Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बाउरंतचक्कटि]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[चार
चाउरंतचक्कवट्टि-चतुर्यु-दक्षिणोत्तरपूर्वापररूपेषु पृथिवी- चाउसालए-चतुःशालक-भवनविशेषः । जं० प्र० ३६१ । पर्यन्तेषु चक्रेण वर्तितं शीलं यस्स स चातुरन्तचक्रवर्ती | चाउस्सालं-चतुःशालम् । ओघ० ४६ । गृहम् । बृ० द्वि० । जं० प्र० ५८ ।
१४८ आ । चाउरंतचक्कवडी-दिक्त्रयभेदभिन्नसमुद्रत्रयहिमवत्पर्वत- चाएइ-शक्नोति । आव० ७०३ । पर्यन्तसीमाचतुष्टयलक्षणा: ये चत्वारोऽन्तास्तांश्चतुरोऽपि | चाकचिक्यं
। नंदी० ५५॥ चोण वत्तयति पालयतीति-चतुरन्तचक्रवर्ती-परिपूर्ण- चाक्रिकः-यान्त्रिकः । ओघ० ७५ । षट्खण्डभरतभोक्ता । अनु० १७१ ।।
चाटुयार-चाटुकर:-मुखमङ्गलकरः । प्रश्न० ३० । चाउरंतमुक्ख-चतुरन्तमोक्ष:-संसारविनाशः । आव० चाडु-चाटु । आव० ६३ ।। ५४६ ।
चाडुकर-चाटुकरः । प्रश्न० ५६ । चाउरक्क-चातुरक्यं चतु:स्थानपरिणामपर्यन्तम् । जीवा० चाइयं-हावभावम् । जीवा० ६९६ । २७८, ३५३ ।
चाणक्क-चाणक्यः-कौटिल्यः। दश० ५२, ६१ । पाशके चाउलं-तन्दुलधावनम् । ६० द्वि० २४६ आ । दृष्टान्तः । आव० ३४२ । चन्द्रगुप्तमन्त्री । नि० चू० तृ० चाउलणा-जहा आफासुयं अणेसणिज्जति तेसिं चाउलणा ४ आ। नीतिकार:-कौटिल्यः। चूर्णद्वारविवरणे चन्द्रगुप्तकहिज्जति । नि० चू० द्वि० १४८ आ ।
मन्त्री । पिण्ड० १४२ । उपायेनार्थोपार्जनकारको चाउलपलंवं-अर्द्धपक्कशाल्यादि कणादिकमित्येवमादिकम् ब्राह्मणः । दश० १०७। विमर्शदृष्टान्ते नीतिकारो द्वि। आचा० ३४२ । तन्दुला:-शालिव्रीह्यादेः त एव चूर्णी- जन्मा । आव० ४०५ । प्रशंसाविषये पाटलीपुत्रे चन्द्रकृतास्तत्कणिका वा । आचा० ३२३ ।
गुप्तराजमन्त्री । आव० ८१७ । गोब्बरनामे सुबन्धुना चाउललोट्टो-रोट्टः । ओघ० १३७ ।
दग्धः । मर० । सुबन्धुप्रदीपितः। भक्त० । पाडलीपुत्ते चाउला-तन्दुला:-शालिव्रीह्यादेः । आचा० ३२३ । मंती। नि० चू०द्वि० १०२ अ । नि० चू०प्र० ११६अ। चाउलोदग-तण्डुलोदकम् । पिण्ड० १० । तन्दुलोदकं- चाणक्य:-पाटलीपुत्रनगरे मन्त्री । विशे० ४१० । व्य० अट्टिकरकम् । दश० १७७ ।
प्र० १४० आ । चाणक्यः-शचुदग्धोऽनशनी । सं० । चाउलोदयं-तन्दुलधावनोदकम् । आचा० ३४६ । चाणाक्यः-संन्यासे दृष्टान्तः । व्य० प्र० २५६ अ । चाउवण्णं-चातुर्वण्यं-ब्राह्मणादिलोकः । भग० ६६० ।। ठाणा० २८२ । पारिणामिकबुद्धौ द्वादशो दृष्टान्तः । नंदी० चाउवन-चत्वारो वर्णाः-प्रकारा: श्रमणादयो यस्मिन् । १६७ । स तथा स एव स्वाथिकाविधानाच्चातुर्वर्णः । ठाणा चाणूरः-कंसराजसम्बन्धी एतदभिधानो मल्लः । प्रश्न ३२१ । चाउवण्णाइण्णे-चत्वारो वर्णा:-श्रमणादयः समाहृता चातुरंतसंसारकतारो-चातुरंतसंसारकान्तारः । आव. इति चतुर्वर्णं तदेव चातुर्वण्यं तेनाकीर्ण:-आकुलश्चातु- ७६३ । बाकीर्णः, अथवा चत्वारो वर्णा:-प्रकारा यस्मिन् स चामरगंडा-चामरदण्डाः । ज्ञाता० ५८ । तथा, दीर्घत्वं प्राकृत्वात्, चतुर्वर्णश्वासावाकीर्णश्च ज्ञाना. | चामरच्छायं-चामरच्छायनं-स्वातीगोत्रम् । जं० प्र० दिभिर्महागुणैरिति चतुर्वर्णाकीर्णः । ठाणा० ५०३। । ५०० । चाउवण्णाइन्ने-चातुर्वर्णाश्चासावाकीर्णश्च ज्ञानादिगुण- चामरधारपडिमाओ-चामरधारप्रतिमाः । जं०प्र० ८१। रिति चातुर्वर्णाकीर्णः । भग० ७११ ।।
चारंचरइ-चारञ्चरति-मण्डलगत्या परिभ्रमति । जीवा. चाग्वेज्ज-चातुर्वधः । आव० १०३, ६६५।
३७७ । चाउवेज्जमत्तं-चातुर्वरभक्तम् । आव० ५२४ । चार-चरन्ति-भ्रमन्ति, ज्योतिष्कविमानानि यत्र स चारो
( ४०२)
७४।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248