Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 197
________________ चिच्चं ] भाचायभीमानन्दसागरसूरिसङ्कलितः ... [चित्तकूट चिच्च-चिचं नाम सुतं वानमित्यर्थः, विशिष्टवानम् । आव० १११ । जीवा० २३१ । चिच्चं नाम व्यूतं विशिष्टं वानमित्यर्थ । चित्तंतरलेसागा-चित्रमन्तरं लेश्या च प्रकाशरूपा येषां जं० प्र० २८५ । ते चित्रान्तरलेश्याकाः । सूर्य० २८१ । जीवा० ३४१ । चिच्ची-चित्कारः । विपा० ५० । चित्तं-चित्रं-अद्भुतम् । जौवा० १६४ । आश्चयंभूतम् । चिज्जति-चीयन्त बन्धनतः, निधत्ततो वा। भग० २५३। जीवा० १७५ । आलेखः । जीवा० १८६, २१४ । चिटुं-भृशमत्यर्थम् । आचा० १८४ । चित्रं-नानारूपम् । जीवा० २०५ । इत्थीमादीरूवं दर्दू चिट्टइ-तिष्ठति-ऊर्ध्वस्थानेन वर्तते । जीवा० २०१ । तदंगावयवसवचितणं चित्तं । नि० चू० तृ० १ आ। चिट्ठा-चेष्टा-व्यापाररूपा । आव० ७८५ । किलिक्षादिकं वस्तु । अनुत्त० ५ । चैतन्यम् । सम. चिट्ठित्तु-स्थातुं-कायोत्सर्ग कर्तुम् । आव० २७१ । १८ । मनो विज्ञानं च । अनु० ३६। भावमनः । औप. चिट्ठियव्वं-शुद्धभूमौ ऊर्ध्वस्थानेन स्थातव्यम् । ज्ञाता० ६० । चित्रं-अनेकरूपवत् आश्चर्यवद्वा । सूर्य० २६३ । एगतरवण्णुज्जलं । नि० चू० प्र० २५३ अ । चित्र:चिट्रिस्सामो-स्थास्यामः-वतिष्यामः । ज्ञाता० १५६ । श्रीदामराजस्यालङ्कारिविशेषः । विपा०७० । चित्रकूट:चिट्ठ-तिष्ठन्-ऊर्ध्वस्थानेनासमाहितो हस्तपादादि विक्षिपन् । पर्वतविशेषः । प्रश्न० ६६ । शङ्खराजभागिनेयः । आव. दश० १५६ । स्थातव्यम् । ओघ० २२ । २१४ । नानारूपः आश्चर्यवान् वा । जीवा० २०६ । चिट्ठज्जा-तिष्ठेत्-ऊर्ध्वस्थानेनाऽवतिष्ठेत् । प्रज्ञा० ६०६ । पर्वतविशेषः । जं० प्र० ३५४ । वाराणस्यां ब्रह्मदत्तचिट्ठमाणे-चेष्टयन्-व्यापारयन् चेष्टमानो वा । भग० ५४ । जीवसंभूतचण्डालज्येष्ठभ्राता । उत्त० ३७६ । चित्र:चिडगा-लोमपक्षिविशेषः । जीवा० ४१ । प्रज्ञा०४६ । उत्त० ३०५ । प्रदेशीराज्ञो मन्त्रि । चिडिग-चिटिका:-कलम्बिकाः, पक्षिविशेष: । प्रश्न० ८ । निरय०६,१५,४० । चित्र-अनेकविधः । ठाणा० ५१७ । चिण-आसंकलनतः चितवन्तः। ठाणा० १७६ । चित्र:-ब्रह्मदत्तराज विद्युन्मालाविद्युन्मतीपिता । उत्त. चिणविसए-देशविशेषः । नि० चू० प्र० २५५ अ। ३७६ । चित्तं-सामान्योपयोगरूपम् । भग० ८६ । प्रदेशीचिणाइ-अनुभागबन्धापेक्षया निधत्तावस्थाऽपेक्षया वा । राज्ञः सारथिनाम । राज० ११५। चित्तं-त्रिकालविषयंभग० १०२ । ओघतोऽतीतानागतवर्तमानग्राहि। दश० १२५ । चित्रचिणिसु-तथाविधापरकर्मपुरलैश्चित्तवन्तः-पापप्रकृतीरल्प- आलेखः । जं० प्र० ३२। ठाणा० १९७ । चेतयति प्रदेशा बहुप्रदेशीकृतवन्तः । ठाणा० २८६ । येन तच्चित्तं-ज्ञानम् । आचा० ६६ । चित्रकूटपर्वतः । चितं-बद्धम् । ओघ० १८० । भग० ६५४ । चिति-चयनं चितिः, इह प्रस्तावात् पत्रपुष्पाद्युपचयः । चित्तउत्ते । सम० १४ । उत्त० ३०६ । चितिः भित्यादेश्वयनं, मृतकदहनार्थं चित्तए-चित्रकः । प्रज्ञा० २५४ । दारुविन्यासो वा । प्रश्न ८ । चित्तकम्मे-चित्रकर्म-चित्रलिखितं रूपकम् । अनु० १२। चितीकया-चैत्यत्वेन स्थापिता । बृ० तृ. २६ आ । चित्तकणगा-द्वितीया विद्युत्कुमारीमहत्तरिकाया नाम । चित्तंग-चित्राङ्गाः-पुष्पदायिनः । सम० १८ । ठाणा० १९८ । चित्रकनका। जं० प्र० ३६१ । विदिचित्तंगओ-चित्राङ्गकः-द्रुमगणविशेषः । जीवा० २६७ ।। ग्रुचकवास्तव्याविद्युत्कुमारीस्वामिनी । आव० १२२ । चित्तंगा-चित्रस्य-अनेकविधस्य विवक्षाप्राधान्यान्माल्यस्य चित्तकम्माणि-चित्रकर्माणि । आचा० ४१४ । कारणत्वाचित्राङ्गाः । ठाबा० ३४८, ५१७ । चित्रस्य चित्तकरसेणो-चित्रकरश्रेणिः । आव० ५५८ । अनेकप्रकारस्य किसामन्यान्माल्यस्य अङ्ग-कारणं चित्तकारे-चित्रकारः-शिल्पभेदः । अनु० १४६ । तत्सम्पादकत्वाद् वृक्षा अपि चित्राङ्गाः । जं० प्र० १०४। चित्तकूड-चित्रकूट:-पर्वतविशेषः । आव० ८२७ । चित्र (४०६ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248