________________
चित्तगरसेणी ]
[ चित्ताणुय
रसा मधुरादयो मनोहारिणो येभ्यः सकाशात् सम्पद्यन्ते ते चित्ररसाः । ठाणा० ३६६ । चित्ररसः - दुमगणवि - शेषः । जीवा० २६८ ।
कूटपर्वतः । जं० प्र० ३०८, ३५४ । ठाणा० ८० । सीतामहानद्यः उत्तरे द्वितीयो वक्षस्कारपर्वतः । ठाणा० ३२६ । चीत्रकूटम् । जं० प्र० ३४४ । पर्वतनाम | ठाणा० ७४, १२६ । गिरिविशेषः । जं० प्र० १६८ । चित्तलंग-चित्तलाङ्गाः - कर्बुरावयवाः । भग० ३०८ । भग० ३०७ । विजयविभागकारिणः पर्वतविशेषः । चित्तलगा-सनखपदश्चतुष्पदविशेषाः । आरण्यजीवविशेप्रश्न० ६६ ।
चित्तगरसेणी - चित्रकृच्छ्रेणि । आव० ६४ | चित्तगा - सनखपदचतुष्पदविशेषाः । प्रज्ञा० ४५ । चित्रका:सनखपदचतुष्पदविशेषाः, आरण्यजीवविशेषाः । जीवा०
अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० २
३८ ।
चित्तगुत्ता - चित्रगुप्ता- दक्षिणरुचकवास्तव्या दिक्कुमारी । आव ० १२२ । दक्षिणरुचकवास्तव्या सप्तमी दिक्कुमारी · महत्तरिका । जं० प्र० ३९१ | भग० ५०३ | ठाणा०
२०४ ।
चित्तघरगं - चित्रगृहकं - चित्रप्रधानं गृहकम्। जीवा० २०० । चित्तधरगा - चित्रप्रधानानि गृहकाणि । जं० प्र० ४५ । चित्तजीवो - चित्तमंतो । दश० चू० ६० । चित्तनिवाई - चित्तं - आचार्याभिप्रायस्तेन निपतितुं - क्रियायां प्रवत्तितुं शीलमस्येति चित्तनिपाती । आचा० २१५ । चित्तपक्खा - चतुरिन्द्रियजीवविशेषाः । जीवा० ३२ ।
प्रज्ञा० ४२ । ठाणा ० १६७ ।
चित्तपडयं - चित्रपटकम् । आव० ६७७ ।
चित्तपत्तए - चतुरिन्द्रियजीवभेदः । उत्त० ६९६ । चित्तप्पहार
चित्तफलयं - चित्रफलकम् । आव० १६६ । चित्तभित्ति चित्रभित्तिः - चित्रगता स्त्री । दश० २३७ । चित्तमंत - चित्तमात्रा - स्तोकचित्तेत्यर्थः । दश० १३८ । चित्तवान् - आत्मवान् । दश० १४० ।
चित्त रक्खट्टा-चित्तरनार्थं - मनोऽन्यथाभावनिवारणार्थं दाक्षिण्याद्युपेतः । पिण्ड० ४६ । चित्तरसा - चित्रो - मधुरादिभेदभिन्नत्वेनानेकप्रकार आस्वादयितृणामाश्र्चर्यकारी वा रसो ये ते । जं० प्र० १०४ । चित्रा - विविधा मनोज्ञा रस मधुरादयो येभ्यस्ते चित्तरसा भोजनाङ्गा इति भावः । ठाणा० ५१७ । भोजनदायिनः । सम० १८ । आव० १११ । चित्रा - विचित्रा
Jain Education International 2010_05
। ज्ञाता० २३० ।
षाः । जीवा० ३८ । चित्तलया - विविधवर्णवस्त्राणि । ग० । चित्तलिणो-मुकुली - अहिभेदविशेषः । प्रज्ञा० ४६ । चित्तविचित्त - चित्रविचित्र - मनोहारिचित्रोपेतम् । जीवा ० १९२ । एगतरेण वा गणण्णउज्जलो विचित्तो दोहि वणेहि चित्तविचित्तो । नि० ० प्र० २२९ अ । चित्तविभ्रमः - चित्तविलुतिः । ओोष० २११ । चित्तविलुत्ती - चित्तविलुतिः - चित्तविभ्रमः । ओघ० २११ । चित्तसंभूइ - चित्रसंभूतिः - उत्तराध्ययनेषु त्रयोदशमध्ययनम् ।
उत्त० १ ।
चित्तसंभूयं - उत्तराध्ययनेषु त्रयोदशमध्ययनम् । सम०६४ । चित्तसभा - चित्रसभा - चित्रकर्मवन्मण्डपः । प्रश्भ०८ । आज● ६३ ।
चित्तसालं चित्रशालम् । जीवा० २६६ । चित्तसालयघर - चित्रशालगृहं चित्रकर्मवद्गृहम् । जं० प्र०
१०६ ।
चित्तसेणओ - चित्रसेनक:- ब्रह्मदत्तपत्न्या भद्रायाः पिता ।
उत्त० ३७६ ।
चित्तसुद्धे - चैत्रशुक्लः । ज्ञाता० १५४ ।
1
चित्ता - नानारूपा आश्चर्यवन्तो वा । जं० प्र० ५४ । चित्रा - विदिचकवास्तव्याविद्युतकुमार्यः स्वामिनी आव० १२२ । मुसिता । नि० चू० तृ० ४० आ । चित्रा - चित्रवन्तः आश्चर्यवन्तो वा । सम० १३६ । भग० ५०५ । चित्रा - द्वादशं नक्षत्रम् | ठाणा० ७७ । सूर्य • १३० । प्रथमा विद्युत्कुमारी महत्तरिका । ठाणा० १६८, २०४ | चित्रा | जं० प्र० ३६१ । कर्बुरा । ज्ञाता० १३६ ।
चित्ताचिल्लडय - आरण्यो जीवविशेषः । आचा० ३३८ । चित्तागुय-चित्तानुगः - चित्तं हृदयं प्रेरकस्यानुगच्छतिअनुवर्त्तयतीति । उत्त० ४६ ।
( ४०७ )
For Private & Personal Use Only
www.jainelibrary.org