________________
चम्मरयणे ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ चरण
चम्मरयरणे-चक्रवर्तेरेकेन्द्रियं तृतीयं रत्नम् । ठाणा० चरंतं-चरत्-विश्वं व्याप्नुवत्, अब्रह्मणस्तृतीयं नाम । ३९८ ।
प्रश्न० ६६ । चम्मरुक्ख-वृक्षविशेषः । भग० ८०३ ।
चरंतमेसणं-परिशद्धाहारादिना वर्तमानम् । आचा०४२६। चम्मिय-चर्मणि नियुक्ताश्चाम्मिकाः । भग० ३१७ । चरंति-आचरन्ति । प्रश्न०६५। चरन्ति-प्रवर्तन्ते । जं० चम्मे-चर्मपक्षिणः-चर्मचटकाप्रभृतयः, चर्मरूपा एव | प्र० २२७ । भिक्षानिमित्तं पर्यटन्ति । उत्त० ३६२ । हि तेषां पक्षा इति । उत्त८ ६६६ ।
आसेवन्ते । उत्त० ३६३ । चम्मेढ़-लोहमयः प्रतलायतो लोहादिकुट्टनप्रयोजनो लोह- चरंतिअ-चरन्ति यस्यां दिशि तीर्थंकरादयो यावद् युगकाराद्युपकरणविशेषः । भग० ६१७ । चर्मेष्टः-चर्मनद्धपा- प्रधाना विहरन्ति सा दिक् । आव० ४७० । षाणः । प्रश्न ४८ । चर्मेष्ट:-चर्मवेष्टितपाषाणविशेषः। चरंतिया-सा इमा जाए दिसाए तित्थकरो केवली मणप्रश्न० २१ ।
पज्जवणाणी ओहिणाणी चोद्दसपुब्वी जाव णवपुव्वी जो चम्मेद्वग-चमेष्टकं-चर्मपरिणद्धकुट्टनोपगरणविशेषः। जं० जम्मि वा जुगपहाणो आयरिओ जत्तो विहरति ततो हुत्तो प्र० ३८७ । चर्मेष्टिका-इष्टकाशकलादिभृतचर्मकुतपरूपा | पडिच्छति । नि० चू० तृ० ६६ आ। यदाकर्षणेन धनुर्धरा व्यायाम कुर्वन्ति । उपा० ४७ । चरंतो-विहरन्ति । व्य० प्र० ६२ आ । चर्मेष्टकम् । राज० २२ । चर्मेष्टका । अनु० १७७ ।। चर-सूचामात्रत्वादस्य चरमशब्दोपलक्षितोऽपि चरणः-प्रथम चर्मेष्टकम् । जीवा० १२१ ।।
उद्देशकः । भग० ६३० । चयं-अधिकत्वेन वृद्धिः । सूर्य० १६ । शरीरम् । भग० चरइ-चरति-करोति । सम० ६६ । आचरति । सम० १२६ ।
१६, २१। चरति-अटित्वा आनीतं भुङ्क्ते । दश०२५३ । चयइ-ददाति । भग० २८६ । त्यजति-विरहयति । चरए-धाटिभिक्षाचरः । ज्ञाता० १६५ । भग० २८६ ।
चरकः-मतविशेषः । उत्त० २४१ । जीवा० १४३ । नि० चयणं-वैमानिकज्योतिष्कमरणम् । ठाणा० ४६६ । चयनं- चू० प्र० १८६ अ । कषायपरिणतस्य कर्मपुद्गलोपादानमात्रम् । प्रज्ञा० २६२। चरग-चरक:-धाटिभिक्षाचरः । जं० प्र० २३६ । चरकःचयति-च्यवते । जीवा० ११० । चीयते-सामान्यतश्चय- मतविशेषः । आव० ८५६ । चरतीति चरकः-दंशममागच्छति । प्रज्ञा० २२८ ।
शकादिः । सूत्र० ६५ । चरक:-कच्छोटकादयः। भग० चयनं-व्याख्यानान्तरेणासकलनम् । ठाणा० ४१७ । कषाय- | ५० । कच्छोटकादिकः । प्रज्ञा० ४०५ । परिणतस्य कर्मपुगलोपादानमात्रम् । ठाणा० १६५ । चरगपरिव्वायग-चरकपरिव्राजकः - धाटिभक्ष्योपजीविनकषायादिपरिणतस्य कर्मपुद्गलोपादानमात्रम् । ठाणा० स्त्रिदण्डी, अथवा चरकः-कुच्छोटकादिः परिव्राजकस्तु १०१, ५२७ ।
कपिलमुनिसूनुः । भग० ५० । चयमाणे-च्यवमान:-जीवमानः जीवन्नेव मरणकाल त्यजन् चरगपरिवायय-चरकपरिव्राजक:-धाटिभैश्योपजीवी त्रि. इत्यर्थः । भग० ८६ ।
दण्डी। प्रज्ञा० ४०५। चयिका-पोठिका। पिण्ड० १०७ ।
चरगा-धाटिवाहकाः सन्तो ये भिक्षां चरन्ति ते, ये च चयो-चीयते चयनं वा चयः, परिग्रहस्य तृतीयं नाम । भूञ्जानाश्चरन्ति वा ते चरकाः । अनु० २५ । कणदाः, प्रश्न. ६२ ।
धाटिवाहका वा । बृ० प्र० २४२ आ। चयोवचयं-चयोपचयं-चयेन अधिकत्वेन वृद्धिरपचयेन हीन- चरण-चारित्रं-क्रिया । व्य० द्वि० ४५७ आ । चर्यतेत्वेनापवृद्धिः । सूर्य० १३ ।
मुमुक्षिभिरासेव्यत इति चरणं, चर्यते गम्यते प्राप्यते चरः-उपचरकः । आचा० ३७७ ।
भवोदधेः परकुलमनेनेति चरणं-वतं-श्रमणधर्मादयो मूल( ३६७)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org