________________
चित्तानुशयः ]
आचार्यश्रीमानन्दसागरसूरिसङ्कलितः
[ चिलातोपुत्रः .
चित्तानुशयः-मनःप्रद्वेषः । उत्त० ३६८ ।'
१२३ । चित्तामूलं-चित्रमूलम् । प्रज्ञा० ३६४ ।
चियाग-त्याग:-संयतेभ्यो वस्त्रादिदानम् । आव० ६४६ । .. चित्तारा-शिल्पार्यभेदः । प्रज्ञा० ५६ । ,
चिरं-वारिसितो । नि० पू० तृ० ६५ अ । चित्तावरक्खा-चित्तावरक्षा । आव० २२१ । चिरंतणं-चिरन्तनं-आचार्यपरम्परागतम् । बृ० द्वि० २४१ चित्रक-एकवर्णः । नि० चू० प्र. २२६ आ ।
आ । चित्रक्षुल्लकः-लब्धकामार्थे दृष्टान्तः । आचा० २०१ ।। चिरद्वितीए-चिरस्थितिकः । भग० १३२ । चित्रा-त्वाष्ट्रीत्यपरनाम । जं० प्र० ४६६ ।
चिरपरिचिअ-चिरपरिचितः-सहवासादिना स पूर्वो यः । चिद्ध-चिह्न-पिशाचकेतुः । ज्ञाता० १३८ ।
- उत्त० ३२२ । चिन्नं-चीर्णम् । सूर्य० २१ ।
चिरपव्वइओ-चिरप्रवजितः । बृ० प्र० ६२ अ । चिपिड-चिपटा-निम्ना । ज्ञाता० १३८ ।
चिरपोराण-चिरपुराणं-चिरप्रतिष्ठितत्त्वेन पुराणम् । भग. चिप्पिय्-चिप्पित्वा-कुट्टयित्वा । बृ० द्वि० २०३ अ ।
२०० । चिप्पित-कुट्टिया । नि० चू० तृ० ६३ आ। चिररायं-चिररात्रं -प्रभूतकालं यावज्जीवमित्यर्थः । आचा• चियं-चितं-उत्तरोत्तरस्थितिषु प्रदेशहान्या रसवृद्धयाऽव
२४५ । स्थापितः । प्रज्ञा० ४५६ । चितः-शरीरे चयं गतः ।। चिरसंसट्ठ-चिरं-प्रभूतकालं संसृष्टः-स्वस्वाम्यादिसम्बधेन भग० २४ । चित:-धान्येन व्याप्तः । अनु० २२३ । सम्बद्धो यः। उत्त० ३२२ । चियगा-चितिः । प्रश्न० ५२ । चितिका । आव० ६७५। चिराणओ-चिरन्तनः । आव० ४२१ । चियट्ठाणं-चितस्थानम् । आव० ५६० ।
चिराणयं-चिरन्तनम् । चियत्त-लक्षणोपेततया संयतः । भग ० ६२४ । त्यक्तः, चिराणो-चिरन्तनः । नि० चू० त० ३३ अ। प्रीतिविषयो वा । भग० ४६८ । संयमोपकारकोऽयमिति संयमोपकारकोऽयमिति चिराति
। ज्ञाता० १९८ । प्रीत्या मलिनादावप्रीत्यकरणं वा । ठाणा० १४६ ।। चिरिक्का-छटा । नि० चू० तृ० ४४ आ । छटाः । उत्त. प्रीतिकरः, नाप्रीतिकरः । राज० १२३ । नाप्रीतिकरः। ज्ञाता० १०६ । औप० १०० । आव०७१३। प्रीति-चिरुएहि-वृकैः । बृ० ११८ आ । करं त्यक्तं वा दोषः । औप०-३८ । लोकानां प्रीति | चिपितः-नपुंसकभेदः । उत्त० ६८३ । करः, नाप्रीतिकरः । भग० १३५ । त्यक्तः । भग०
चिटिका-त्रपुषी
।नंदी० १४६ । १३६ । संयमीनां संमतः उपधि:-रजोहरणादिकः । ठाणा.
चिलाइपुत्त-उपशमादिपदत्रयीवान् । मर० । उपशमविवे१४६ ।
कसंवरपदत्रयवान् । भक्त० । चियत्तकिच्च-प्रीतिकृत्यं वैयावृत्यादि । ठाणा० २००। चिलाइया-चिलाता-धनसार्थवाहदासी । आव० ३७० । त्यक्तकृत्यः-परित्यक्तसकलसंयमव्यापारः । बृ० प्र० चिलाती-अनार्यदेशोत्पन्ना । ज्ञाता० ४१ । २५७ आ ।
चिलाए-चिलातः-मूलगुणप्रत्याख्याने कोटीवर्षे नगरे म्लेचियलोहिए-चितं-उपचयप्राप्तं लोहितं- शोणितमस्येति च्छाधिपतिः । आव० ७१५ । धनसार्थवाहस्य दासचेटः । चितलोहितः । उत्त० २७५ ।
ज्ञाता०: २३५ । चियाए-त्यागः । अशनादेः साधुभ्यो दानं त्यागः । ठाणा चिलातपुत्रः-मुनिविशेषः । आचा० २६४ । सूत्र० १७२। २३४ । त्यजनं त्यागः-संविग्नैकसाम्भोगिकानां भक्ता- चिलातिपुत्तो-कीटिकाभक्षितो मुनिः । सं० । दिदानम् । ठाणा० २९७ । स्यागो-दानधर्म इति । चिलातीपुत्र:-रागे दृष्टान्तविशेषः। व्य० प्र० १२ अ । ठाणा० ४७४ । त्यागः-पतिजनोचितदानम् । ज्ञाता० संक्षेपरुचिस्वरूपनिरूपणे दृष्टान्तः । उत्त० ५६५ । नंदी.
(४०८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org