Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चिलातो ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ चीनांशुकः
१६६ । भूतभावनायां यस्य दृष्टान्तः । आव ५६५ । भूप्रदेशा गिरिप्रदेशा वा । प्रज्ञा० ७२ । चिलातो-किरातः। आव० १५० ।
चिल्ललग-देदीप्यमान् । राज० ४६ । प्रज्ञा० ६६ । चिलाय-म्लेच्छविशेषः । प्रज्ञा० ५५ ।
दीप्यमानम् । ज्ञाता० २१६ । सनखपदश्चतुष्पदविशेषाः । चिलायगो-चिलातक:-धनसार्थवाहदासीचिलातायाः पुत्रः। प्रज्ञा० ४५। आरण्य जीवविशेषः । ज्ञाता०७०। आव० ३७० ।
चिल्लिआ-दिप्यमानाः (देशी) जं० प्र० १०२ । चिलायपुत्त-चिलातीपुत्रः-त्यक्तदेहे दृष्टान्तः । व्य० द्वि० चिल्लिका-लीना:-दीप्यमाना वा। प्रभ० ७७ । ४३२ आ ।
चिल्लिय-दीप्यमानम् । भग० ५४० । सूर्य० २६३ । चिलायविसय-चिलातविषय:-म्लेच्छदेशः। प्रथ०१४ । । लीनं दीप्तं वा । औप० ५१ । चिलाया-म्लेच्छविशेषाः । प्रज्ञा० ५५ ।
चिल्लिया-दीप्यमानाः । जीवा० २६७ । दीप्यमाना लीना चिलिचिल्ल-चिलीचिविल:(ल:) चिलीनः । प्रश्न०४६। वा। भग० ४७८ । औप०६८ । भग०८०२। चिलिणे-चिलीनं-अशुचिकम् । ओघ० ८१ । चिल्ली-हरितभेदः । आचा० ५७ । चिलिमिणिपणगं-पोते वाले रज्जु कडग डंडमती । नि० चिल्लोद्रं-हट्टद्रव्यम् । नि० चू० प्र० ११६ आ। चू० प्र० १८० आ। ..
चिवड-चिपटा-निम्ना । ज्ञाता० १३८ ।। चिलिमिणी-यवनिका । ओघ० ४३, ८२ ।
चिहुर-केशः । व्य० द्वि० १२५ आ। चिलिमिलि-चिलिमिलिः । आव० ७५६ । जवनिका चोडं-जूवयं । नि० चू० तृ० १६ अ । सा दवरकमयी इतरा वा दृष्टव्या । व्य० द्वि० २९६ चीडा-कुन्दुरुक्कः । सम० १३८ । प्रज्ञा० ८७ । अ ।
चोणंसुए-कोशीरः चीनविषये वा यद् भवति । ठाणा चिलिमिलिणी-जवनिका । ओघ० ७५ । चिलिमिली-चिलिमिलिः । ओघ० १६ । यमनिका । चीणंसुय-सुहुमतरं चीणंसुयं भण्णति, चीणविसए वा जं आचा० ३७० ।
तं चीणंसुयं । नि० चू० प्र० २५५ अ । चीनांशुकम् । चिलिमिलीए-यवनिकाव्यवधानं कृत्वा । ओघ ० ४३ । भग० ४६० ।। चिलिमिलीपणगं-वालवल्ककटसूत्रदणुमय्यः चिलिमिल्य : चीणंसुयाणि-चीनांशुकादीनि । आचा० ३६३ । पञ्चः । बृ० द्वि० २५३ अ।
चीण-चीनः-चिलातदेशनिवासी म्लेच्छविशेषः । प्रश्न०१४। चिलीए-चिलिमिलिका । बृ० द्वि० १८१ अ। । चीनः-द्वस्वः । ज्ञाता० १३८ । चिलोपामल-अशुच्यादि । उप० मा० गा० ३२६ । चीणअंसुअ-वल्कस्य यान्यभ्यन्तरहीरिभिनिष्पाद्यन्ते सूक्ष्माचिल्लग-शिशुः । आव० ६७० । लीनं दीप्यमानं वा। न्तराणि भवन्ति तानि चीनांशुकानि । जं० प्र० १०७ । प्रश्न- ७१।
| चोणपिट्ठ-सिन्दूरम् । दश० ४७ । चीनपिष्टं-सिन्दूरम् । चिल्लणा-श्रेणिकनृपस्य पट्टराणी । बृ० प्र० ३१ अ। जं० प्र० ३४ । चिल्लल-आरण्यक: पशुविशेषः । जीवा० २८२ । चीणापिट-चीनपिष्टम् । प्रज्ञा० ३६१ । चित्तलः-नाखरविशेषः। चित्रलः-हरिणाकृतिद्विखुरविशेषः। चीत्कार:-घोष:-ध्वनिविशेषः । जं० प्र० २१२ । प्रभ० ७० । चिल्ललं-चिकिखल्लमिश्रः । ज्ञाता० ६७ । | चीनपट्टः-चीनांशुकम् । नंदी० १०२ । चिक्खलमिश्रोदको जलस्थानविशेषः। भग० २३८ । म्ले- | चीनपिष्टराशि:
।जीवा० १६१ । च्छविशेषः । प्रज्ञा० ५५ ।
चीनांशुक:-वस्त्रनामविशेषः । प्रज्ञा० ३०७ । चीनदेशोचिल्ललए-चिल्ललकः । आरण्यपशुविशेषः । प्रज्ञा० २५४ । द्भवं अंकुशम् । दश० ६१ । चीनदेशोत्पन्नपतङ्गकीटचिल्लालएसु-छिल्लराणि-अखाताः स्तोकजलाश्रयभूता जम् । अनु० ३५। दुकूलविशेषरूपम् । जीवा० २६६ । ( अल्प० ५२)
(४०६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248