________________
चप्पडग ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ चम्मयर
चप्पडग-चप्पडक:-काष्ठयन्त्रविशेषः। प्रश्न० ५७। चमरुप्पातो-चमरस्य-असुरकूमारराजस्योत्पतनं-उर्ध्वगचप्पाचप्पं
। नि० चू० त०५० आ। मनं चमरोत्पातः । ठाणां० ५२४ । चप्पार्चाप्प
। नि० चू० तृ० ५५ अ। चमसो-चमस:-दविका । औप० ६४ । चप्पुटिका-अप्सरो निपातो नाम चप्पुटिका। प्रज्ञा०६००। चम्म-चर्म-अङ्गुष्ठाङ्गुल्योराच्छादनरूपम् । जीवा० जीवा० १०६ । अङ्गुष्ठमध्यमाङ्गुलिकृतः आस्फोटः ।। २६० । राज० ११३ । पुलविशेषः । आव ८५४ । भग०२६६ ।
सिंहादीनां चर्माणि । दश० १६३ । स्फूरकः । भग. चप्पुडिया-चप्पुटिका । आव० ५३६ । अप्सरो निपातो- १९४ । त्वक् । प्रश्न० ८ । चर्म-सेवाल: । विशे० चप्पुटिका । जीवा० ३६६ । चप्पुटिका अगुलीद्वयोत्थः शब्दः । उत्त० १०८ ।
चम्मए-चर्मकृति-छवडिया । ओघ० २१७ । चप्फलिगाइय-कौतूहलिक-आशीर्वादः । आव० ४३२ । चम्मकडे-चर्मकट:-कटस्य तृतीयभेदः । आव० २८६ । चप्रलाप:-नकुलः । उत्त० ६६६ ।
वर्द्धव्यूतमञ्चकादिः । ठाणा० २७३ । चमक्क-चमत्कारं । ग० ।
चम्मकारा-पदकारा । नि० चू० द्वि० ४३ आ ८ । चमढण-प्रवचनोक्तर्वचनैः खिसनं करोति । ओघ० ४३ । | चम्मकिडं-चर्मव्यूतं-खट्वादिकम् । भग० ६२८ । निर्भर्त्सनम् । बृ० द्वि० २१५ आ ।
चम्मकोसए-चर्मकोशकः । ओघ० २१७ । चर्मकोश:चमढने-मर्दने । ओघ० १२६ ।
पाणित्रं खल्लकादिः । आचा० ३७० । चमढिउं-मदित्वा । आव० ४०५ ।
चम्मखंडं-चर्मखण्डम् । नि० चू० प्र० २२७ बा । चमढियं-विनाशितम् । व्य० प्र० १८४ अ । चम्मखंडिअ-चर्मपरिधानाश्चर्मखण्डिकाः, अथवा चर्ममयं चमढेत्ता-तिरस्कृत्य । आव० २०४ ।
सर्वमेवोपकरणं येषां ते चर्मखण्डिकाः । अनु० २५ । चमढ्याते-कदर्थ्यन्ते । ओघ० ६६ ।
चम्मखंडिए-चर्मखण्डकः-चर्मपरिधानः चर्मोपकरण इति । चमतिगं
। नि० चू० प्र० १८० अ।। ज्ञाता० १६५ । चमर-द्विखुरविशेषः । प्रज्ञा० ४५ । चमर:-प्रथमो दक्षिण- चम्मचडिया-चर्मचटका:-चर्मपक्षिणः । उत्त० ६६६ । निकायेन्द्रः । भग० १५७ । पञ्चमतीर्यकरस्य प्रथमः | चम्मच्छेदन-चमच्छेदः-वर्द्धपट्टिका, चर्मच्छेदनकं पिष्पलशिष्यः । सम० १५२ । दक्षिणात्यासुरकुमाराणामधि- कादि । ओघ० २१८ । पतिः । ठाणा० ८४ । जीवा० १७० । प्रज्ञा० ६४ । चम्मज्झामे-चर्मध्याम-धर्म च तद्धयामं च-अग्निना घ्याज्ञाता० १६१ ।
मलीकृतं-आपादितपर्यायान्तरम् । भग० २१३ । चमरचञ्चा -देवस्थानविशेषः । भग० १४३ । चमरेन्द्र- चम्मट्ठिल-चर्मास्थिल:-चर्मचटकः । प्रभ० ८ । राजधानी । सम० ३२ । जं० प्र० ३३६ । ठाणा० चम्मपक्खो-चर्मात्मको पक्षौ चर्मपक्षी तो विद्यते ५२४ । चमरचञ्चा-चमरेन्द्रराजधानी । भग० १७१।। । येषां ते चर्मपक्षिणः । प्रज्ञा० ४६ । चर्मरुपी पक्षौ विद्येते जं० प्र० ४०७ । भग० ६१७ । दाक्षिणात्यस्यासुरनि- यस्य स चर्मपक्षी । जीवा० ४१ । कायनायकस्य चञ्चा-चञ्चाख्यानगरी चमरचञ्चा। ठाणा० चम्मपट्टो-चर्मपट्टः-वर्द्धः । विपा० ७१ । ३७६ ।
चम्मपणयं-चर्मपञ्चक-अजै१ डकरगो३महिष४मृगाजिनचमरा-चमरा-आरण्यगौः। प्रश्न० ७ । आटव्यो गावः।। लक्षणम् । आव० ६५२ ।। जं० प्र० ४३ ।
चम्मपाय-चर्मपात्रं-स्फुरकः खगकोशको वा । भग० चमरो-चमरी-द्विखुरश्चतुष्पदविशेषः । जीवा० ३८ । १९१ । गोविशेषः । प्रश्न. ७६ ।
चम्मयह-श्रेणिविशेषः । जं० प्र० १६४ । ( ३९६ )
For Private & Personal Use Only
Jain Education International 2010_05
www.jainelibrary.org