________________
छत्तइलो]
आचार्यश्रोमानन्दसागरसूरिसङ्कलितः
[छमासिआ
दश० ११७ । छत्र-छत्राकारो योगः । सूर्य० २३३ । | छद्दोसो-षड् दोषाः । ठाणा० ३६४ । कउगो । नि० चू० प्र० २८४ अ । ज्ञाता० ३८।। छद्मस्थवीतराग:-जिनः । आव० ५०१ । छत्तइल्लो-छत्रवान् । उत्त० ६७ ।।
छन्नं-माया । सूत्र० ६६ । स्वदोषाणां परगुणानां वाऽऽबछत्तकारे-छत्रकार:-शिल्पभेदः । अनु० १४६ ।
रणम् । प्रश्न० २७ । प्रतिज्छन्न प्रच्छन्नं-अतिलजालुतयाऽछत्तग्गा-छत्रामा-जितशत्रुराजधानी । आव० १७७ । व्यक्तवचनम् । भग० ६१६ । दर्भादिभिरुछादितः । छत्तछाया-छत्रच्छाया । आव० ३४१ । प्रज्ञा० ३३७ । आचा० ३६१ । छन्नः-व्याप्तः । जीवा. १८८ । छत्तज्झया-छत्रध्वजाः-छत्रचिह्नोपेता ध्वजाः । जीवा० छन्नपदं-छद्मपदं-कपटजालम्। सूत्र० १०५ । गुप्ताभि२१५।
धानं वा । सूत्र० १०५ । छत्तधारो-छत्रधरः । आव० २०४ ।
छन्नपदोपजीवी-मातृस्थानोपजीवी । सूत्र० ३६८ । छत्तपलासए-छत्रपलाशं-स्कन्दकचरिते 'कयंगला'नगयाँ छनपरिछन्ना-अत्यन्तमाच्छादिताः । जं० प्र० ३०। चैत्यम् । भग० ११२, १२३ ।
छन्ना-व्याप्ताः । जं० प्र० ३० । छत्तयं-छत्रकम् । आव० ३०५ । आतपत्रम् । भग० छन्नाम-भग० ७२२ ।
छन्त्रालयं-षड्नालकम् त्रिकाष्ठिका । भग० ११३ । छत्तरयणे-चक्रवत्तिन एकेन्द्रियं द्वितीयं रत्नम् । ठाणां | छपत्रिक-आभरणविशेषः । नि० चू० प्र० २५५ अ । ३९८ ।
छप्पइ-षट्पदिका-यूका । आव० ५७४ । छत्तसंठिआ-छत्रसंस्थिताः । जीवा० २७६ ।
छप्पओ-षट्पदः-भ्रमरः । जीवा० १९८ । छत्तसंठिया-छत्र-आतपत्रं तत्संस्थितमिव संस्थितं संस्था
। नि० चू० तृ० १२ अ । नमस्या इति छत्रसंस्थिताः । उत्त० ६८५ । | छप्पतिगिल्ले-यस्याः षट्पदिकाः प्राचुर्येण सम्मूच्छन्ति स छत्ताइछत्ता-छत्रातिच्छत्राणि-उपर्युपरिस्थितातपत्राणि । षट्पदिकावान् । बृ० द्वि० २२२ अ । सूर्य० २६३ । छत्राल्लोकप्रसिद्धादेकसंख्याकाद् अतिशा- छप्पय-षट्पदः-भ्रमरः । जीवा० १२३ । यीनि द्विसङ्ख्यानि त्रिसङ्ख्यानि वा छत्राणि छत्रातिच्छ- छप्पया-षट्पदिका-यूका । आव० २१३ । त्राणि । जं० प्र० ४४ । छत्रादूपर्यन्यान्यच्छत्रभावतो- छप्पाए-पुच्छेन । ओघ० १८० । ऽतिशायि छत्रं छत्रातिछत्रं तदाकारो योगः। सूर्य०२३३ ।
व्वं दायब्वं । नि० चू० प्र०१८२ अ । । छत्तागारसंठिता-छत्राकारसंस्थिताः । सूर्य ० ३६ । छप्पुरिमा-तत्र वस्त्रे प्रसारिते सति चक्षुषा निरूप्य छत्तारा-छत्रकाराः, शिल्पार्यभेदः । प्रज्ञा० ५६ । तदर्वाग्भागं तत्परावर्त्य निरूप्य च त्रयः पुरिमाः कर्तव्याः, छत्ता
।भग ८०४ । प्रस्फोटका इत्यर्थः । ठाणां० ३६१ । छत्ताहे
। सम० १५२ । छब्ब-छब्बकम् । पिण्ड० १५५ । छत्ति-दोषाच्छादनम् । आव० ७८२ । । । छब्बए-वंशपिटकं शकुनिगृहकं वा । ओघ० १८४ । छत्तोसमट्टिया-ट्त्रिंशच्छोधकाः । मर० ।
छब्बगं-छब्बकं-पटलिकादिरूपम् । पिण्ड० ६० । छत्तोए-कुहुणविशेषः । प्रज्ञा० ३३ । ।
छब्बगवारगमाई-छब्बकवारकादिकमनेकविधं भाजनं परछत्तोववणे
। भग०३६। . स्थानम्, छब्बकं पटलिकादिरूपं वारक:-लघुर्घट: । छत्तोह-छत्रोपगः,वृक्षविशेषः । प्रज्ञा० ३२ । भग० ८०३ । छल्मागे-षड्भाग:-षष्ठोभागः । जं. प्र. ४५६ । छत्रक-वंशमयमातपत्रम् । बृ० द्वि० २५३ अ । भामरी-वीणावेशेषः । ज्ञाता० २२६ । । छविसाअरो-षड्दिशाचरः । आव० २१४ ।। | छम-क्षमा-भूमिः। दश: २७५। छद्दि-छर्दिः-दोषविशेषः । आव० ८६० ।
छमासिआ-षण्मासिकी, षष्ठिभि, क्षुप्रतिमा । ज्ञाता० ७२ । ( ४१८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org