Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 188
________________ चम्मरयणे ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [ चरण चम्मरयरणे-चक्रवर्तेरेकेन्द्रियं तृतीयं रत्नम् । ठाणा० चरंतं-चरत्-विश्वं व्याप्नुवत्, अब्रह्मणस्तृतीयं नाम । ३९८ । प्रश्न० ६६ । चम्मरुक्ख-वृक्षविशेषः । भग० ८०३ । चरंतमेसणं-परिशद्धाहारादिना वर्तमानम् । आचा०४२६। चम्मिय-चर्मणि नियुक्ताश्चाम्मिकाः । भग० ३१७ । चरंति-आचरन्ति । प्रश्न०६५। चरन्ति-प्रवर्तन्ते । जं० चम्मे-चर्मपक्षिणः-चर्मचटकाप्रभृतयः, चर्मरूपा एव | प्र० २२७ । भिक्षानिमित्तं पर्यटन्ति । उत्त० ३६२ । हि तेषां पक्षा इति । उत्त८ ६६६ । आसेवन्ते । उत्त० ३६३ । चम्मेढ़-लोहमयः प्रतलायतो लोहादिकुट्टनप्रयोजनो लोह- चरंतिअ-चरन्ति यस्यां दिशि तीर्थंकरादयो यावद् युगकाराद्युपकरणविशेषः । भग० ६१७ । चर्मेष्टः-चर्मनद्धपा- प्रधाना विहरन्ति सा दिक् । आव० ४७० । षाणः । प्रश्न ४८ । चर्मेष्ट:-चर्मवेष्टितपाषाणविशेषः। चरंतिया-सा इमा जाए दिसाए तित्थकरो केवली मणप्रश्न० २१ । पज्जवणाणी ओहिणाणी चोद्दसपुब्वी जाव णवपुव्वी जो चम्मेद्वग-चमेष्टकं-चर्मपरिणद्धकुट्टनोपगरणविशेषः। जं० जम्मि वा जुगपहाणो आयरिओ जत्तो विहरति ततो हुत्तो प्र० ३८७ । चर्मेष्टिका-इष्टकाशकलादिभृतचर्मकुतपरूपा | पडिच्छति । नि० चू० तृ० ६६ आ। यदाकर्षणेन धनुर्धरा व्यायाम कुर्वन्ति । उपा० ४७ । चरंतो-विहरन्ति । व्य० प्र० ६२ आ । चर्मेष्टकम् । राज० २२ । चर्मेष्टका । अनु० १७७ ।। चर-सूचामात्रत्वादस्य चरमशब्दोपलक्षितोऽपि चरणः-प्रथम चर्मेष्टकम् । जीवा० १२१ ।। उद्देशकः । भग० ६३० । चयं-अधिकत्वेन वृद्धिः । सूर्य० १६ । शरीरम् । भग० चरइ-चरति-करोति । सम० ६६ । आचरति । सम० १२६ । १६, २१। चरति-अटित्वा आनीतं भुङ्क्ते । दश०२५३ । चयइ-ददाति । भग० २८६ । त्यजति-विरहयति । चरए-धाटिभिक्षाचरः । ज्ञाता० १६५ । भग० २८६ । चरकः-मतविशेषः । उत्त० २४१ । जीवा० १४३ । नि० चयणं-वैमानिकज्योतिष्कमरणम् । ठाणा० ४६६ । चयनं- चू० प्र० १८६ अ । कषायपरिणतस्य कर्मपुद्गलोपादानमात्रम् । प्रज्ञा० २६२। चरग-चरक:-धाटिभिक्षाचरः । जं० प्र० २३६ । चरकःचयति-च्यवते । जीवा० ११० । चीयते-सामान्यतश्चय- मतविशेषः । आव० ८५६ । चरतीति चरकः-दंशममागच्छति । प्रज्ञा० २२८ । शकादिः । सूत्र० ६५ । चरक:-कच्छोटकादयः। भग० चयनं-व्याख्यानान्तरेणासकलनम् । ठाणा० ४१७ । कषाय- | ५० । कच्छोटकादिकः । प्रज्ञा० ४०५ । परिणतस्य कर्मपुगलोपादानमात्रम् । ठाणा० १६५ । चरगपरिव्वायग-चरकपरिव्राजकः - धाटिभक्ष्योपजीविनकषायादिपरिणतस्य कर्मपुद्गलोपादानमात्रम् । ठाणा० स्त्रिदण्डी, अथवा चरकः-कुच्छोटकादिः परिव्राजकस्तु १०१, ५२७ । कपिलमुनिसूनुः । भग० ५० । चयमाणे-च्यवमान:-जीवमानः जीवन्नेव मरणकाल त्यजन् चरगपरिवायय-चरकपरिव्राजक:-धाटिभैश्योपजीवी त्रि. इत्यर्थः । भग० ८६ । दण्डी। प्रज्ञा० ४०५। चयिका-पोठिका। पिण्ड० १०७ । चरगा-धाटिवाहकाः सन्तो ये भिक्षां चरन्ति ते, ये च चयो-चीयते चयनं वा चयः, परिग्रहस्य तृतीयं नाम । भूञ्जानाश्चरन्ति वा ते चरकाः । अनु० २५ । कणदाः, प्रश्न. ६२ । धाटिवाहका वा । बृ० प्र० २४२ आ। चयोवचयं-चयोपचयं-चयेन अधिकत्वेन वृद्धिरपचयेन हीन- चरण-चारित्रं-क्रिया । व्य० द्वि० ४५७ आ । चर्यतेत्वेनापवृद्धिः । सूर्य० १३ । मुमुक्षिभिरासेव्यत इति चरणं, चर्यते गम्यते प्राप्यते चरः-उपचरकः । आचा० ३७७ । भवोदधेः परकुलमनेनेति चरणं-वतं-श्रमणधर्मादयो मूल( ३६७) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248