Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चलणिगा ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
[चाउरंत
चलणिगा-मल्लचलणाकृतिः । नि० ५० ५० १७६ आ। चन्वायं-चार्वाक:-रोमन्थायमाणः । व्य० प्र० २५५ । " चलणिचिक्खल्लो- । नि० चू० द्वि० ७६ आ। चषक:-भाजनविधिविशेषः । जीवा० २६६ । चलणी-चलनी । ओघ० २०६ । चरणमात्रस्पर्शी कर्दमः। चसक-चषक:-सुरापानपात्रम् । जं० प्र० १०१ । जीवा० २८२।
चसूरि-विस्तारः । भग० ७६० । विस्तरः । ओघ ५ । चलत-ईषत्कम्पमानम् । जीवा० १८८ ।
अनु० १३६ । नंदी० ३३ । चलतोरणं-जेण वामं दक्खिणं वा चालिजति सो चल- | चाइया-शकिताः । उत० ६२७ । तोरणं । नि० चू० तृ० ६३ आ।
चाई- त्यागी-सङ्गत्यागवान् । भग० १२२ । सर्वसङ्गत्यागः, चलनकाल:-उदयावलिका । भग० १५ ।
संविग्नमनोज्ञसाधुदानं वा । प्रश्न० १५७ । चलमाणे-चलत्-स्थितिक्षयादुदयमागच्छत् विपाकाभिमु- चाउक्कालं-चतुष्कालं-दिवसरजनीप्रथमचरमप्रहरेष्वित्य
खीभवद्यत्कर्मेति प्रकरणगम्यं तत् । भग० १५। । र्थः । आव० ५७६ । चलसत्ते-चलं-अस्थिरं परीषहादिसम्पाते ध्वंसात् सत्त्वं यस्य चाउग्घंट-चतस्रो घण्टा अवलम्बमाना यस्मिनु सः । ज्ञाता० स चलसत्त्वः । ठाणा० २५१ ।
४५ । चतस्रो घण्टा:-पृष्ठतोऽग्रतः पार्वतश्च यस्य सः । चलहत्थो-णाम कंपणवाउणा गहितो । नि० चू० प्र० ज्ञाता० १३२ ।। १०१ अ।
चाउजामो-चातुर्यामः-निर्वृत्तिधर्म एव । आव० ५६३ । चलाचल-चलाचलं-अप्रतिष्ठितम् । दश० १७५ । चाउज्जाभा-चतुर्महाव्रतानि । भग० १०१ । चलिः-परिस्पन्दनार्थः । दश ० ७० ।
चातुर्यामः-महाव्रतचतुष्टयात्मको यो धर्मः । उत्त० ४६६ । चलिअ-चलितं-विलासवद्गतिः । जं० प्र० २६५ । चाउज्जायग-चातुर्जातक-सुगन्धद्रव्यविशेषः । उत्त०२१६ । चलिए-चलनं-अस्थिरत्वपर्यायेण वस्तुन उत्पादः । भग. चाउज्जायगा-सुगंधदव्वं । नि० चू० प्र० ३१८ आ। १८।
चाउत्थजरो-चातुर्थज्वरः । आव० ५५६ । चलेमारणे-गच्छन् । आचा० २६५ ।
चाउत्थहिय-चातुर्थाहिक:-ज्वरविशेषः । भग० १६८ । चवइ-च्यवते-अपयाति-चरति । आचा०४०६ । चाउद्दसी-चतुर्दशी तिथिः । ज्ञाता० १३६ । चवणं-च्यवनं-पातः । आचा० १६३ । उद्वर्तना । जीवा० | चाउप्पायं-चतुष्पदा-भिषग्भैषजातुरप्रतिचारकात्मकचतुर्भा१३५
(त्मकभा)ग चतुष्टयात्मिका । उत्त० ४७५ । चवल-चपलं-उत्सुकतयाऽसमीक्षितम् । प्रभ० ११६ । चा. चाउम्मासिएसु-
। आचा० ३२७ । लत्वं कायस्य । ज्ञाता० ६६ । चञ्चलम् । ज्ञाता० १३८ । | चाउम्मासियं-चातुर्मासिक-चतुर्मासातिचारनिर्वृत्तं प्रतिहस्तिग्रीवादिरूपकायचलनवत् । प्रश्न० १२६ । चापल्यं- क्रमणम् । आव० ५६३ । कायोत्सुक्यम् । जं० प्र० ३८८ । चपला' कायतोऽपि । चाउम्मासियमज्जणए- । ज्ञाता० १४० । शाता० ३६ । चपलः । आव० १८५ ।
चाउरंगिज्जं-उत्तराध्ययनेषु तृतीयमध्ययनम् । सम० चवलगं-चपलकम् । आव० ६२२।
६४ । नि० चू०प्र० ६ अ । चातुरङ्गीयम् । दश० १०५। चवलगा-धान्यविशेषः । नि० चू० प्र० १४४ आ। चाउरंत-चातुरन्तं-चतुर्गतिकम् । प्रश्न०६१ । चतुर्विभागचवला-चपला-कायचापलोत्पेता। भग० १६७ ।
संसारः । ज्ञाता० ८६। चतुरन्तः संसारः । आव० ५४६ । चवलाए-चपलया-कायचापल्येन । भग०५२७ ।
चतुरन्त:-चतसृष्वपि दिक्ष्वन्तः-पर्यन्तः, एकत्र हिमवानन्यचवलिअ-चपलितः । जं० प्र० १०१ ।
| त्रच दिक्त्रये समुद्रः स्वसम्बन्धितयाऽस्येति । चतुभिर्वा चवेडा-चपेटा-करतलाघातः । उत्त० ६२ । चपेटा- हयगजरथनरात्मकरन्तः-शत्रुविनाशात्मको यस्य स । उत्त. पञ्चाङ्गुलीप्रहारः । उत्त० ४६१।।
३५० । चतुर्विभागं नरकादिगतिविभागेन । ठाणा ४४ । ( अल्प० ५१ )
(४०१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248