Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 198
________________ चित्तगरसेणी ] [ चित्ताणुय रसा मधुरादयो मनोहारिणो येभ्यः सकाशात् सम्पद्यन्ते ते चित्ररसाः । ठाणा० ३६६ । चित्ररसः - दुमगणवि - शेषः । जीवा० २६८ । कूटपर्वतः । जं० प्र० ३०८, ३५४ । ठाणा० ८० । सीतामहानद्यः उत्तरे द्वितीयो वक्षस्कारपर्वतः । ठाणा० ३२६ । चीत्रकूटम् । जं० प्र० ३४४ । पर्वतनाम | ठाणा० ७४, १२६ । गिरिविशेषः । जं० प्र० १६८ । चित्तलंग-चित्तलाङ्गाः - कर्बुरावयवाः । भग० ३०८ । भग० ३०७ । विजयविभागकारिणः पर्वतविशेषः । चित्तलगा-सनखपदश्चतुष्पदविशेषाः । आरण्यजीवविशेप्रश्न० ६६ । चित्तगरसेणी - चित्रकृच्छ्रेणि । आव० ६४ | चित्तगा - सनखपदचतुष्पदविशेषाः । प्रज्ञा० ४५ । चित्रका:सनखपदचतुष्पदविशेषाः, आरण्यजीवविशेषाः । जीवा० अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० २ ३८ । चित्तगुत्ता - चित्रगुप्ता- दक्षिणरुचकवास्तव्या दिक्कुमारी । आव ० १२२ । दक्षिणरुचकवास्तव्या सप्तमी दिक्कुमारी · महत्तरिका । जं० प्र० ३९१ | भग० ५०३ | ठाणा० २०४ । चित्तघरगं - चित्रगृहकं - चित्रप्रधानं गृहकम्। जीवा० २०० । चित्तधरगा - चित्रप्रधानानि गृहकाणि । जं० प्र० ४५ । चित्तजीवो - चित्तमंतो । दश० चू० ६० । चित्तनिवाई - चित्तं - आचार्याभिप्रायस्तेन निपतितुं - क्रियायां प्रवत्तितुं शीलमस्येति चित्तनिपाती । आचा० २१५ । चित्तपक्खा - चतुरिन्द्रियजीवविशेषाः । जीवा० ३२ । प्रज्ञा० ४२ । ठाणा ० १६७ । चित्तपडयं - चित्रपटकम् । आव० ६७७ । चित्तपत्तए - चतुरिन्द्रियजीवभेदः । उत्त० ६९६ । चित्तप्पहार चित्तफलयं - चित्रफलकम् । आव० १६६ । चित्तभित्ति चित्रभित्तिः - चित्रगता स्त्री । दश० २३७ । चित्तमंत - चित्तमात्रा - स्तोकचित्तेत्यर्थः । दश० १३८ । चित्तवान् - आत्मवान् । दश० १४० । चित्त रक्खट्टा-चित्तरनार्थं - मनोऽन्यथाभावनिवारणार्थं दाक्षिण्याद्युपेतः । पिण्ड० ४६ । चित्तरसा - चित्रो - मधुरादिभेदभिन्नत्वेनानेकप्रकार आस्वादयितृणामाश्र्चर्यकारी वा रसो ये ते । जं० प्र० १०४ । चित्रा - विविधा मनोज्ञा रस मधुरादयो येभ्यस्ते चित्तरसा भोजनाङ्गा इति भावः । ठाणा० ५१७ । भोजनदायिनः । सम० १८ । आव० १११ । चित्रा - विचित्रा Jain Education International 2010_05 । ज्ञाता० २३० । षाः । जीवा० ३८ । चित्तलया - विविधवर्णवस्त्राणि । ग० । चित्तलिणो-मुकुली - अहिभेदविशेषः । प्रज्ञा० ४६ । चित्तविचित्त - चित्रविचित्र - मनोहारिचित्रोपेतम् । जीवा ० १९२ । एगतरेण वा गणण्णउज्जलो विचित्तो दोहि वणेहि चित्तविचित्तो । नि० ० प्र० २२९ अ । चित्तविभ्रमः - चित्तविलुतिः । ओोष० २११ । चित्तविलुत्ती - चित्तविलुतिः - चित्तविभ्रमः । ओघ० २११ । चित्तसंभूइ - चित्रसंभूतिः - उत्तराध्ययनेषु त्रयोदशमध्ययनम् । उत्त० १ । चित्तसंभूयं - उत्तराध्ययनेषु त्रयोदशमध्ययनम् । सम०६४ । चित्तसभा - चित्रसभा - चित्रकर्मवन्मण्डपः । प्रश्भ०८ । आज● ६३ । चित्तसालं चित्रशालम् । जीवा० २६६ । चित्तसालयघर - चित्रशालगृहं चित्रकर्मवद्गृहम् । जं० प्र० १०६ । चित्तसेणओ - चित्रसेनक:- ब्रह्मदत्तपत्न्या भद्रायाः पिता । उत्त० ३७६ । चित्तसुद्धे - चैत्रशुक्लः । ज्ञाता० १५४ । 1 चित्ता - नानारूपा आश्चर्यवन्तो वा । जं० प्र० ५४ । चित्रा - विदिचकवास्तव्याविद्युतकुमार्यः स्वामिनी आव० १२२ । मुसिता । नि० चू० तृ० ४० आ । चित्रा - चित्रवन्तः आश्चर्यवन्तो वा । सम० १३६ । भग० ५०५ । चित्रा - द्वादशं नक्षत्रम् | ठाणा० ७७ । सूर्य • १३० । प्रथमा विद्युत्कुमारी महत्तरिका । ठाणा० १६८, २०४ | चित्रा | जं० प्र० ३६१ । कर्बुरा । ज्ञाता० १३६ । चित्ताचिल्लडय - आरण्यो जीवविशेषः । आचा० ३३८ । चित्तागुय-चित्तानुगः - चित्तं हृदयं प्रेरकस्यानुगच्छतिअनुवर्त्तयतीति । उत्त० ४६ । ( ४०७ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248