । छरुहा-यासका:-आदर्शगण्डप्रतिबद्धप्रदेशाः । आदर्शगण्डानां मुष्टिग्रहणयोग्याः प्रदेशाः । जं० प्र० ५७ । छरुको मुष्टिग्रहणस्थानम् । ज्ञाता० २१६ । छदितं - उज्झितं त्यक्तम् । पिण्ड० १६६ । छलं - छलं-वचनविघातोऽर्थ विकल्पोपपत्त्या, सूत्रदोषविशेषः । आव० ३७५, ५५७ । अनिष्टस्यार्थान्तरस्य सम्भवतो विवक्षितार्थोपघातः कत्तु शक्यते तत् । अनु० २६१ । छलओ - छलितो- व्यंसितोऽनर्थं प्राप्तः । ज्ञाता० १६६ । छलणं - छलनं प्रक्षेपणम् । आचा० ३७५ । छलणा - छलना | आव० ८५५ । अशुद्धभक्तादिग्रहणरूपा । पिण्ड० ७० । छलदोस - दोषषट्कम् । मर० । छलायतणं-छलं- नवकम्बलो देवदत्त इत्यादिकं छलायतनम्, षडायतनं वा - उपादानकारणानि आश्रवद्वाराणि श्रोत्रेन्द्रि यादीनि यस्य कर्मणस्तत् छलायतनम् | सूत्र ० २१६ । छलिअ कहा- षट् प्रज्ञकगाथा: । ओघ० ५५ । छलिए - स्खलितम् ओघ० २२५ । 1 छलिकमार्ग - गीतकलायाः द्वितीयो भेदः । सम० ८४ । छलिय- छलितानि शृङ्गारकथाकाव्यानि । बृ० द्वि०. ५१ आ । छलिया दिकव्यकहा । नि० चू० द्वि० ३५ आ । छलुए-द्रव्यगुणकर्मसामान्यविशेषसमवायलक्षणषट्पदार्थ Jain Education International 2010_05 [ छवित्ताणं प्ररूपकत्वाद् गोत्रेण च कौशिकत्वाद् षडुलुकः । ठाणा० ४१३ । षडुलूकः । दश० ५८ । छलुग - षट्पदार्थ प्रणयनाद् उलूकगौत्रत्वाश्च षडुलूकः । उत्त ० १५३ । नि० ० ० ६८ आ । षडुलूकः यस्मात्त्रराशिका उत्पन्ना स आचार्यः । आव० ३२१ । छलुगा - षडुलूकात् त्रिराशिकानामुत्पत्तिस्थानम् । आव ० ३१२ । त्रैराशिकानामुत्पत्तौ स्थानम् । विशे० ९३४ । छलेज्जा - छलेत् । आव० ६३३ । छलि - अभ्यन्तरं वल्कम् । ठाणा० १८६ । छल्ली - बाह्या त्वक् । बृ० प्र० १६२ अ । छल्लिः- रोहिणी - प्रभृतिः । विपा० ४१ । ज्ञाता० १८३ । छल्ली - वल्कल - रूपा । प्रज्ञा० ३६ । छल्लेउं - निस्त्वचीकृत्य । उत्त० २१६ छल्ल्य: - त्वचः । प्रज्ञा० ३१ । छवडिया - चर्म । ओ० २१७ | छवि - अलङ्कारविशेषः । अनु० २६२ । शरीरम् । आव ० ८१६ | त्वक् । उत्त० २५१ । त्वक् छाया वा । जीवा० ११४ । शरीरम् | ठाणां० ३३७ । छविः - शरीरम् । भग० २१८ । शरीरत्वग् । भग० ३०८ । छविदोषः - छविः - अलङ्कारविशेषस्तेन शून्यं, सूत्रस्य त्रयविशतितमो दोषः । आव० ३७४ । छवी - शरीरत्वक् । प्रश्न० ६० । त्वक्तद्योगादौदारिकशरीरं तद्वती नारी तिरक्षी वा तद्वान्नरस्तियंग्वा छविरिति उच्यते । ठाणा० १६३ । क्षयि:- व्यवस्थाविशेषः । ठाणा० ४०६ । क्षपिः - स्वपरयोरायासः । भग० ९२५ । छविअद्द - यत् स्निग्धत्वग्द्रव्यं मुक्ताफल रक्ताशोकादिकं तत् । सूत्र० ३८६ । छविग्गहिते - षड्विग्रहिकः । जीवा० २३१ | छविच्छदो - हस्तपादनासिकादिच्छेदः । ठाणा० ३६६ । छविच्छेए- छविच्छेदः - शरीरपाटनम् । आव० ८१८ । छविच्छेओ-छविच्छेदः - शरीरच्छेदनम्: प्राणवधस्यैकविंशतितमः पर्यायः । प्रश्न० ६ । छविच्छेद - शरीरच्छेदः । भग० २१८ । छवित्ताणं - छविः - त्वक् त्रायते - शीतादिभ्यो रक्ष्यतेऽनेनेति छवित्राणं वस्त्रकम्बलादि । उत्त० ८८ । ( ४१६ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248