________________
चरमाई ]
चरमाई चरमाणीति प्रश्नमुद्दिश्य प्रवृत्तत्त्वात् प्रज्ञापनाया दशमं पदम् । प्रज्ञा० ६ ।
चराई - चराणि अनियततिथिभावित्त्वात् । जं० प्र० ४६४ । चरामि - आसेवयामि । आव० ५६७ ।
चरि चारि:- आजीविका । उत्त० ११६ । अचारिच्चरित्वा
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० २
च । उत्त० ४४८ ।
चरिअ चरिका - नगर प्राकारान्तरालेऽष्टहस्तप्रमाणो मार्ग:द्वारं व्यक्तम् । जं० प्र० १०६ । गृहाणां प्राकारस्य चान्तरेष्टहस्तविस्तारो हस्त्यादि सञ्चारमार्गश्वरिकाः । अनु० १५६ । चरिअका मो - चरितुं काम:-: -भक्षयितुं काम: । ओघ ० ३६ । चरिआ - ग्रामादिष्वनियतविहारित्वम् । सम० ४१ । चरिका संदेशकारीणी दासी । आव० ३४९ । चरिका - परिव्राजिका । ओघ० १६४ ।
चरित - चारित्र - विरतिपरिणामरूपेण क्षायिकभावापन्नम् । जं० प्र० १५१ । चर्यते - मुमुक्षुभिरासेव्यते तदिति चर्यंते वा गम्यते अनेन निर्वृत्ताविति चरित्रं, अथवा चयस्य कर्म रिक्तीकरणाच्चरित्रं निरुक्तन्यायादिति, चारित्रमोहनीयक्षयाद्याविर्भूत आत्मनो विरतिरूपः परिणामः । ठाणा० २४ । चर्यंते आसेव्यते यत्तेन वा चर्यते - गम्यते मोक्ष इति चरित्र - मूलोत्तरगुणकलापः । ठाणा ० ५२ । चरन्त्यनिन्दितमनेनेति चारित्रम् । अनु० २२१ । चरन्ति गच्छन्त्यनेन मुक्तिमिति चरित्रम् । उत्त० ५५६ | चारित्रंचारित्रमोहनीयक्षय क्षयोपशमोपशमजो जीवपरिणामः । भग० ३५० । मूलोत्तरगुणरूपम् । वृ० प्र० १७२ अ । चारित्र - बाह्यं सदनुष्ठानम् । राज० ११६ | चारित्रं - सावयोगनिवृत्तिलक्षणम् । प्रश्न० १३२ । चयरिक्तीकरणाचारित्रम् | ओघ० । चरन्त्यनिन्दितमनेनेति चरित्र क्षयोपशमरूपं तस्य भावः । इहान्यजन्मोपाताष्टविधकर्मसञ्चयापचयाय चरणं चारित्रं, सर्वसावद्ययोगनिवृत्तिरूपा क्रियेत्यर्थ: । आव ० ७८ । चारित्रम् । आव० ७९३ । चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य भावः चारित्रं अशेषकर्मक्षयाय चेष्टेत्यर्थः । दश० २३ । अनुष्ठानम् । ज्ञाता० ८१ । चरित कसायकुसील - यः कषायाच्छापं प्रयच्छति स चारित्रे
Jain Education International 2010_05
[ चरिम
कुशीलः । भग० ८६० । चरित्तधम्मे-चयरिक्तीकरणाच्चारित्रं तदेव धर्मचारित्रधर्मः । ठाणा० ५१५ । चरित्रधर्म्मः - क्षान्त्यादिश्रमणधर्मः । ठाणा १५४ ।
चरित्तधम्मो - चरन्त्यनिन्दितमनेनेति चरित्रं-क्षयोपशमरूपं तस्य भावश्चारित्रं, अशेषकर्मक्षयाय चेष्टेत्यर्थः, ततश्चारित्रमेव धर्मः चारित्रधर्मः । दश० २३ । प्राणातिपातादिनिवृत्तिरूपः । दश० १२० । चरित्तपज्जवे-चरित्रपर्यवाः - चारित्रभेदाः क्षायोपशमिका इति । उत्त० ५६२ ।
चरित पुलाए - पुलाकस्य तृतीयो भेदः, मूलोत्तरगुणप्रतिसेवनया चारित्रं विराघयति । भग० ८६० । चरित्तपुलात - चारित्रपुलाकः - पुलाकस्य तृतीयो भेदः । चारित्रनिस्सारत्वं य उपैति स पुलाकः । उत्त० २५६ । मूलोत्तरगुणप्रतिसेवनातश्चरणपुलाकः । ठाणा० ३३७ । चरित्तभावभासा - चारित्रभावभाषा - भावभाषाभेदः, चारि त्रं प्रतीत्योपयुक्तर्या भाष्यते सा । दश० २०८ ॥ चरितविणओ- चारित्राद्विनयः, चारित्रविनयः । दश० २४१ ।
चरित्तवीरियं -असेसकम्म विदारणसामत्थं खीरादिलदुप्पादणसामत्थं च । नि० चू० प्र० १६ अ । चरित्तसंकिले से - चारित्रस्य सङ्क्लेश: अविशुद्धमानता स चारित्रसङ्क्लेशः । ठाणा० ४८६ । चरितायारे - चारित्राचारः - समितिगुप्तिभेदोऽष्टधा । ठाणा ० ३२५ । समितिगुप्तिरूपोऽष्टधा । ठाणा० ६५ । चरितिदे-चरित्रेन्द्रः - यथाऽऽख्यात चारित्रः । ठाणा० १०४ । चरिमंत- चरमान्तः - अपान्तराललक्षणः । जीवा० ६४ । चरमरूपः पर्यन्तः । जीवा० २८६ । चरिमंतपएसा - चरिमाण्येवान्तवत्तित्वादन्ताश्वरिमान्तास्तेषां प्रदेशाः चरिमान्तप्रदेशाः । भग० ३६६ ॥ चरिम- चरमोऽनन्तरभावी भवो यस्यासौ चरमः । राज० ४७ । चरमः - यस्य चरमो भवः संभवी योग्यतयाऽपि सः, भव्यः । प्रज्ञा० १४३ । चरमो भवो भविष्यति यस्य सोSभेदाच्चरमो भव्यः । प्रज्ञा० ३६५ । चरमसमयभावी - चतुर्थ• समय भावीति । प्रज्ञा० ५६६ । चरमभववान् भव्यविशेषः । ( ३६६ )
For Private & Personal Use Only
www.jainelibrary.org