________________
चरणकरणपारविऊ ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[चरमसमयनियंठो
गणाः । विशे० २ । चतुर्वेदब्राह्मणः । बृ० प्र० ५६ अ। चरति-उपपद्यते । सूर्य० ११।। चारणलब्धिः । विशे० ३८५ । गमनम् । आव० ५५२ । चरमंतपएस-चरमाण्येवान्तवत्तित्वात् अन्ताश्चरमान्तागवेषणम् । प्रश्न० १०६ । नित्याऽनुष्ठानम् । ओघ०७।। स्तत्प्रदेशश्च चरमान्तप्रदेशः । प्रज्ञा० २२६ । व्रतश्रमणधर्मसंयमाद्यनेकविधम् । सम० १०६ । महा- | चरम-चरम-पर्यन्तवत्ति । प्रज्ञा० २२८ । चरमम् । व्रतादि । ज्ञाता० ७ । औप० ३३ । विशिष्टं गमनम्, प्रशा० २३४ । चरमेभ्योऽल्पस्थितिकेभ्यो नारकादिभ्यः गमनम् । नंदी० १०६ । उत्तराध्ययनेषु एकत्रिंशतममध्य- परमा-महास्थितयो महाकर्मतरा इत्याद्यर्थप्रतिपादनार्थः । यनम् । उत्त०६ । व्रतादि । भग० १२२ । ज्ञाता० एकोनविंशतितमशतके पञ्चम उद्देशकः । भग० ७६१ ॥ ६१ । उत्त० ५६७ । उच्चावचकूलेष्वविशेषेण पर्यटनम् । प्रान्तं पर्यन्तवत्ति । भग० ३६५ । आव० ८५२ । शैलेउत्त० ६०७। गतिचरणं भक्खणाचरणं, आचरणाचरणं शीकालान्त्यसमयभावी । प्रज्ञा० ३०३ । अर्वाग्भागच । नि० चू० प्र० १ अ। आचारः। उत्त० ५३२। वत्ति स्थित्यादिभिः । भग० ६३० । चरम:-यस्य चरमो चारित्रं, सच्चेष्टेतियावत् । उत्त० ५१६ । चरणं-व्रत- भवो भविष्यति स चरमः । भग० २५६ । श्रमणधर्मादि । भग० १३६ । सर्वतो देशतश्व चारित्रमिह चरमअचरिमसमय-चरमास्तथैव अचरमसमयाश्च प्रागुक्तविवक्षितम् । विशे० २ । चारित्रं-समग्रविरतिरूपम् । युक्तरेकेन्द्रियोत्पादापेक्षया प्रथमसमयवतिनो ये ते चरमादश० ११० ।
चरमसमयाः । भग० ६६६ । चरणकरणपारविऊ-चर्यत इति चरणं मूलगुणाः, क्रियत चरमचरम:
। जं० प्र० ४१८॥ इति करणं-उत्तरगुणास्तेषां पारं-तीरं पर्यन्तगमनं तद्वे. चरमचरमनामनिबद्धनाम-चरमपूर्वं मनुष्यभव-चरमत्तीति चरणकरणपारवित् । सूत्र० २९८ ।
देवलोकभव-चरमच्यवन-चरमगर्भसंहरण - चरमभरतचरणकरणानुयोग:-अर्हद्वचनानुयोगस्य चतुर्थो भेदः,आचा- क्षेत्रावसप्पिणीतीर्थकरजन्माभिषेक -चरमबालभाव-चरमरादिकः । आचा० १ । अनुयोगस्य प्रथमो भेदः । ठाणा० यौवन-चरमकामभोग- चरमनिष्क्रमण- चरमतपश्चरण४८१।
चरमज्ञानोत्पाद-चरमतीर्थप्रवर्तन-चरमपरिनिर्याणाभिनचरणगुणट्टिओ-चरणगुणस्थितः-सर्वनयविशुद्धः । उत्त. यात्मकः, द्वात्रिंशत्तमो नाट्यविधिः। जीवा० २४७ । ६६ । चर्यत इति चरणं-चारित्रं, गुणः साधनमुपकारक- चरमचरमसमय-चरमाश्च ते विवक्षितसङ्ख्यानुभूतेश्वरममित्यनर्थान्तरं, ततश्च चरणं चासौ गुणश्च निर्वाणात्यन्तो | समयवत्तित्वात् चरमसमयाश्च प्रागुक्तस्वरूपा इति चरमपकारितयाः चरणगुणस्तस्मिन् स्थित:-तदासेवितया | चरमसमयाः । भग० ९६६ । . निविष्टः । उत्त० ६६ ।
चरमतियति
।बृ० प्र० ६३ अ। चरणगुणा-चरणान्तर्गता गुणाः, चरणं-प्रतादि गुणाः चरमनिदाघकालसमओ-चरमनिदाघकालसमय :-ज्येष्ठपिण्डविशुद्धचादयश्चरणगुणाः । उत्त० ५६७ ।
मासपर्यन्तः । जीवा० १२२ । चरणग्गो-चरणेन अग्रः-प्रधानः चरणानः । पिण्ड ० ४१ । चरमपाडिआ-चरमप्राभृतिका बादरा । दश० १६२ । चरणनया-चरणनयाः-चरणवृत्तयः । विशे० १३५२ । चरमप्रदेशजीवप्ररूपी-जीवप्रदेशो निह्नवः ।' आव. चरणमालिया-चरणमालिका-भूषणविधिविशेषः । जीवा० ३११ । . २६६ ।
चरमसमय-चरमसमयशब्देनैकेन्द्रियाणां मरणसमयो विवचरणरिया-चरणेर्या-चरतेर्भावे ल्युट चरणं तद्रुपेर्या चर- क्षितः स च परभवायुषः प्रथमसमय एव तत्र च वर्त
र्या, चरणं गतिर्गमनमित्यर्थः । आचा० ३७५ । । मानाश्चरमसमयाः । भग० ६६६ । चरणविही-उत्तराध्ययनेषु एकत्रिंशत्तममध्ययनम् । सम० चरमसमयनियंठो-यश्चरमे-अन्तिमे समये वर्तमानः सः
चरमसमयनिर्ग्रन्थः । उत्त० २५७ । (३६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org