Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चारकपालकः ]
ज्योतिश्चक्रक्षेत्रं समस्तमेव । ठाणा० ५८ । नियुक्ताः । नि० चू० द्वि० १०६ अ । चरणं चारः - अनुष्ठानम् । आचा० २१२ । विहारः । भग० ३ । ज्योतिषामवस्थानक्षेत्रम् । भग० ३९४ । ठाणा० ५८ । चारः - ज्योतिवारस्तद्विज्ञानम् । जं० प्र० १३६ । मण्डलगत्या परि- | भ्रमणम् । जीवा० ३७८ । जं० प्र० ४६२ । चरणम् । प्रश्न० ९५ । फलविशेषः । प्रज्ञा० ३२८ । चारं-परिभ्रमणम् । सूर्य० ११ । चारः । ज्ञाता० ३८ ।
। उत्त० ६२ ।
। आचा० १६५ ।
चार - चारक:- गुप्तिः । प्रश्न० ६० । औप० ८७ गुसिगृहम् । प्रश्न० ५६ । बन्धनगृहम् । आव० ११४ । चारगपरिसोहणं - चारगशोधनम् । ज्ञाता० ३७ । चारगपाले - चारकपालः - गुप्तिपालकः । विपा० ७१ । चारगबंधणं - चारकबन्धनम् । सूत्र० ३२८ । चारगभंडे - चारकभाण्ड : - गुप्त्युपकरणम् । विपा० ७१ । चारगभडिया - चारकभट्टिनी, भर्तृका । आव० ९३ । चारगवसहि- चारकवसति - गुप्तिग्रहम् । प्रश्न० ५६ । चार ट्ठिइए - चारस्य यथोक्तस्वरूपस्य स्थिति:- अभावो यस्य स चारस्थितिकः - अवगतचारः । सूर्यं ० २८१ । चारट्ठिइओ - चारकस्थितिकः - चारस्य स्थितिः - अभावो यस्य सः, अपगतचारः । जीवा० ३४६ । चारद्वितीया - वारे - ज्योतिश्चक्रक्षेत्रे स्थितिरेव येषां ते चारस्थितिकाः - समय क्षेत्र बहिर्वत्तिनो घण्टाकृतय इत्यर्थः ।
ठाणा० ५७ ।
चारण
। व्य० प्र० १७६ आ ।
चारणगणे - नव गणे चतुर्थी गणः । ठाणा० ४५१ । चारणा- अतिशयचरणाच्चरणाः - विशिष्टाकाशगमनलब्धियु
चारकपालक:
चारकादि
अल्पपरिचितसे द्धान्तिकशब्दकोषः, भा० २
Jain Education International 2010_05
[ चारिचमट्ठो
चारते - चारकं - गुसिगृहम् | ठाणा० ३६८ । चारपुरिसो-चारपुरुषः । उत्त० २१४ । चारभट-सूर । प्रश्न० ११६ । भटः, बलात्कारप्रवृत्तिः । औप० २ । शूरः । उत्त० ३४६, ४३४ । आचा० ३५३. । चारभट्टः। सूत्र० ३०६ ॥ चारभड - अबलगकादयः । ओघ० ६२ । चारभटः । प्रश्न० ३०, ५६ । औघ० १६३ । चारभडओ - चारभटः । आव० ८३१ । चारभडा-स्वामिभटाः । पिण्ड० १११ । सेवगा । नि०
चू० प्र० ३५८ अ । चारभटाः - राजपुरुषाः । बृ० प्र० ३११ अ ।
चारभडिया। बृ० प्र० २६ आ. चारविसेसे-चारविशेषः । सूर्य ० २७६ । चारवृक्षः - यस्मिन् चारकुलिका उत्पद्यन्ते । अनु० ४७ । चारस्थितिका:- समय क्षेत्र बहिर्वत्तिनो घण्टाकृतयः । ठाणा०
५८ ।
चारा - हेरिका: । भग० ४
चारि - चारीम् । विशे० ६३५ । तृणाति । आव० १५६ । चारिकः । आव० २०२ । चरः । उत्त० १२२ । हेरिकः । बृ० तृ० ४० आ ।
चारिए -चारिकः । आचा० ३८८ । चारिगा-चारिका । उत्त० १६२ । चारित चरन्त्यनिन्दितमनेनेति चरित्रं-क्षयोपशमरूपं तस्य भाव: चारित्रं, इहान्य जन्मोपात्ताष्टविधकर्मसचयाय चरणभावश्चारित्रं, सर्वसावद्ययोगविनिवृत्तिरूपा क्रिया वा । आव० ५६२ । अण्णणोवचियस्स कम्मचयस्स रित्तीकरणं चारितं । नि० चू० प्र० १८ आ । चयस्य- राशेः प्रस्तावात्कर्मणां रिक्तं विरेकोऽभाव इतियावत् तत्करोतीत्येवंशीलं चयरिक्तकरं चारित्रम् । उत्त० ५६६ । अष्टविधकर्मच रिक्तीकरणाद्वा चारित्रं सर्वविरतिक्रियेत्यर्थः । चरन्त्यनिन्दितमनेन चारित्रं । विशे० ५४५ । चयरिक्तीकरणाच्चारित्रम् | ओघ ०६ । बाह्यं सदनुष्ठानम् । ज्ञाता० ७ ।
tor: I प्रश्न० १०५ । चारणाः - जङ्घाचारणादयः । ज्ञाता० १००। चरणं - गमनमतिशयवदाकाशे एषामस्ति इति चारणाः । भग० ७६४ । ऋद्धिप्राप्तार्यभेदः । प्रज्ञा० ५५ । जङ्घाचारणा विद्याचारणाश्च । सम० ३४ । चारणा- जङ्घाचारणविद्याधराः । जीवा० ३४४ । चरणंगमनं तद्विद्यते येषां ते चारणाः । प्रज्ञा ० ४२४ । चारणिका - अनेकशो भिन्नाः । ओघ० २६ ।
( ४०३ )
चारितबलिय- चारित्रबलिकः । औप० २८ । चारितभट्ठो - चारित्रभ्रष्टः - अव्यवस्थितपुराणः । आव०
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248