________________
चारित्र ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
५३३ ।
चारित्र - आर्यभेदः । सम० १३५ । ठाणा० ३३७ । चारित्रतः शापं ददत् चारित्रतः । ठाणा० ३३७ । चारित्रधर्मः - चारित्रसम्बन्धी धर्मः । आव ०७८८ । चारित्रधर्माङ्गिनि-संयमात्मप्रवचनानि । भग० ६ । 'चारित्र मेदा:- क्षपणवैयावृत्त्यरूपाः । ठाणा० ३८१ । चारित्रद्ध: - निरतिचारता । ठाणा० १७३ । चारित्रसमाधिप्रतिमा - समाधिप्रतिमाया द्वितीयो भेदः । सम० ६६ | ठाणा० ६५ ।
चारित्रोपसम्पत् वैयावृत्यकरणार्थं क्षपणार्थं चोपसम्पद्यमानस्य । ठाणा० ५०१ । वैयावृत्त्यविषया क्षपणविषया च । आव० २६८ । चारिय-चारिक:- हैरिकः । प्रश्न० ३० । प्रणिधिपुरुषः ।
| चालनी-यया कणिक्कादि चाल्यते चालनी । आव ०१०२ ॥ चालित्तए - भङ्गकान्तरगृहीतान् भङ्गकान्तरेण कर्तुम् ।
ज्ञाता० १३६ ।
चालिया - चालिताः - इतस्ततो विक्षिप्ता । जं० प्र० ३७ । चालेति - चालयति स्थानान्तरनयनेन । ज्ञाता० ६४ । चालेमाणो-चलनु - शरीरस्य मध्यभागेन सञ्चरन् । जीवा०
१२० ।
चारु - चारुः - प्रहरणविशेषः । राज० ११३ । प्रहरणविशेषः । चाव-चापा:- कोदण्डः । जं० प्र० २०६ । चापं धनुः । जीवा० २६० ।
जीवा० २७३' ।
चारुदत्त - यो वेत्रवतीं नदीमुत्तीर्य परकुलं गतः । नामवि शेषः । सूत्र० १६६ । चारुदत्तः - ब्रह्मदत्तपरन्या - वच्छया: पिता । उत्त० ३७६ ।
प्रश्न० ३८ ।
चारिया -चारिका । आव० ३१६ ।
चारी- चीर्णवान् विहृतवान् । आचा० ३१० । चारीभंडिय-चारीभण्डिकः । ओघ० १४८ ॥
[ चिचियायंतं
श्रितवन्तश्वारोपपन्नाः । जीवा० ३४६ः । चार्वाक : - यथा वृषनेत्रं वृषसागारिकं नीरसमरो वृषभवयति एवं यः कार्यः रोमन्थायमाणो निष्फलं रचयन् तिष्ठन् - चर्वणशीलः चार्वाकः । व्य० प्र० २५६ अ । चालणा - क्वचित्किञ्चिदनवगच्छन् पृच्छतिः शिष्यः कथमेतदिति इयमेव चालना । दश० २१ । दूषणं चाल्यतेआक्षिप्यते यया वचनपद्धत्या सा चालना । ब्र० प्र० १३६ अ । सूत्रार्थगतदूषणात्मिका । उत्त० २० । चालना - सूत्रस्य अर्थस्य वा अनुपपत्त्युद्भावनं चालना । अनु० २६३ ।
Jain Education International 2010_05
चाववंसे - पर्वगविशेषः । प्रज्ञा० ३३ ।
चावियं-च्यावितं - आयुः क्षयेण भ्रंशितम् । प्रश्न० १५५ । चावोण्णतं
। ज्ञाता० १२१ ।
चारुपव्वएचारुपीया - चारुपीनका । जं० प्र० १०१ । चारुपीनक:-भाजनविधिविशेषः । जीवा० २६६ ॥ चारुवण्णो-चारुवर्णः सत्कीत्तिः गौराद्युदात्तशरीरवर्णयुक्तः, सत्प्रज्ञो वा । औप० ३३ ।
चारू - चारुः - शोभनः । सूर्य० २६४ । सम० १५२ । चारोपपन्नकाः - ज्योतिष्काः । ठाणा० ५८ । चारोवगो - चारोपगः- चारुयुक्तः । जीवा० ३४० ॥ चारोव वन्नगा - ज्योतिश्चक्रचरणोपलक्षितक्षेत्रोपपन्नाः । भग० ३६४ । चरन्ति - भ्रमन्ति ज्योतिष्कविमानानि यत्र स चारो - ज्योतिश्चक्रक्षेत्रं समस्तमेव । तत्रोपपन्नकाचारोपपनका :- ज्योतिष्काः । ठाणा० ५७ । 'चारोववनो-चार:- मण्डलगत्त्वा परिभ्रमणमुपपन्ना:- आ | चिचियायंतं- चिचिमिति कुर्वन्तम् । उत० ५२१ ।
। सम० ३६ । चास - पक्षिविशेषः । उत्त० ६५२ । चाषः - पक्षिविशेषः । आव० ६८७ । प्रज्ञा० ३६० । किकिदीवी । पक्षिविशेषः । प्रश्न० ८ । चासपिच्छए-चासस्य पतत्रम् । प्रज्ञा० ३६० । चासा - लोमपक्षिविशेषः । प्रज्ञा० ४१ । चिचइअं - ( देशी ० ) खचितम् । आव० १५० । चिचणिकामयी-अम्बिलिकामयी । ओघ० ३० । चिचतिया - दीप्ताः । नि० चू० प्र० ३४८ अ । चिचापाणग - पानकविशेषः । आचा० ३४७ । चिश्वापानकम् । बृ० प्र० २५३ अ । चिचियंत - चिचिकुर्वन् सर्पेण ग्रस्यमानः शब्दायमानो मण्डुकः । उत्त० ५२२ ।
(808)
For Private & Personal Use Only
'
www.jainelibrary.org