Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 201
________________ चानाशुकादि। आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [चुण्णा चीनांशुकादि-विकलेन्द्रियनिष्पन्नम् । आचा० ३६२ । | ८४ । शिकारः तद्वस्त्रं चीनदेशोद्धवं वा जामि- चुचूया-चुचुका:-स्तनाग्रभागाः । राज. ६५ । कम् । बृ० द्वि० २०१ आ। चुच्चुआ-चुञ्चुका:-स्तनाग्रभागाः । जं० प्र०८१ । चीयह-चीयते-चयमुपगच्छति । जीवा० ३०६, ३ -चुञ्चुकः-स्तनाग्रभागः । जीवा० २३४ । ४०० । चुञ्चुय-चुञ्चुक:-चिलातदेशनिवासी म्लेच्छविशेषः । चीरं-वस्त्रम् । ओघ० ५३। चीरमास्तीर्य । ओघ० ५३ ।। प्रश्न० १४ । घणं । नि० चू० प्र० २२७ आ । चुडण-जीर्यन्ते । ओघ० १३१ । वाससां वर्षाकालादाचीराजिण-चीराणि च-चीवराणि अजिनं च-मृगादिचर्म गप्यधावने वर्षासु जीर्णता भवति शाटो भवतीत्यर्थः । चीराजिनम् । उत्त० २५० । पिण्ड. १२ । चोरिए-चीरिक:-रथ्यापतितचीवरपरिधानः चीरोपकरण चुडलि-प्रदीप्ततृणपूलिका। भग० ४६६ । इति । ज्ञाता० १६५ । चुडली-भूरेखा । नि० चू० तृ० ४० अ। उल्का-अग्रचीरिका-स्फोटकः । आव० ६८० । भागे ज्वलत्काष्ठम् । बृ० तृ० १३ आ। अलातम् । तं०। चीरिग-रथ्यापतितचीरपरिधानाचीरिकाः, येषां चीरमय- चुडलीए-चुडिलिका-संस्तारकभूमिः । बृ० द्वि० १३० अ। मेव सर्वमुपकरणं ते चीरिकाः । अनु० २५ । इलि-चुडली-ज्वलत्पूलिका । उत्त० ३३० । कृतिकर्मचोरिय-चीरिक:-मतविशेषः । आव० ८५६ । __णि द्वात्रिंशत्तमो दोषः । आव० ५४४ । चीवराणि-सङ्घाट्यादिवस्त्राणि । उत्त० ४६३ । चुडुली-उल्का । जीवा० २६ ।। चुंबण-चुम्बनं-चुम्बनविकल्पः, सम्प्राप्तकामस्य अष्टमो चुड्डलि-उल्कामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रमयन् भेदः । दश० १९४ । वन्दते, कृतिकर्मणि द्वात्रिंशत्तमो दोषः । आव० ५४४ । चुंबनं-मुखेन चुम्बनम् । नि० चू० प्र० २५६ आ। चुडुली-उल्का । आव० ५६६ । चुआचुअसेणियापरिकम्मे-च्युताच्युतश्रेणिकापरिकर्म । चुडल्ली-उल्का । प्रज्ञा० २६ । । सम० १२८ । चुण्ढो-अखाताल्पोदकविदरिका । ज्ञाता० ३६ । चुए-च्यवेत्-भ्रश्येत् । त्यजेत् । सूत्र० ३४ । च्युतः-निर्गतः। चुण्ण-चौग-अत्थबहुलं महत्थं हेउनिवाओवसग्गभीरं । जं० प्र० १५५ । च्युतं-विनष्टः । आचा० १६ । । बहुपायमवोच्छिन्नं गमणयसुद्धं च चुण्णपयं । दश० ८७ । चुओ-च्युतः-आयातः । ओघ० ५० । मोदकादिखाद्यकचूरिः । बृ० द्वि० १२६ अ । चूर्णम् । चुक्क-विस्मृतम् । बृ० तृ० १०२ आ। व्य० प्र० ५२ प्रश्न० ५६ । चूर्णः-गन्धद्रव्यसम्बन्धी । भग० २०० । अ। मर० । भ्रष्टः । आव० ३५१ । उप० मा० गा० चूर्ण-रजः । आचा० ५६ । चूर्णपिण्ड:-वशीकरणाद्यर्थ ४६२ । विस्मृतः । नि० चू० प्र० २६६ अ । द्रव्यचूर्णादवाप्तः । उत्पादनायाः चतुर्दशो भेदः । आचा० चक्कइ-भ्रश्यति । आव० ३३०, ८३४ । नाशयति ।। ३५१ । चूर्णो यवादीनाम् । आचा० ३६३ । विशे० १०६७ । चुण्णघणो-तंदुलादी चुण्णो घणीक्कतो लोलीकृत इत्यर्थः । चुक्कखलिता-अञ्चत्यं खरंटेति चुक्कखलिता ण वा नि० चू० द्वि० १४१ अ । अवराहपदछिद्दाणि गेण्हति सेय गुरूणं कहेति पच्छते चुण्णचंगेरी-चूर्णचङ्गेरी । जीवा० २३४ । गुरवो मे खरिटेति, अहवा अणाभोगं चुक्कखलिता चुण्णजोए-द्रव्यचूर्णानां योगः स्तम्भनादिकर्मकारी । भण्णंति । नि० चू० तृ० ६३ अ । ज्ञाता० १८८ । चुक्किहिसि-भ्रश्यसि ( देशी०)। आव० २६२, ५०६ । चुण्णपडलयं-चूर्णपटलकम् । जीवा० २३४ । चचूयआमेलगा-चुचुकामेलको स्तनमुखशेखरी । प्रश्न चुण्णा-वसीकरणादिया चुण्णा । नि० चू० द्वि० १०२ ( ४१०) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248