________________
चिच्चं ]
भाचायभीमानन्दसागरसूरिसङ्कलितः
... [चित्तकूट
चिच्च-चिचं नाम सुतं वानमित्यर्थः, विशिष्टवानम् । आव० १११ । जीवा० २३१ । चिच्चं नाम व्यूतं विशिष्टं वानमित्यर्थ । चित्तंतरलेसागा-चित्रमन्तरं लेश्या च प्रकाशरूपा येषां जं० प्र० २८५ ।
ते चित्रान्तरलेश्याकाः । सूर्य० २८१ । जीवा० ३४१ । चिच्ची-चित्कारः । विपा० ५० ।
चित्तं-चित्रं-अद्भुतम् । जौवा० १६४ । आश्चयंभूतम् । चिज्जति-चीयन्त बन्धनतः, निधत्ततो वा। भग० २५३। जीवा० १७५ । आलेखः । जीवा० १८६, २१४ । चिटुं-भृशमत्यर्थम् । आचा० १८४ ।
चित्रं-नानारूपम् । जीवा० २०५ । इत्थीमादीरूवं दर्दू चिट्टइ-तिष्ठति-ऊर्ध्वस्थानेन वर्तते । जीवा० २०१ । तदंगावयवसवचितणं चित्तं । नि० चू० तृ० १ आ। चिट्ठा-चेष्टा-व्यापाररूपा । आव० ७८५ ।
किलिक्षादिकं वस्तु । अनुत्त० ५ । चैतन्यम् । सम. चिट्ठित्तु-स्थातुं-कायोत्सर्ग कर्तुम् । आव० २७१ । १८ । मनो विज्ञानं च । अनु० ३६। भावमनः । औप. चिट्ठियव्वं-शुद्धभूमौ ऊर्ध्वस्थानेन स्थातव्यम् । ज्ञाता० ६० । चित्रं-अनेकरूपवत् आश्चर्यवद्वा । सूर्य० २६३ ।
एगतरवण्णुज्जलं । नि० चू० प्र० २५३ अ । चित्र:चिट्रिस्सामो-स्थास्यामः-वतिष्यामः । ज्ञाता० १५६ । श्रीदामराजस्यालङ्कारिविशेषः । विपा०७० । चित्रकूट:चिट्ठ-तिष्ठन्-ऊर्ध्वस्थानेनासमाहितो हस्तपादादि विक्षिपन् । पर्वतविशेषः । प्रश्न० ६६ । शङ्खराजभागिनेयः । आव. दश० १५६ । स्थातव्यम् । ओघ० २२ ।
२१४ । नानारूपः आश्चर्यवान् वा । जीवा० २०६ । चिट्ठज्जा-तिष्ठेत्-ऊर्ध्वस्थानेनाऽवतिष्ठेत् । प्रज्ञा० ६०६ । पर्वतविशेषः । जं० प्र० ३५४ । वाराणस्यां ब्रह्मदत्तचिट्ठमाणे-चेष्टयन्-व्यापारयन् चेष्टमानो वा । भग० ५४ । जीवसंभूतचण्डालज्येष्ठभ्राता । उत्त० ३७६ । चित्र:चिडगा-लोमपक्षिविशेषः । जीवा० ४१ । प्रज्ञा०४६ ।
उत्त० ३०५ । प्रदेशीराज्ञो मन्त्रि । चिडिग-चिटिका:-कलम्बिकाः, पक्षिविशेष: । प्रश्न० ८ । निरय०६,१५,४० । चित्र-अनेकविधः । ठाणा० ५१७ । चिण-आसंकलनतः चितवन्तः। ठाणा० १७६ । चित्र:-ब्रह्मदत्तराज विद्युन्मालाविद्युन्मतीपिता । उत्त. चिणविसए-देशविशेषः । नि० चू० प्र० २५५ अ। ३७६ । चित्तं-सामान्योपयोगरूपम् । भग० ८६ । प्रदेशीचिणाइ-अनुभागबन्धापेक्षया निधत्तावस्थाऽपेक्षया वा । राज्ञः सारथिनाम । राज० ११५। चित्तं-त्रिकालविषयंभग० १०२ ।
ओघतोऽतीतानागतवर्तमानग्राहि। दश० १२५ । चित्रचिणिसु-तथाविधापरकर्मपुरलैश्चित्तवन्तः-पापप्रकृतीरल्प- आलेखः । जं० प्र० ३२। ठाणा० १९७ । चेतयति
प्रदेशा बहुप्रदेशीकृतवन्तः । ठाणा० २८६ । येन तच्चित्तं-ज्ञानम् । आचा० ६६ । चित्रकूटपर्वतः । चितं-बद्धम् । ओघ० १८० ।
भग० ६५४ । चिति-चयनं चितिः, इह प्रस्तावात् पत्रपुष्पाद्युपचयः । चित्तउत्ते
। सम० १४ । उत्त० ३०६ । चितिः भित्यादेश्वयनं, मृतकदहनार्थं चित्तए-चित्रकः । प्रज्ञा० २५४ । दारुविन्यासो वा । प्रश्न ८ ।
चित्तकम्मे-चित्रकर्म-चित्रलिखितं रूपकम् । अनु० १२। चितीकया-चैत्यत्वेन स्थापिता । बृ० तृ. २६ आ । चित्तकणगा-द्वितीया विद्युत्कुमारीमहत्तरिकाया नाम । चित्तंग-चित्राङ्गाः-पुष्पदायिनः । सम० १८ । ठाणा० १९८ । चित्रकनका। जं० प्र० ३६१ । विदिचित्तंगओ-चित्राङ्गकः-द्रुमगणविशेषः । जीवा० २६७ ।। ग्रुचकवास्तव्याविद्युत्कुमारीस्वामिनी । आव० १२२ । चित्तंगा-चित्रस्य-अनेकविधस्य विवक्षाप्राधान्यान्माल्यस्य चित्तकम्माणि-चित्रकर्माणि । आचा० ४१४ । कारणत्वाचित्राङ्गाः । ठाबा० ३४८, ५१७ । चित्रस्य चित्तकरसेणो-चित्रकरश्रेणिः । आव० ५५८ । अनेकप्रकारस्य किसामन्यान्माल्यस्य अङ्ग-कारणं चित्तकारे-चित्रकारः-शिल्पभेदः । अनु० १४६ । तत्सम्पादकत्वाद् वृक्षा अपि चित्राङ्गाः । जं० प्र० १०४। चित्तकूड-चित्रकूट:-पर्वतविशेषः । आव० ८२७ । चित्र
(४०६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org