________________
चरिमपदं ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[चलणि
जीवा० ४४४ ।
चरेज्ज-चरेत्-सेवेत । भग० ३६८ । चरिमपदं
। भग० ३६५। चर्च:-संहितादि चर्चः । ठाणा० ३८ । चरिमभव-चरमभव:-पश्चिमभवः । प्रज्ञा० १०५ । चर्मकारकोत्थ:-क्रोधविशेषः । आव० ३६१ । चरिमभवत्थ-चरमभवस्थ:-भवचरमभागस्थः । भग०
। ओघ० २१७ ॥ १८१ ।
चर्मदलं-चतुर्थ क्षुद्रकुष्ठम् । आचा० २३५ । प्रश्न० १६१ । चरिमा-वद्धमाणसामिणो सिस्सा। नि० चू० प्र० ३५३ अ । चर्मपक्षिण:-चर्ममयपक्षाः पक्षिणः, वल्गुलिप्रभृतयः । चरिमाचरमो-नारकभवेषु स एव भवो येषां ते चरमाः,नार- ठाणा० २७३ । खचरप्रथमो भेदः । सम० १३५ ।
कभवस्य वा चरमसमये वर्तमानाश्चरमाः । भग० ६००। चर्मपक्षौ-चत्मिको पक्षौ चर्मपक्षौ । प्रज्ञा० ४६ । चरिय-चरिका-नगरप्राकारयोरन्तरमष्टहस्तो मार्गः । चर्मपञ्चकम्
ठाणा० २३४॥ सम० १३७ । चरिका-अष्टहस्तप्रमाणो मार्गः। राज. चर्या-वहनं गमनमित्यर्थः । ठाणा० २४०। ३ । चरितं-चेष्टनम् । प्रश्न० ६२ । चरित:-सेवितः ।।चलंत-स्वस्थानादन्यत्र गच्छन् । ठाणा० ३८५ । प्रश्न० ५१ । चरित-यवृत्तम् । दश० ३४ ।
चलंतसंधि-चलन्तः-शिथिलीभवन्तः सन्धयो यस्मिस्तत् । चरियव्वगं-चरणं-तृणादनम् । आव० २२६ ।
उत्त० ३३४ । चरिया-चरणं चर्या-ग्रामानुग्रामविहरणात्मिका । उत्त० चलं-थम् । ठाणा० २०६ । गन्तं प ८३ । नवमः परिषहः, वजितालस्यो ग्रामनगरकुलादिष्व- २३ । अनियतविहारित्वात् । आचा० २५८ । अवधि:, नियतवसतिनिर्ममत्त्व: प्रतिमासं चर्यामाचरेदिति । आव० अनवस्थितश्च । आव० २८। गमनाभिमुखम् । ओघ. ६५६ । विहितक्रियासेवनम् । उत्त० ८१ । दशविधचक्र- १४१ । चल:-गमनक्रियायोगात हारादिः । आव० १८५। वालसामाचारी इच्छामिच्छेत्यादिका । सूत्र०. ८८ ।। चलो वायुराशुगत्वात् । जं०प्र०२६५ । चरिका-नगरप्रकारयोरन्तरालेऽष्टहस्तप्रमाणो मार्गः ।प्रश्न० चलइ-चलति-कम्पते । जीवा० ३०७ । स्थानान्तरं ८। अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्गः। औप०३। गच्छति । भग० १८३।। जीवा० २५८, २६९ । ज्ञाता० २ । चरिका । आव० चलचल-तवए पढमं जं घयं खित्तं तत्थ अण्णं घयं अपवित्र६४० । चरिका-परिवाजिका । व्य० प्र० २०५ आ । | वंती आदिमे जे तिणि घाणा पयतिते चलचलेति । नि० ग्रहप्राकारान्तरो हस्त्यादिप्रचारमार्गः। भग० २३८ । नगर- चू० प्र० १९६ आ। प्राकारान्तराले हस्ताष्टकमानो मार्गः। बृ० तृ० ५३ अ । चलचलओग्गहिम
| आव० ८५७1 चरियाचरिए-चारित्राचारित्रं-देशविरतिः स्थूलप्राणाति- | चलचवलं-चलचपलं-अतिशयेन चपलम् । प्रज्ञा० १६ । पातादिनिवृत्तिलक्षणम् । आचा०६८ ।
जीवा० १७२। चरियारए-चर्यारता:-निरोधासहिष्णुत्त्वाञ्चक्रमणशीलाः। चलणं-चलनं-मोटनम् । ओघ० १७७ । चलन:-चलनआचा० ३६६
विषयको भगवत्याः प्रथमशतके प्रथमोद्देशकः । भग०५१ चरिसामि-चरिष्यामि-अनुष्ठास्यामि । उत्त० ४०६ । चलणमालिआ-चरणमालिका-संस्थानविशेषकृतं पादा. चरु-बलम् । निरय० २७ । स्थालीविशेषः । औप०६४ । भरणं लोके पगडां इति प्रसिद्धम् । जं० प्र० १०६ । चरु:-भाजनविशेषः । भग०५२० ।
चलणाओ-चलनकः, भगवत्याः प्रथमशतकदशमोद्देशः । चरे-चरे:-आसेवस्व । उत्त० ३४१ । चरेत-आसेवेत । भग० ५ । उत्त० ५६ । चरति-आचरति । दश० २५५ । चरेत्- | चलणाहण-पारिणामिकबुद्धौ षोडशो दृष्टान्तः । नंदी. उद्युक्तो भवेत् । आचा० १२२ । विदध्यात् । आचा० १८० । चरेत्-गच्छेत् । प्रवर्ततेतियावत् । उत्त० ४३०।चलणि-चलनप्रमाणः कर्दमश्चलनीत्युच्यते । भग०३०७ ।
( ४०० )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org