Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वितनिका]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
[चिगिच्छए
चितनिका-परिभावनीयः । ठाणा ३४६। .
चिअं-चित-इष्टिकादिरचितं प्रासादपीठादि । अनु०१५४ । चिता-चिन्ता-पूर्वकृतानुस्मरणम् । भग० १८० । मन- चिअत्ते-मनःप्रणिधानम् । दश० १८० । श्वेष्टा । आव० ५८३ । ततो मुहुर्मुहुःक्षयोपशमविशे- चिइ-कुशलकर्मणश्चयनं चितिः, रजोहरणाद्युपधिसंहतिः । पत: स्वधर्मानुगतसद्भतार्थविशेषचिन्तनं चिन्ता। नंदी० | आव० ५११ । . १७६ । कथमिदं भूतं कथं चेदं सम्प्रति कर्त्तव्यं कथं चिइया-चितिका-शस्त्रविशेषः । आव० ६५१ ।
चैतद्भविष्यतीति पर्यायलोचनम् । नंदी० १६० । चिई-चयनं चितिः-प्रवेशनम् । आव० ४७४ । चियन्ते चितापसंग-चिन्ताप्रसंग:-चिन्तासातत्यम् । प्रश्न० ६१ । मृतकदहनाय इन्धनानि अस्यामिति चिति:-काष्ठरचनाऔप० ४६ ।
त्मिका । उत्त० ३८६ । चितासुविणे-जाग्रदवस्थस्य या चिन्ता-अर्थचिन्तनं तत्सं. | चिउरंगरागो-चिकुराङ्गरागः-चिकुरसंयोगनिमितो वस्त्रा
दर्शनात्मकः स्वप्नश्चिन्तास्वप्नः । भग० ७०६ । । दौ रागः । जीवा० १६१ । चितिए-चिन्तितः-स्मरणरूपः । भग० ११५, ४६३ । चिउरंगराते-चिकुराङ्गराग:-चिकुरसंयोगनिर्मितो वस्त्राचिन्तितः । विपा० ३८ । चिन्तितः चिन्तारूपश्चेतसोऽन- दौ रागः । राज० ३३ । वस्थितत्वात् । जं० प्र० २०३ ।।
चिउर-चिकुर:-रागद्रव्यविशेषः । जं० प्र० ३४ । जीवा० चितिय-चिन्तितं-अपरेण हृदि स्थापितम् । ज्ञाता० ४१।। १९१ । पीतद्रव्यविशेषः । प्रज्ञा०. ३६१ । चिकुरोचितियाइओ-चिन्तितवान् । आव० १५२ ।
राग द्रव्यविशेषः । राज. ३३ । चितेमि-चिन्तयामि-युक्तिद्वारेणापि परिभावयामि । प्रशा० | चिउररागे-चिकुररागः-चिकुरनिष्पादितो वस्त्रादौ रागः । २४६ ।
प्रज्ञा० ३६१ । चिर्घ-चिह्न स्वस्तिकादि । आव० ३२१ । लाञ्छनम् । | चिए-चयः-प्रदेशानुभागादेर्वर्धनम् । भग० ५३ । शाता० २२२ ।
चिकित्सित्वा
। आव० ११८ । चिघत्थी-चिह्नयते-ज्ञायतेऽनेनेति चिह्न स्तननेपथ्यादिकं, चिक्कण-अन्योन्यानुवेघेन गाढसंश्लेषरूपः । पिण्ड ० २७ । चिह्नमात्रेण स्त्री चिह्नस्त्री, अपगतस्त्रीवेदछद्मस्थः केवली | चिक्कणं-दुविमोचम् । प्रश्न० २२ । दारुणम् । दश०
वा, अन्यो वा स्त्रीवेषधारी । सूत्र० १०२ । २०६ । चिषद्धय-चिह्नध्वजः-चक्रादिचिह्नप्रधानध्वजः । भग० चिक्कणिका-नोकर्मद्रव्यलोभः, आकारमुक्तिः । आव ३१६ ।
३६७ । चिधपट्ट-चिह्नपट्टः-योधतासूचको नेत्रादिवस्त्ररूपः-सौवर्णो चिक्कणीकय-चिक्कणीकृतं-सूक्ष्मकर्मस्कन्धानां सरसतया वा पट्टो येन सः । भग० १६३ । ध्वजपटः । ज्ञाता० परस्परं गाढसम्बन्धकरणतो दुर्भेदीकृतम् । भग० २५१ । २७ । चिह्नपट्टः योधचिह्नपट्टः । भग० ३१८ । नेत्रा- चिक्खल-सकर्दमः प्रदेशः । ओघ० २१६ । दिमयः । विपा० ४७ । नेत्रादिचीवरात्मकः । प्रभ० चिक्खलगोलए-कर्दमगोलः । दश० ६४ ।
चिक्खल्ल-शुष्क: । ओघ० २६ । यत्र निमज्जनं स्यात् चिधपुरिसे-पुरुषचिह्न:-श्मश्रुपृभृतिभिरुपलक्षितः पुरुषश्चि- सः चिक्खल्लः । ओघ० २६ । चिदिति करोति खलं पुरुषः । ठाणा० ११३ ।
च भवतीति चिक्खल्लम् । अनु० १५० । कर्दमः संसार चिधिअ-दर्शितः । आव० ६२ ।
पक्षे विषयधनस्वजनादिप्रतिबन्धः । सम० १२७ । चिधे-चिंधपुरिसे-चिह्नपुरुषः । अपुरुषोऽपि पुरुषचिह्नोप- कर्दमः । दश० ८७ । उत्त० १२८ । प्रज्ञा० ८० । लक्षितः । आव० २७७ ।
आव० १६६, ६२१, ६२४ । व्य० द्वि० ६ आ । चिह्न-केतम् । आव० ८४१ ।
चिगिच्छए
। ज्ञाता० १११ । ( ४०५)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248