________________
चारकपालकः ]
ज्योतिश्चक्रक्षेत्रं समस्तमेव । ठाणा० ५८ । नियुक्ताः । नि० चू० द्वि० १०६ अ । चरणं चारः - अनुष्ठानम् । आचा० २१२ । विहारः । भग० ३ । ज्योतिषामवस्थानक्षेत्रम् । भग० ३९४ । ठाणा० ५८ । चारः - ज्योतिवारस्तद्विज्ञानम् । जं० प्र० १३६ । मण्डलगत्या परि- | भ्रमणम् । जीवा० ३७८ । जं० प्र० ४६२ । चरणम् । प्रश्न० ९५ । फलविशेषः । प्रज्ञा० ३२८ । चारं-परिभ्रमणम् । सूर्य० ११ । चारः । ज्ञाता० ३८ ।
। उत्त० ६२ ।
। आचा० १६५ ।
चार - चारक:- गुप्तिः । प्रश्न० ६० । औप० ८७ गुसिगृहम् । प्रश्न० ५६ । बन्धनगृहम् । आव० ११४ । चारगपरिसोहणं - चारगशोधनम् । ज्ञाता० ३७ । चारगपाले - चारकपालः - गुप्तिपालकः । विपा० ७१ । चारगबंधणं - चारकबन्धनम् । सूत्र० ३२८ । चारगभंडे - चारकभाण्ड : - गुप्त्युपकरणम् । विपा० ७१ । चारगभडिया - चारकभट्टिनी, भर्तृका । आव० ९३ । चारगवसहि- चारकवसति - गुप्तिग्रहम् । प्रश्न० ५६ । चार ट्ठिइए - चारस्य यथोक्तस्वरूपस्य स्थिति:- अभावो यस्य स चारस्थितिकः - अवगतचारः । सूर्यं ० २८१ । चारट्ठिइओ - चारकस्थितिकः - चारस्य स्थितिः - अभावो यस्य सः, अपगतचारः । जीवा० ३४६ । चारद्वितीया - वारे - ज्योतिश्चक्रक्षेत्रे स्थितिरेव येषां ते चारस्थितिकाः - समय क्षेत्र बहिर्वत्तिनो घण्टाकृतय इत्यर्थः ।
ठाणा० ५७ ।
चारण
। व्य० प्र० १७६ आ ।
चारणगणे - नव गणे चतुर्थी गणः । ठाणा० ४५१ । चारणा- अतिशयचरणाच्चरणाः - विशिष्टाकाशगमनलब्धियु
चारकपालक:
चारकादि
अल्पपरिचितसे द्धान्तिकशब्दकोषः, भा० २
Jain Education International 2010_05
[ चारिचमट्ठो
चारते - चारकं - गुसिगृहम् | ठाणा० ३६८ । चारपुरिसो-चारपुरुषः । उत्त० २१४ । चारभट-सूर । प्रश्न० ११६ । भटः, बलात्कारप्रवृत्तिः । औप० २ । शूरः । उत्त० ३४६, ४३४ । आचा० ३५३. । चारभट्टः। सूत्र० ३०६ ॥ चारभड - अबलगकादयः । ओघ० ६२ । चारभटः । प्रश्न० ३०, ५६ । औघ० १६३ । चारभडओ - चारभटः । आव० ८३१ । चारभडा-स्वामिभटाः । पिण्ड० १११ । सेवगा । नि०
चू० प्र० ३५८ अ । चारभटाः - राजपुरुषाः । बृ० प्र० ३११ अ ।
चारभडिया। बृ० प्र० २६ आ. चारविसेसे-चारविशेषः । सूर्य ० २७६ । चारवृक्षः - यस्मिन् चारकुलिका उत्पद्यन्ते । अनु० ४७ । चारस्थितिका:- समय क्षेत्र बहिर्वत्तिनो घण्टाकृतयः । ठाणा०
५८ ।
चारा - हेरिका: । भग० ४
चारि - चारीम् । विशे० ६३५ । तृणाति । आव० १५६ । चारिकः । आव० २०२ । चरः । उत्त० १२२ । हेरिकः । बृ० तृ० ४० आ ।
चारिए -चारिकः । आचा० ३८८ । चारिगा-चारिका । उत्त० १६२ । चारित चरन्त्यनिन्दितमनेनेति चरित्रं-क्षयोपशमरूपं तस्य भाव: चारित्रं, इहान्य जन्मोपात्ताष्टविधकर्मसचयाय चरणभावश्चारित्रं, सर्वसावद्ययोगविनिवृत्तिरूपा क्रिया वा । आव० ५६२ । अण्णणोवचियस्स कम्मचयस्स रित्तीकरणं चारितं । नि० चू० प्र० १८ आ । चयस्य- राशेः प्रस्तावात्कर्मणां रिक्तं विरेकोऽभाव इतियावत् तत्करोतीत्येवंशीलं चयरिक्तकरं चारित्रम् । उत्त० ५६६ । अष्टविधकर्मच रिक्तीकरणाद्वा चारित्रं सर्वविरतिक्रियेत्यर्थः । चरन्त्यनिन्दितमनेन चारित्रं । विशे० ५४५ । चयरिक्तीकरणाच्चारित्रम् | ओघ ०६ । बाह्यं सदनुष्ठानम् । ज्ञाता० ७ ।
tor: I प्रश्न० १०५ । चारणाः - जङ्घाचारणादयः । ज्ञाता० १००। चरणं - गमनमतिशयवदाकाशे एषामस्ति इति चारणाः । भग० ७६४ । ऋद्धिप्राप्तार्यभेदः । प्रज्ञा० ५५ । जङ्घाचारणा विद्याचारणाश्च । सम० ३४ । चारणा- जङ्घाचारणविद्याधराः । जीवा० ३४४ । चरणंगमनं तद्विद्यते येषां ते चारणाः । प्रज्ञा ० ४२४ । चारणिका - अनेकशो भिन्नाः । ओघ० २६ ।
( ४०३ )
चारितबलिय- चारित्रबलिकः । औप० २८ । चारितभट्ठो - चारित्रभ्रष्टः - अव्यवस्थितपुराणः । आव०
For Private & Personal Use Only
www.jainelibrary.org