________________
चलणिगा ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
[चाउरंत
चलणिगा-मल्लचलणाकृतिः । नि० ५० ५० १७६ आ। चन्वायं-चार्वाक:-रोमन्थायमाणः । व्य० प्र० २५५ । " चलणिचिक्खल्लो- । नि० चू० द्वि० ७६ आ। चषक:-भाजनविधिविशेषः । जीवा० २६६ । चलणी-चलनी । ओघ० २०६ । चरणमात्रस्पर्शी कर्दमः। चसक-चषक:-सुरापानपात्रम् । जं० प्र० १०१ । जीवा० २८२।
चसूरि-विस्तारः । भग० ७६० । विस्तरः । ओघ ५ । चलत-ईषत्कम्पमानम् । जीवा० १८८ ।
अनु० १३६ । नंदी० ३३ । चलतोरणं-जेण वामं दक्खिणं वा चालिजति सो चल- | चाइया-शकिताः । उत० ६२७ । तोरणं । नि० चू० तृ० ६३ आ।
चाई- त्यागी-सङ्गत्यागवान् । भग० १२२ । सर्वसङ्गत्यागः, चलनकाल:-उदयावलिका । भग० १५ ।
संविग्नमनोज्ञसाधुदानं वा । प्रश्न० १५७ । चलमाणे-चलत्-स्थितिक्षयादुदयमागच्छत् विपाकाभिमु- चाउक्कालं-चतुष्कालं-दिवसरजनीप्रथमचरमप्रहरेष्वित्य
खीभवद्यत्कर्मेति प्रकरणगम्यं तत् । भग० १५। । र्थः । आव० ५७६ । चलसत्ते-चलं-अस्थिरं परीषहादिसम्पाते ध्वंसात् सत्त्वं यस्य चाउग्घंट-चतस्रो घण्टा अवलम्बमाना यस्मिनु सः । ज्ञाता० स चलसत्त्वः । ठाणा० २५१ ।
४५ । चतस्रो घण्टा:-पृष्ठतोऽग्रतः पार्वतश्च यस्य सः । चलहत्थो-णाम कंपणवाउणा गहितो । नि० चू० प्र० ज्ञाता० १३२ ।। १०१ अ।
चाउजामो-चातुर्यामः-निर्वृत्तिधर्म एव । आव० ५६३ । चलाचल-चलाचलं-अप्रतिष्ठितम् । दश० १७५ । चाउज्जाभा-चतुर्महाव्रतानि । भग० १०१ । चलिः-परिस्पन्दनार्थः । दश ० ७० ।
चातुर्यामः-महाव्रतचतुष्टयात्मको यो धर्मः । उत्त० ४६६ । चलिअ-चलितं-विलासवद्गतिः । जं० प्र० २६५ । चाउज्जायग-चातुर्जातक-सुगन्धद्रव्यविशेषः । उत्त०२१६ । चलिए-चलनं-अस्थिरत्वपर्यायेण वस्तुन उत्पादः । भग. चाउज्जायगा-सुगंधदव्वं । नि० चू० प्र० ३१८ आ। १८।
चाउत्थजरो-चातुर्थज्वरः । आव० ५५६ । चलेमारणे-गच्छन् । आचा० २६५ ।
चाउत्थहिय-चातुर्थाहिक:-ज्वरविशेषः । भग० १६८ । चवइ-च्यवते-अपयाति-चरति । आचा०४०६ । चाउद्दसी-चतुर्दशी तिथिः । ज्ञाता० १३६ । चवणं-च्यवनं-पातः । आचा० १६३ । उद्वर्तना । जीवा० | चाउप्पायं-चतुष्पदा-भिषग्भैषजातुरप्रतिचारकात्मकचतुर्भा१३५
(त्मकभा)ग चतुष्टयात्मिका । उत्त० ४७५ । चवल-चपलं-उत्सुकतयाऽसमीक्षितम् । प्रभ० ११६ । चा. चाउम्मासिएसु-
। आचा० ३२७ । लत्वं कायस्य । ज्ञाता० ६६ । चञ्चलम् । ज्ञाता० १३८ । | चाउम्मासियं-चातुर्मासिक-चतुर्मासातिचारनिर्वृत्तं प्रतिहस्तिग्रीवादिरूपकायचलनवत् । प्रश्न० १२६ । चापल्यं- क्रमणम् । आव० ५६३ । कायोत्सुक्यम् । जं० प्र० ३८८ । चपला' कायतोऽपि । चाउम्मासियमज्जणए- । ज्ञाता० १४० । शाता० ३६ । चपलः । आव० १८५ ।
चाउरंगिज्जं-उत्तराध्ययनेषु तृतीयमध्ययनम् । सम० चवलगं-चपलकम् । आव० ६२२।
६४ । नि० चू०प्र० ६ अ । चातुरङ्गीयम् । दश० १०५। चवलगा-धान्यविशेषः । नि० चू० प्र० १४४ आ। चाउरंत-चातुरन्तं-चतुर्गतिकम् । प्रश्न०६१ । चतुर्विभागचवला-चपला-कायचापलोत्पेता। भग० १६७ ।
संसारः । ज्ञाता० ८६। चतुरन्तः संसारः । आव० ५४६ । चवलाए-चपलया-कायचापल्येन । भग०५२७ ।
चतुरन्त:-चतसृष्वपि दिक्ष्वन्तः-पर्यन्तः, एकत्र हिमवानन्यचवलिअ-चपलितः । जं० प्र० १०१ ।
| त्रच दिक्त्रये समुद्रः स्वसम्बन्धितयाऽस्येति । चतुभिर्वा चवेडा-चपेटा-करतलाघातः । उत्त० ६२ । चपेटा- हयगजरथनरात्मकरन्तः-शत्रुविनाशात्मको यस्य स । उत्त. पञ्चाङ्गुलीप्रहारः । उत्त० ४६१।।
३५० । चतुर्विभागं नरकादिगतिविभागेन । ठाणा ४४ । ( अल्प० ५१ )
(४०१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org