________________
छम्मं ]
सम० २१ ।
छम्मं - छन । आ० १७३ ।
छम्मा-भूमि । दश० चू० १५७ ।
छम्माणि षण्माणी ग्रामविशेषः । आव० २२६ ।
छम्मासिएसु
। आचा० ३२७ ।
छाया - जलादो प्रतिबिम्बलक्षणा शोभा वा । ज्ञाता० १७०। छरु - त्सरुः खङ्गादिमुष्टिः । प्रश्न० ८० । जीवा० २७० । छरुपयं - त्सरुप्रगतं क्षुरिकादिमुष्टिग्रहणोपायजातम् ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० २
प्र० ६७ ।
छरुप्पवायं - त्सरुः खङ्गमुष्टिस्तदवयवयोगात् त्सरुशब्देनात्र खड्गा उच्यते, अवयेव समुदायोपचारः, तस्य प्रवादो यत्र शास्त्रे तत्त्वरूप्रवादं, खड्ग शिक्षाशास्त्रमित्यर्थः । जं०
प्र० १३६ । ज्ञाता० ३८ । छरुहा-यासका:-आदर्शगण्डप्रतिबद्धप्रदेशाः । आदर्शगण्डानां मुष्टिग्रहणयोग्याः प्रदेशाः । जं० प्र० ५७ । छरुको मुष्टिग्रहणस्थानम् । ज्ञाता० २१६ । छदितं - उज्झितं त्यक्तम् । पिण्ड० १६६ । छलं - छलं-वचनविघातोऽर्थ विकल्पोपपत्त्या, सूत्रदोषविशेषः । आव० ३७५, ५५७ । अनिष्टस्यार्थान्तरस्य सम्भवतो विवक्षितार्थोपघातः कत्तु शक्यते तत् । अनु० २६१ । छलओ - छलितो- व्यंसितोऽनर्थं प्राप्तः । ज्ञाता० १६६ । छलणं - छलनं प्रक्षेपणम् । आचा० ३७५ । छलणा - छलना | आव० ८५५ । अशुद्धभक्तादिग्रहणरूपा । पिण्ड० ७० ।
छलदोस - दोषषट्कम् । मर० । छलायतणं-छलं- नवकम्बलो देवदत्त इत्यादिकं छलायतनम्, षडायतनं वा - उपादानकारणानि आश्रवद्वाराणि श्रोत्रेन्द्रि यादीनि यस्य कर्मणस्तत् छलायतनम् | सूत्र ० २१६ । छलिअ कहा- षट् प्रज्ञकगाथा: । ओघ० ५५ । छलिए - स्खलितम् ओघ० २२५ ।
1
छलिकमार्ग - गीतकलायाः द्वितीयो भेदः । सम० ८४ । छलिय- छलितानि शृङ्गारकथाकाव्यानि । बृ० द्वि०. ५१
आ ।
छलिया दिकव्यकहा
। नि० चू० द्वि० ३५ आ ।
छलुए-द्रव्यगुणकर्मसामान्यविशेषसमवायलक्षणषट्पदार्थ
Jain Education International 2010_05
[ छवित्ताणं
प्ररूपकत्वाद् गोत्रेण च कौशिकत्वाद् षडुलुकः । ठाणा० ४१३ । षडुलूकः । दश० ५८ । छलुग - षट्पदार्थ प्रणयनाद् उलूकगौत्रत्वाश्च षडुलूकः । उत्त ० १५३ । नि० ० ० ६८ आ । षडुलूकः यस्मात्त्रराशिका उत्पन्ना स आचार्यः । आव० ३२१ । छलुगा - षडुलूकात् त्रिराशिकानामुत्पत्तिस्थानम् । आव ० ३१२ । त्रैराशिकानामुत्पत्तौ स्थानम् । विशे० ९३४ । छलेज्जा - छलेत् । आव० ६३३ । छलि - अभ्यन्तरं वल्कम् । ठाणा० १८६ ।
छल्ली - बाह्या त्वक् । बृ० प्र० १६२ अ । छल्लिः- रोहिणी - प्रभृतिः । विपा० ४१ । ज्ञाता० १८३ । छल्ली - वल्कल - रूपा । प्रज्ञा० ३६ ।
छल्लेउं - निस्त्वचीकृत्य । उत्त० २१६
छल्ल्य: - त्वचः । प्रज्ञा० ३१ । छवडिया - चर्म । ओ० २१७ |
छवि - अलङ्कारविशेषः । अनु० २६२ । शरीरम् । आव ० ८१६ | त्वक् । उत्त० २५१ । त्वक् छाया वा । जीवा० ११४ । शरीरम् | ठाणां० ३३७ । छविः - शरीरम् । भग० २१८ । शरीरत्वग् । भग० ३०८ । छविदोषः - छविः - अलङ्कारविशेषस्तेन शून्यं, सूत्रस्य त्रयविशतितमो दोषः । आव० ३७४ । छवी - शरीरत्वक् । प्रश्न० ६० । त्वक्तद्योगादौदारिकशरीरं तद्वती नारी तिरक्षी वा तद्वान्नरस्तियंग्वा छविरिति उच्यते । ठाणा० १६३ । क्षयि:- व्यवस्थाविशेषः । ठाणा० ४०६ । क्षपिः - स्वपरयोरायासः । भग० ९२५ । छविअद्द - यत् स्निग्धत्वग्द्रव्यं मुक्ताफल रक्ताशोकादिकं तत् । सूत्र० ३८६ ।
छविग्गहिते - षड्विग्रहिकः । जीवा० २३१ | छविच्छदो - हस्तपादनासिकादिच्छेदः । ठाणा० ३६६ । छविच्छेए- छविच्छेदः - शरीरपाटनम् । आव० ८१८ । छविच्छेओ-छविच्छेदः - शरीरच्छेदनम्: प्राणवधस्यैकविंशतितमः पर्यायः । प्रश्न० ६ ।
छविच्छेद - शरीरच्छेदः । भग० २१८ । छवित्ताणं - छविः - त्वक् त्रायते - शीतादिभ्यो रक्ष्यतेऽनेनेति छवित्राणं वस्त्रकम्बलादि । उत्त० ८८ ।
( ४१६ )
For Private & Personal Use Only
www.jainelibrary.org