________________
चतुः कल्याणकं ]
शास्त्राभिज्ञेभ्यो भावनीयाः । जीवा० २६८ । चतुः कल्याणकं - तत्र चत्वारि चतुर्थभक्तानि चत्वार्याचा म्लानि चत्वारि एकस्थानानि चत्वारि पूर्वार्द्धानि चत्वारि निर्वृतिकानि च भवन्ति । बृ० प्र० १२८ अ । चतुः षष्टीपद वास्तुन्यासः - | जं० प्र० २०८ | चत्त - जेण सरीरविभूसादिणि निमित्तं हत्थपादपक्खालगादीहिं परिकम्म वदति तं । दश० चू० १५० । त्यक्तंनिर्दयतया दत्तम् । बृ० द्वि० २०० आ । च्युतःजीववत् क्रियातो भ्रष्टः । २६३ । चत्तदेह - त्यक्तदेहः- परित्यक्तजीवसंसर्गजनिताहारप्रभवो पचयः । भग० २९३ | परित्यक्तजीव संसर्गसमुत्थशक्ति जनिताहारादिपरिणामप्रभवोपचयः । प्रश्न० १०८, १५५ । चत्तरं चत्वरं - बहुरथ्यापात्तस्थानम् । जीवा० २५८ । औप० ४ । यत्र बहवो मार्गा मिलन्ति । औप० ५७ । अनेकरथ्यापतनस्थानम् । प्रश्न० ५८ ।
चत्ता - स्वयमेव दायकेन त्यक्ता-देयद्रव्यात्पृथक्कताः । प्रश्न ० १०८ । स्वयमेव दायकेन त्यक्ता भक्ष्यद्रव्यात्पृथक्कृता । भग० २६३ ।
चनिक: - मतविशेषः । बृ० प्र० १७३ आ । चनिकोपासकः
चन्द्रः - रत्न विशेषः । जीवा० १६१ । चन्द्रकान्तः- चन्द्रप्रभः । जीवा० २३४ |
अल्पपरिचितसैद्धान्तिक शब्दकोषः, भा० २
सूर्य ० ११ ।
। जं० प्र० ३२७ ।
चन्द्रमुखा - मूलद्वारविवरणे धनदत्तपत्नी । पिण्ड १४४ । चन्द्ररुद्र-जो पुण खरफरुसं भणतो आयरिओ । नि० ०. तृ० १३५ अ । चन्द्रशेखर:चन्द्रहासं - परमासवविशेषः । जीवा० १६८ । चन्द्रागमनप्रविभक्ति - चन्द्रागमन - सूर्यागमन - प्रविभक्त्यभिनयात्मक - आगमनागमनप्रविभक्तिनामा सप्तमो नाट्यविधिः । जीवा० २४६ । चन्द्रादि-गच्छविशेषः । प्रश्न० १२६ । चन्द्रानना - आज्ञाऽऽराधनखण्डनादोषदृष्टान्ते पुरीविशेषः । पिण्ड ० ७६ । मूलद्वारविवरणे धनदत्तनगरी । पिण्ड ०
Jain Education International 2010_05
चन्द्रावरणप्रविभक्ति-चन्द्रावरणप्रविभक्ति - सूर्यावरणप्र विभक्त्यभिनयात्मक आवरणावरणप्रविभक्तिनामा अष्टमो नाट्यविधिः । जीवा० २४६ । चन्द्रावलिप्रविभक्ति - पञ्चमो नाट्यभेदः । जं०प्र० ४१६ । चन्द्रावलि प्रविभक्ति - सूर्यावलिप्रविभक्ति-वलयावलिप्रविभक्ति-हंसावलिप्रविभक्ति- तारावलिप्रविभक्ति - मुक्तावलिप्रविभक्ति - रत्नावलिप्रविभक्ति - पुष्पावलिप्रविभक्तिनामा पचमो नाट्यविधिः । जीवा० २४६ ।
। जं० प्र० ४२३ ।
चन्द्रकान्ताद्या:- मणयः । सम० १३६ । ठाणा० २६३ । चन्द्रगुप्तः - चाणक्यस्थापितो राजा । व्य० प्र० १४० आ । चन्द्रास्तमयनप्रविभक्ति - चन्द्रास्तमयनप्रविभक्ति-सूर्यास्त नृपतिर्नाम । जं० प्र० २६३ । ठाणा० २८१ । चन्द्रगोपक:चन्द्रनखा-खरदूषणपत्नी । प्रश्न० ८७ । चन्द्रप्रतिमं - प्रकीर्णतपोविशेषः । उत्त० ६०१ । चन्द्रप्रभः - मणिविशेषः । जीवा० २३ । चन्द्रभागा - नदीविशेषः । ठाणा० ४७७ । चन्द्रमण्डलप्रविभक्ति - चन्द्रमण्डलप्रविभक्ति-सूर्य मण्डलप्रविभक्ति - नागमण्डलप्रविभक्ति- जक्षमण्डलप्रविभक्ति-भूत मण्डलप्रविभक्त्यभिनयात्मकामण्डलप्रविभक्तिनामा दशमी नाट्यविधिः । जीवा ० २४६ ।
चन्द्रोद्गमपविभक्ति - चन्द्रोद्गमप्रविभक्ति-सूर्योद्मप्रविभक्त्यभिनयात्मकः - उद्गमनोद्गमनप्रविभक्तिनामा षष्ठो नाट्यविधिः । जीवा० २४६ ।
|
चन्द्रोद्योतः - द्वीपः समुद्रोऽपि च । प्रज्ञा० ३०७ । चपलका : - आलिसन्दकाः । जं० प्र० १२४ ॥ - 'चपलित: - भाजनविधिविशेषः । जीवा० २६६ ।
चन्द्रमास: - मुहूर्त परिमाणमष्टौ शतानि पञ्चाशीत्यधिकानि । चप्पडए - चप्पलकाः - चतुष्पलाः । वृ० तृ० २०३ अ ।
( ३६५ )
| आचा० १४६ ।
[ चप्पडए
१४४ ।
चन्द्रावतंसः - आज्ञाराधनखण्डनादोषदृष्टान्ते राजा । पिण्ड ०
७६ ।
मनप्रविभक्त्यभिनयात्मकः - अस्तमयनास्तमयन प्रविभक्तिनामा नवमो नाट्यविधिः । जीवा० २४६
चंद्रिका - आधा कर्म परिभोगे गुणचन्द्र श्रेष्ठिनः स्त्री । पिण्ड ०
७४ ।
For Private & Personal Use Only
www.jainelibrary.org