Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 190
________________ चरमाई ] चरमाई चरमाणीति प्रश्नमुद्दिश्य प्रवृत्तत्त्वात् प्रज्ञापनाया दशमं पदम् । प्रज्ञा० ६ । चराई - चराणि अनियततिथिभावित्त्वात् । जं० प्र० ४६४ । चरामि - आसेवयामि । आव० ५६७ । चरि चारि:- आजीविका । उत्त० ११६ । अचारिच्चरित्वा अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० २ च । उत्त० ४४८ । चरिअ चरिका - नगर प्राकारान्तरालेऽष्टहस्तप्रमाणो मार्ग:द्वारं व्यक्तम् । जं० प्र० १०६ । गृहाणां प्राकारस्य चान्तरेष्टहस्तविस्तारो हस्त्यादि सञ्चारमार्गश्वरिकाः । अनु० १५६ । चरिअका मो - चरितुं काम:-: -भक्षयितुं काम: । ओघ ० ३६ । चरिआ - ग्रामादिष्वनियतविहारित्वम् । सम० ४१ । चरिका संदेशकारीणी दासी । आव० ३४९ । चरिका - परिव्राजिका । ओघ० १६४ । चरित - चारित्र - विरतिपरिणामरूपेण क्षायिकभावापन्नम् । जं० प्र० १५१ । चर्यते - मुमुक्षुभिरासेव्यते तदिति चर्यंते वा गम्यते अनेन निर्वृत्ताविति चरित्रं, अथवा चयस्य कर्म रिक्तीकरणाच्चरित्रं निरुक्तन्यायादिति, चारित्रमोहनीयक्षयाद्याविर्भूत आत्मनो विरतिरूपः परिणामः । ठाणा० २४ । चर्यंते आसेव्यते यत्तेन वा चर्यते - गम्यते मोक्ष इति चरित्र - मूलोत्तरगुणकलापः । ठाणा ० ५२ । चरन्त्यनिन्दितमनेनेति चारित्रम् । अनु० २२१ । चरन्ति गच्छन्त्यनेन मुक्तिमिति चरित्रम् । उत्त० ५५६ | चारित्रंचारित्रमोहनीयक्षय क्षयोपशमोपशमजो जीवपरिणामः । भग० ३५० । मूलोत्तरगुणरूपम् । वृ० प्र० १७२ अ । चारित्र - बाह्यं सदनुष्ठानम् । राज० ११६ | चारित्रं - सावयोगनिवृत्तिलक्षणम् । प्रश्न० १३२ । चयरिक्तीकरणाचारित्रम् | ओघ० । चरन्त्यनिन्दितमनेनेति चरित्र क्षयोपशमरूपं तस्य भावः । इहान्यजन्मोपाताष्टविधकर्मसञ्चयापचयाय चरणं चारित्रं, सर्वसावद्ययोगनिवृत्तिरूपा क्रियेत्यर्थ: । आव ० ७८ । चारित्रम् । आव० ७९३ । चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य भावः चारित्रं अशेषकर्मक्षयाय चेष्टेत्यर्थः । दश० २३ । अनुष्ठानम् । ज्ञाता० ८१ । चरित कसायकुसील - यः कषायाच्छापं प्रयच्छति स चारित्रे Jain Education International 2010_05 [ चरिम कुशीलः । भग० ८६० । चरित्तधम्मे-चयरिक्तीकरणाच्चारित्रं तदेव धर्मचारित्रधर्मः । ठाणा० ५१५ । चरित्रधर्म्मः - क्षान्त्यादिश्रमणधर्मः । ठाणा १५४ । चरित्तधम्मो - चरन्त्यनिन्दितमनेनेति चरित्रं-क्षयोपशमरूपं तस्य भावश्चारित्रं, अशेषकर्मक्षयाय चेष्टेत्यर्थः, ततश्चारित्रमेव धर्मः चारित्रधर्मः । दश० २३ । प्राणातिपातादिनिवृत्तिरूपः । दश० १२० । चरित्तपज्जवे-चरित्रपर्यवाः - चारित्रभेदाः क्षायोपशमिका इति । उत्त० ५६२ । चरित पुलाए - पुलाकस्य तृतीयो भेदः, मूलोत्तरगुणप्रतिसेवनया चारित्रं विराघयति । भग० ८६० । चरित्तपुलात - चारित्रपुलाकः - पुलाकस्य तृतीयो भेदः । चारित्रनिस्सारत्वं य उपैति स पुलाकः । उत्त० २५६ । मूलोत्तरगुणप्रतिसेवनातश्चरणपुलाकः । ठाणा० ३३७ । चरित्तभावभासा - चारित्रभावभाषा - भावभाषाभेदः, चारि त्रं प्रतीत्योपयुक्तर्या भाष्यते सा । दश० २०८ ॥ चरितविणओ- चारित्राद्विनयः, चारित्रविनयः । दश० २४१ । चरित्तवीरियं -असेसकम्म विदारणसामत्थं खीरादिलदुप्पादणसामत्थं च । नि० चू० प्र० १६ अ । चरित्तसंकिले से - चारित्रस्य सङ्क्लेश: अविशुद्धमानता स चारित्रसङ्क्लेशः । ठाणा० ४८६ । चरितायारे - चारित्राचारः - समितिगुप्तिभेदोऽष्टधा । ठाणा ० ३२५ । समितिगुप्तिरूपोऽष्टधा । ठाणा० ६५ । चरितिदे-चरित्रेन्द्रः - यथाऽऽख्यात चारित्रः । ठाणा० १०४ । चरिमंत- चरमान्तः - अपान्तराललक्षणः । जीवा० ६४ । चरमरूपः पर्यन्तः । जीवा० २८६ । चरिमंतपएसा - चरिमाण्येवान्तवत्तित्वादन्ताश्वरिमान्तास्तेषां प्रदेशाः चरिमान्तप्रदेशाः । भग० ३६६ ॥ चरिम- चरमोऽनन्तरभावी भवो यस्यासौ चरमः । राज० ४७ । चरमः - यस्य चरमो भवः संभवी योग्यतयाऽपि सः, भव्यः । प्रज्ञा० १४३ । चरमो भवो भविष्यति यस्य सोSभेदाच्चरमो भव्यः । प्रज्ञा० ३६५ । चरमसमयभावी - चतुर्थ• समय भावीति । प्रज्ञा० ५६६ । चरमभववान् भव्यविशेषः । ( ३६६ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248