________________
वितनिका]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
[चिगिच्छए
चितनिका-परिभावनीयः । ठाणा ३४६। .
चिअं-चित-इष्टिकादिरचितं प्रासादपीठादि । अनु०१५४ । चिता-चिन्ता-पूर्वकृतानुस्मरणम् । भग० १८० । मन- चिअत्ते-मनःप्रणिधानम् । दश० १८० । श्वेष्टा । आव० ५८३ । ततो मुहुर्मुहुःक्षयोपशमविशे- चिइ-कुशलकर्मणश्चयनं चितिः, रजोहरणाद्युपधिसंहतिः । पत: स्वधर्मानुगतसद्भतार्थविशेषचिन्तनं चिन्ता। नंदी० | आव० ५११ । . १७६ । कथमिदं भूतं कथं चेदं सम्प्रति कर्त्तव्यं कथं चिइया-चितिका-शस्त्रविशेषः । आव० ६५१ ।
चैतद्भविष्यतीति पर्यायलोचनम् । नंदी० १६० । चिई-चयनं चितिः-प्रवेशनम् । आव० ४७४ । चियन्ते चितापसंग-चिन्ताप्रसंग:-चिन्तासातत्यम् । प्रश्न० ६१ । मृतकदहनाय इन्धनानि अस्यामिति चिति:-काष्ठरचनाऔप० ४६ ।
त्मिका । उत्त० ३८६ । चितासुविणे-जाग्रदवस्थस्य या चिन्ता-अर्थचिन्तनं तत्सं. | चिउरंगरागो-चिकुराङ्गरागः-चिकुरसंयोगनिमितो वस्त्रा
दर्शनात्मकः स्वप्नश्चिन्तास्वप्नः । भग० ७०६ । । दौ रागः । जीवा० १६१ । चितिए-चिन्तितः-स्मरणरूपः । भग० ११५, ४६३ । चिउरंगराते-चिकुराङ्गराग:-चिकुरसंयोगनिर्मितो वस्त्राचिन्तितः । विपा० ३८ । चिन्तितः चिन्तारूपश्चेतसोऽन- दौ रागः । राज० ३३ । वस्थितत्वात् । जं० प्र० २०३ ।।
चिउर-चिकुर:-रागद्रव्यविशेषः । जं० प्र० ३४ । जीवा० चितिय-चिन्तितं-अपरेण हृदि स्थापितम् । ज्ञाता० ४१।। १९१ । पीतद्रव्यविशेषः । प्रज्ञा०. ३६१ । चिकुरोचितियाइओ-चिन्तितवान् । आव० १५२ ।
राग द्रव्यविशेषः । राज. ३३ । चितेमि-चिन्तयामि-युक्तिद्वारेणापि परिभावयामि । प्रशा० | चिउररागे-चिकुररागः-चिकुरनिष्पादितो वस्त्रादौ रागः । २४६ ।
प्रज्ञा० ३६१ । चिर्घ-चिह्न स्वस्तिकादि । आव० ३२१ । लाञ्छनम् । | चिए-चयः-प्रदेशानुभागादेर्वर्धनम् । भग० ५३ । शाता० २२२ ।
चिकित्सित्वा
। आव० ११८ । चिघत्थी-चिह्नयते-ज्ञायतेऽनेनेति चिह्न स्तननेपथ्यादिकं, चिक्कण-अन्योन्यानुवेघेन गाढसंश्लेषरूपः । पिण्ड ० २७ । चिह्नमात्रेण स्त्री चिह्नस्त्री, अपगतस्त्रीवेदछद्मस्थः केवली | चिक्कणं-दुविमोचम् । प्रश्न० २२ । दारुणम् । दश०
वा, अन्यो वा स्त्रीवेषधारी । सूत्र० १०२ । २०६ । चिषद्धय-चिह्नध्वजः-चक्रादिचिह्नप्रधानध्वजः । भग० चिक्कणिका-नोकर्मद्रव्यलोभः, आकारमुक्तिः । आव ३१६ ।
३६७ । चिधपट्ट-चिह्नपट्टः-योधतासूचको नेत्रादिवस्त्ररूपः-सौवर्णो चिक्कणीकय-चिक्कणीकृतं-सूक्ष्मकर्मस्कन्धानां सरसतया वा पट्टो येन सः । भग० १६३ । ध्वजपटः । ज्ञाता० परस्परं गाढसम्बन्धकरणतो दुर्भेदीकृतम् । भग० २५१ । २७ । चिह्नपट्टः योधचिह्नपट्टः । भग० ३१८ । नेत्रा- चिक्खल-सकर्दमः प्रदेशः । ओघ० २१६ । दिमयः । विपा० ४७ । नेत्रादिचीवरात्मकः । प्रभ० चिक्खलगोलए-कर्दमगोलः । दश० ६४ ।
चिक्खल्ल-शुष्क: । ओघ० २६ । यत्र निमज्जनं स्यात् चिधपुरिसे-पुरुषचिह्न:-श्मश्रुपृभृतिभिरुपलक्षितः पुरुषश्चि- सः चिक्खल्लः । ओघ० २६ । चिदिति करोति खलं पुरुषः । ठाणा० ११३ ।
च भवतीति चिक्खल्लम् । अनु० १५० । कर्दमः संसार चिधिअ-दर्शितः । आव० ६२ ।
पक्षे विषयधनस्वजनादिप्रतिबन्धः । सम० १२७ । चिधे-चिंधपुरिसे-चिह्नपुरुषः । अपुरुषोऽपि पुरुषचिह्नोप- कर्दमः । दश० ८७ । उत्त० १२८ । प्रज्ञा० ८० । लक्षितः । आव० २७७ ।
आव० १६६, ६२१, ६२४ । व्य० द्वि० ६ आ । चिह्न-केतम् । आव० ८४१ ।
चिगिच्छए
। ज्ञाता० १११ । ( ४०५)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org