________________
चिलातो ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ चीनांशुकः
१६६ । भूतभावनायां यस्य दृष्टान्तः । आव ५६५ । भूप्रदेशा गिरिप्रदेशा वा । प्रज्ञा० ७२ । चिलातो-किरातः। आव० १५० ।
चिल्ललग-देदीप्यमान् । राज० ४६ । प्रज्ञा० ६६ । चिलाय-म्लेच्छविशेषः । प्रज्ञा० ५५ ।
दीप्यमानम् । ज्ञाता० २१६ । सनखपदश्चतुष्पदविशेषाः । चिलायगो-चिलातक:-धनसार्थवाहदासीचिलातायाः पुत्रः। प्रज्ञा० ४५। आरण्य जीवविशेषः । ज्ञाता०७०। आव० ३७० ।
चिल्लिआ-दिप्यमानाः (देशी) जं० प्र० १०२ । चिलायपुत्त-चिलातीपुत्रः-त्यक्तदेहे दृष्टान्तः । व्य० द्वि० चिल्लिका-लीना:-दीप्यमाना वा। प्रभ० ७७ । ४३२ आ ।
चिल्लिय-दीप्यमानम् । भग० ५४० । सूर्य० २६३ । चिलायविसय-चिलातविषय:-म्लेच्छदेशः। प्रथ०१४ । । लीनं दीप्तं वा । औप० ५१ । चिलाया-म्लेच्छविशेषाः । प्रज्ञा० ५५ ।
चिल्लिया-दीप्यमानाः । जीवा० २६७ । दीप्यमाना लीना चिलिचिल्ल-चिलीचिविल:(ल:) चिलीनः । प्रश्न०४६। वा। भग० ४७८ । औप०६८ । भग०८०२। चिलिणे-चिलीनं-अशुचिकम् । ओघ० ८१ । चिल्ली-हरितभेदः । आचा० ५७ । चिलिमिणिपणगं-पोते वाले रज्जु कडग डंडमती । नि० चिल्लोद्रं-हट्टद्रव्यम् । नि० चू० प्र० ११६ आ। चू० प्र० १८० आ। ..
चिवड-चिपटा-निम्ना । ज्ञाता० १३८ ।। चिलिमिणी-यवनिका । ओघ० ४३, ८२ ।
चिहुर-केशः । व्य० द्वि० १२५ आ। चिलिमिलि-चिलिमिलिः । आव० ७५६ । जवनिका चोडं-जूवयं । नि० चू० तृ० १६ अ । सा दवरकमयी इतरा वा दृष्टव्या । व्य० द्वि० २९६ चीडा-कुन्दुरुक्कः । सम० १३८ । प्रज्ञा० ८७ । अ ।
चोणंसुए-कोशीरः चीनविषये वा यद् भवति । ठाणा चिलिमिलिणी-जवनिका । ओघ० ७५ । चिलिमिली-चिलिमिलिः । ओघ० १६ । यमनिका । चीणंसुय-सुहुमतरं चीणंसुयं भण्णति, चीणविसए वा जं आचा० ३७० ।
तं चीणंसुयं । नि० चू० प्र० २५५ अ । चीनांशुकम् । चिलिमिलीए-यवनिकाव्यवधानं कृत्वा । ओघ ० ४३ । भग० ४६० ।। चिलिमिलीपणगं-वालवल्ककटसूत्रदणुमय्यः चिलिमिल्य : चीणंसुयाणि-चीनांशुकादीनि । आचा० ३६३ । पञ्चः । बृ० द्वि० २५३ अ।
चीण-चीनः-चिलातदेशनिवासी म्लेच्छविशेषः । प्रश्न०१४। चिलीए-चिलिमिलिका । बृ० द्वि० १८१ अ। । चीनः-द्वस्वः । ज्ञाता० १३८ । चिलोपामल-अशुच्यादि । उप० मा० गा० ३२६ । चीणअंसुअ-वल्कस्य यान्यभ्यन्तरहीरिभिनिष्पाद्यन्ते सूक्ष्माचिल्लग-शिशुः । आव० ६७० । लीनं दीप्यमानं वा। न्तराणि भवन्ति तानि चीनांशुकानि । जं० प्र० १०७ । प्रश्न- ७१।
| चोणपिट्ठ-सिन्दूरम् । दश० ४७ । चीनपिष्टं-सिन्दूरम् । चिल्लणा-श्रेणिकनृपस्य पट्टराणी । बृ० प्र० ३१ अ। जं० प्र० ३४ । चिल्लल-आरण्यक: पशुविशेषः । जीवा० २८२ । चीणापिट-चीनपिष्टम् । प्रज्ञा० ३६१ । चित्तलः-नाखरविशेषः। चित्रलः-हरिणाकृतिद्विखुरविशेषः। चीत्कार:-घोष:-ध्वनिविशेषः । जं० प्र० २१२ । प्रभ० ७० । चिल्ललं-चिकिखल्लमिश्रः । ज्ञाता० ६७ । | चीनपट्टः-चीनांशुकम् । नंदी० १०२ । चिक्खलमिश्रोदको जलस्थानविशेषः। भग० २३८ । म्ले- | चीनपिष्टराशि:
।जीवा० १६१ । च्छविशेषः । प्रज्ञा० ५५ ।
चीनांशुक:-वस्त्रनामविशेषः । प्रज्ञा० ३०७ । चीनदेशोचिल्ललए-चिल्ललकः । आरण्यपशुविशेषः । प्रज्ञा० २५४ । द्भवं अंकुशम् । दश० ६१ । चीनदेशोत्पन्नपतङ्गकीटचिल्लालएसु-छिल्लराणि-अखाताः स्तोकजलाश्रयभूता जम् । अनु० ३५। दुकूलविशेषरूपम् । जीवा० २६६ । ( अल्प० ५२)
(४०६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org