________________
बाउरंतचक्कटि]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[चार
चाउरंतचक्कवट्टि-चतुर्यु-दक्षिणोत्तरपूर्वापररूपेषु पृथिवी- चाउसालए-चतुःशालक-भवनविशेषः । जं० प्र० ३६१ । पर्यन्तेषु चक्रेण वर्तितं शीलं यस्स स चातुरन्तचक्रवर्ती | चाउस्सालं-चतुःशालम् । ओघ० ४६ । गृहम् । बृ० द्वि० । जं० प्र० ५८ ।
१४८ आ । चाउरंतचक्कवडी-दिक्त्रयभेदभिन्नसमुद्रत्रयहिमवत्पर्वत- चाएइ-शक्नोति । आव० ७०३ । पर्यन्तसीमाचतुष्टयलक्षणा: ये चत्वारोऽन्तास्तांश्चतुरोऽपि | चाकचिक्यं
। नंदी० ५५॥ चोण वत्तयति पालयतीति-चतुरन्तचक्रवर्ती-परिपूर्ण- चाक्रिकः-यान्त्रिकः । ओघ० ७५ । षट्खण्डभरतभोक्ता । अनु० १७१ ।।
चाटुयार-चाटुकर:-मुखमङ्गलकरः । प्रश्न० ३० । चाउरंतमुक्ख-चतुरन्तमोक्ष:-संसारविनाशः । आव० चाडु-चाटु । आव० ६३ ।। ५४६ ।
चाडुकर-चाटुकरः । प्रश्न० ५६ । चाउरक्क-चातुरक्यं चतु:स्थानपरिणामपर्यन्तम् । जीवा० चाइयं-हावभावम् । जीवा० ६९६ । २७८, ३५३ ।
चाणक्क-चाणक्यः-कौटिल्यः। दश० ५२, ६१ । पाशके चाउलं-तन्दुलधावनम् । ६० द्वि० २४६ आ । दृष्टान्तः । आव० ३४२ । चन्द्रगुप्तमन्त्री । नि० चू० तृ० चाउलणा-जहा आफासुयं अणेसणिज्जति तेसिं चाउलणा ४ आ। नीतिकार:-कौटिल्यः। चूर्णद्वारविवरणे चन्द्रगुप्तकहिज्जति । नि० चू० द्वि० १४८ आ ।
मन्त्री । पिण्ड० १४२ । उपायेनार्थोपार्जनकारको चाउलपलंवं-अर्द्धपक्कशाल्यादि कणादिकमित्येवमादिकम् ब्राह्मणः । दश० १०७। विमर्शदृष्टान्ते नीतिकारो द्वि। आचा० ३४२ । तन्दुला:-शालिव्रीह्यादेः त एव चूर्णी- जन्मा । आव० ४०५ । प्रशंसाविषये पाटलीपुत्रे चन्द्रकृतास्तत्कणिका वा । आचा० ३२३ ।
गुप्तराजमन्त्री । आव० ८१७ । गोब्बरनामे सुबन्धुना चाउललोट्टो-रोट्टः । ओघ० १३७ ।
दग्धः । मर० । सुबन्धुप्रदीपितः। भक्त० । पाडलीपुत्ते चाउला-तन्दुला:-शालिव्रीह्यादेः । आचा० ३२३ । मंती। नि० चू०द्वि० १०२ अ । नि० चू०प्र० ११६अ। चाउलोदग-तण्डुलोदकम् । पिण्ड० १० । तन्दुलोदकं- चाणक्य:-पाटलीपुत्रनगरे मन्त्री । विशे० ४१० । व्य० अट्टिकरकम् । दश० १७७ ।
प्र० १४० आ । चाणक्यः-शचुदग्धोऽनशनी । सं० । चाउलोदयं-तन्दुलधावनोदकम् । आचा० ३४६ । चाणाक्यः-संन्यासे दृष्टान्तः । व्य० प्र० २५६ अ । चाउवण्णं-चातुर्वण्यं-ब्राह्मणादिलोकः । भग० ६६० ।। ठाणा० २८२ । पारिणामिकबुद्धौ द्वादशो दृष्टान्तः । नंदी० चाउवन-चत्वारो वर्णाः-प्रकारा: श्रमणादयो यस्मिन् । १६७ । स तथा स एव स्वाथिकाविधानाच्चातुर्वर्णः । ठाणा चाणूरः-कंसराजसम्बन्धी एतदभिधानो मल्लः । प्रश्न ३२१ । चाउवण्णाइण्णे-चत्वारो वर्णा:-श्रमणादयः समाहृता चातुरंतसंसारकतारो-चातुरंतसंसारकान्तारः । आव. इति चतुर्वर्णं तदेव चातुर्वण्यं तेनाकीर्ण:-आकुलश्चातु- ७६३ । बाकीर्णः, अथवा चत्वारो वर्णा:-प्रकारा यस्मिन् स चामरगंडा-चामरदण्डाः । ज्ञाता० ५८ । तथा, दीर्घत्वं प्राकृत्वात्, चतुर्वर्णश्वासावाकीर्णश्च ज्ञाना. | चामरच्छायं-चामरच्छायनं-स्वातीगोत्रम् । जं० प्र० दिभिर्महागुणैरिति चतुर्वर्णाकीर्णः । ठाणा० ५०३। । ५०० । चाउवण्णाइन्ने-चातुर्वर्णाश्चासावाकीर्णश्च ज्ञानादिगुण- चामरधारपडिमाओ-चामरधारप्रतिमाः । जं०प्र० ८१। रिति चातुर्वर्णाकीर्णः । भग० ७११ ।।
चारंचरइ-चारञ्चरति-मण्डलगत्या परिभ्रमति । जीवा. चाग्वेज्ज-चातुर्वधः । आव० १०३, ६६५।
३७७ । चाउवेज्जमत्तं-चातुर्वरभक्तम् । आव० ५२४ । चार-चरन्ति-भ्रमन्ति, ज्योतिष्कविमानानि यत्र स चारो
( ४०२)
७४।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org