Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चरिमपदं ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[चलणि
जीवा० ४४४ ।
चरेज्ज-चरेत्-सेवेत । भग० ३६८ । चरिमपदं
। भग० ३६५। चर्च:-संहितादि चर्चः । ठाणा० ३८ । चरिमभव-चरमभव:-पश्चिमभवः । प्रज्ञा० १०५ । चर्मकारकोत्थ:-क्रोधविशेषः । आव० ३६१ । चरिमभवत्थ-चरमभवस्थ:-भवचरमभागस्थः । भग०
। ओघ० २१७ ॥ १८१ ।
चर्मदलं-चतुर्थ क्षुद्रकुष्ठम् । आचा० २३५ । प्रश्न० १६१ । चरिमा-वद्धमाणसामिणो सिस्सा। नि० चू० प्र० ३५३ अ । चर्मपक्षिण:-चर्ममयपक्षाः पक्षिणः, वल्गुलिप्रभृतयः । चरिमाचरमो-नारकभवेषु स एव भवो येषां ते चरमाः,नार- ठाणा० २७३ । खचरप्रथमो भेदः । सम० १३५ ।
कभवस्य वा चरमसमये वर्तमानाश्चरमाः । भग० ६००। चर्मपक्षौ-चत्मिको पक्षौ चर्मपक्षौ । प्रज्ञा० ४६ । चरिय-चरिका-नगरप्राकारयोरन्तरमष्टहस्तो मार्गः । चर्मपञ्चकम्
ठाणा० २३४॥ सम० १३७ । चरिका-अष्टहस्तप्रमाणो मार्गः। राज. चर्या-वहनं गमनमित्यर्थः । ठाणा० २४०। ३ । चरितं-चेष्टनम् । प्रश्न० ६२ । चरित:-सेवितः ।।चलंत-स्वस्थानादन्यत्र गच्छन् । ठाणा० ३८५ । प्रश्न० ५१ । चरित-यवृत्तम् । दश० ३४ ।
चलंतसंधि-चलन्तः-शिथिलीभवन्तः सन्धयो यस्मिस्तत् । चरियव्वगं-चरणं-तृणादनम् । आव० २२६ ।
उत्त० ३३४ । चरिया-चरणं चर्या-ग्रामानुग्रामविहरणात्मिका । उत्त० चलं-थम् । ठाणा० २०६ । गन्तं प ८३ । नवमः परिषहः, वजितालस्यो ग्रामनगरकुलादिष्व- २३ । अनियतविहारित्वात् । आचा० २५८ । अवधि:, नियतवसतिनिर्ममत्त्व: प्रतिमासं चर्यामाचरेदिति । आव० अनवस्थितश्च । आव० २८। गमनाभिमुखम् । ओघ. ६५६ । विहितक्रियासेवनम् । उत्त० ८१ । दशविधचक्र- १४१ । चल:-गमनक्रियायोगात हारादिः । आव० १८५। वालसामाचारी इच्छामिच्छेत्यादिका । सूत्र०. ८८ ।। चलो वायुराशुगत्वात् । जं०प्र०२६५ । चरिका-नगरप्रकारयोरन्तरालेऽष्टहस्तप्रमाणो मार्गः ।प्रश्न० चलइ-चलति-कम्पते । जीवा० ३०७ । स्थानान्तरं ८। अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्गः। औप०३। गच्छति । भग० १८३।। जीवा० २५८, २६९ । ज्ञाता० २ । चरिका । आव० चलचल-तवए पढमं जं घयं खित्तं तत्थ अण्णं घयं अपवित्र६४० । चरिका-परिवाजिका । व्य० प्र० २०५ आ । | वंती आदिमे जे तिणि घाणा पयतिते चलचलेति । नि० ग्रहप्राकारान्तरो हस्त्यादिप्रचारमार्गः। भग० २३८ । नगर- चू० प्र० १९६ आ। प्राकारान्तराले हस्ताष्टकमानो मार्गः। बृ० तृ० ५३ अ । चलचलओग्गहिम
| आव० ८५७1 चरियाचरिए-चारित्राचारित्रं-देशविरतिः स्थूलप्राणाति- | चलचवलं-चलचपलं-अतिशयेन चपलम् । प्रज्ञा० १६ । पातादिनिवृत्तिलक्षणम् । आचा०६८ ।
जीवा० १७२। चरियारए-चर्यारता:-निरोधासहिष्णुत्त्वाञ्चक्रमणशीलाः। चलणं-चलनं-मोटनम् । ओघ० १७७ । चलन:-चलनआचा० ३६६
विषयको भगवत्याः प्रथमशतके प्रथमोद्देशकः । भग०५१ चरिसामि-चरिष्यामि-अनुष्ठास्यामि । उत्त० ४०६ । चलणमालिआ-चरणमालिका-संस्थानविशेषकृतं पादा. चरु-बलम् । निरय० २७ । स्थालीविशेषः । औप०६४ । भरणं लोके पगडां इति प्रसिद्धम् । जं० प्र० १०६ । चरु:-भाजनविशेषः । भग०५२० ।
चलणाओ-चलनकः, भगवत्याः प्रथमशतकदशमोद्देशः । चरे-चरे:-आसेवस्व । उत्त० ३४१ । चरेत-आसेवेत । भग० ५ । उत्त० ५६ । चरति-आचरति । दश० २५५ । चरेत्- | चलणाहण-पारिणामिकबुद्धौ षोडशो दृष्टान्तः । नंदी. उद्युक्तो भवेत् । आचा० १२२ । विदध्यात् । आचा० १८० । चरेत्-गच्छेत् । प्रवर्ततेतियावत् । उत्त० ४३०।चलणि-चलनप्रमाणः कर्दमश्चलनीत्युच्यते । भग०३०७ ।
( ४०० )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248