Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 195
________________ चारित्र ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः ५३३ । चारित्र - आर्यभेदः । सम० १३५ । ठाणा० ३३७ । चारित्रतः शापं ददत् चारित्रतः । ठाणा० ३३७ । चारित्रधर्मः - चारित्रसम्बन्धी धर्मः । आव ०७८८ । चारित्रधर्माङ्गिनि-संयमात्मप्रवचनानि । भग० ६ । 'चारित्र मेदा:- क्षपणवैयावृत्त्यरूपाः । ठाणा० ३८१ । चारित्रद्ध: - निरतिचारता । ठाणा० १७३ । चारित्रसमाधिप्रतिमा - समाधिप्रतिमाया द्वितीयो भेदः । सम० ६६ | ठाणा० ६५ । चारित्रोपसम्पत् वैयावृत्यकरणार्थं क्षपणार्थं चोपसम्पद्यमानस्य । ठाणा० ५०१ । वैयावृत्त्यविषया क्षपणविषया च । आव० २६८ । चारिय-चारिक:- हैरिकः । प्रश्न० ३० । प्रणिधिपुरुषः । | चालनी-यया कणिक्कादि चाल्यते चालनी । आव ०१०२ ॥ चालित्तए - भङ्गकान्तरगृहीतान् भङ्गकान्तरेण कर्तुम् । ज्ञाता० १३६ । चालिया - चालिताः - इतस्ततो विक्षिप्ता । जं० प्र० ३७ । चालेति - चालयति स्थानान्तरनयनेन । ज्ञाता० ६४ । चालेमाणो-चलनु - शरीरस्य मध्यभागेन सञ्चरन् । जीवा० १२० । चारु - चारुः - प्रहरणविशेषः । राज० ११३ । प्रहरणविशेषः । चाव-चापा:- कोदण्डः । जं० प्र० २०६ । चापं धनुः । जीवा० २६० । जीवा० २७३' । चारुदत्त - यो वेत्रवतीं नदीमुत्तीर्य परकुलं गतः । नामवि शेषः । सूत्र० १६६ । चारुदत्तः - ब्रह्मदत्तपरन्या - वच्छया: पिता । उत्त० ३७६ । प्रश्न० ३८ । चारिया -चारिका । आव० ३१६ । चारी- चीर्णवान् विहृतवान् । आचा० ३१० । चारीभंडिय-चारीभण्डिकः । ओघ० १४८ ॥ [ चिचियायंतं श्रितवन्तश्वारोपपन्नाः । जीवा० ३४६ः । चार्वाक : - यथा वृषनेत्रं वृषसागारिकं नीरसमरो वृषभवयति एवं यः कार्यः रोमन्थायमाणो निष्फलं रचयन् तिष्ठन् - चर्वणशीलः चार्वाकः । व्य० प्र० २५६ अ । चालणा - क्वचित्किञ्चिदनवगच्छन् पृच्छतिः शिष्यः कथमेतदिति इयमेव चालना । दश० २१ । दूषणं चाल्यतेआक्षिप्यते यया वचनपद्धत्या सा चालना । ब्र० प्र० १३६ अ । सूत्रार्थगतदूषणात्मिका । उत्त० २० । चालना - सूत्रस्य अर्थस्य वा अनुपपत्त्युद्भावनं चालना । अनु० २६३ । Jain Education International 2010_05 चाववंसे - पर्वगविशेषः । प्रज्ञा० ३३ । चावियं-च्यावितं - आयुः क्षयेण भ्रंशितम् । प्रश्न० १५५ । चावोण्णतं । ज्ञाता० १२१ । चारुपव्वएचारुपीया - चारुपीनका । जं० प्र० १०१ । चारुपीनक:-भाजनविधिविशेषः । जीवा० २६६ ॥ चारुवण्णो-चारुवर्णः सत्कीत्तिः गौराद्युदात्तशरीरवर्णयुक्तः, सत्प्रज्ञो वा । औप० ३३ । चारू - चारुः - शोभनः । सूर्य० २६४ । सम० १५२ । चारोपपन्नकाः - ज्योतिष्काः । ठाणा० ५८ । चारोवगो - चारोपगः- चारुयुक्तः । जीवा० ३४० ॥ चारोव वन्नगा - ज्योतिश्चक्रचरणोपलक्षितक्षेत्रोपपन्नाः । भग० ३६४ । चरन्ति - भ्रमन्ति ज्योतिष्कविमानानि यत्र स चारो - ज्योतिश्चक्रक्षेत्रं समस्तमेव । तत्रोपपन्नकाचारोपपनका :- ज्योतिष्काः । ठाणा० ५७ । 'चारोववनो-चार:- मण्डलगत्त्वा परिभ्रमणमुपपन्ना:- आ | चिचियायंतं- चिचिमिति कुर्वन्तम् । उत० ५२१ । । सम० ३६ । चास - पक्षिविशेषः । उत्त० ६५२ । चाषः - पक्षिविशेषः । आव० ६८७ । प्रज्ञा० ३६० । किकिदीवी । पक्षिविशेषः । प्रश्न० ८ । चासपिच्छए-चासस्य पतत्रम् । प्रज्ञा० ३६० । चासा - लोमपक्षिविशेषः । प्रज्ञा० ४१ । चिचइअं - ( देशी ० ) खचितम् । आव० १५० । चिचणिकामयी-अम्बिलिकामयी । ओघ० ३० । चिचतिया - दीप्ताः । नि० चू० प्र० ३४८ अ । चिचापाणग - पानकविशेषः । आचा० ३४७ । चिश्वापानकम् । बृ० प्र० २५३ अ । चिचियंत - चिचिकुर्वन् सर्पेण ग्रस्यमानः शब्दायमानो मण्डुकः । उत्त० ५२२ । (808) For Private & Personal Use Only ' www.jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248