Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 187
________________ चप्पडग ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ चम्मयर चप्पडग-चप्पडक:-काष्ठयन्त्रविशेषः। प्रश्न० ५७। चमरुप्पातो-चमरस्य-असुरकूमारराजस्योत्पतनं-उर्ध्वगचप्पाचप्पं । नि० चू० त०५० आ। मनं चमरोत्पातः । ठाणां० ५२४ । चप्पार्चाप्प । नि० चू० तृ० ५५ अ। चमसो-चमस:-दविका । औप० ६४ । चप्पुटिका-अप्सरो निपातो नाम चप्पुटिका। प्रज्ञा०६००। चम्म-चर्म-अङ्गुष्ठाङ्गुल्योराच्छादनरूपम् । जीवा० जीवा० १०६ । अङ्गुष्ठमध्यमाङ्गुलिकृतः आस्फोटः ।। २६० । राज० ११३ । पुलविशेषः । आव ८५४ । भग०२६६ । सिंहादीनां चर्माणि । दश० १६३ । स्फूरकः । भग. चप्पुडिया-चप्पुटिका । आव० ५३६ । अप्सरो निपातो- १९४ । त्वक् । प्रश्न० ८ । चर्म-सेवाल: । विशे० चप्पुटिका । जीवा० ३६६ । चप्पुटिका अगुलीद्वयोत्थः शब्दः । उत्त० १०८ । चम्मए-चर्मकृति-छवडिया । ओघ० २१७ । चप्फलिगाइय-कौतूहलिक-आशीर्वादः । आव० ४३२ । चम्मकडे-चर्मकट:-कटस्य तृतीयभेदः । आव० २८६ । चप्रलाप:-नकुलः । उत्त० ६६६ । वर्द्धव्यूतमञ्चकादिः । ठाणा० २७३ । चमक्क-चमत्कारं । ग० । चम्मकारा-पदकारा । नि० चू० द्वि० ४३ आ ८ । चमढण-प्रवचनोक्तर्वचनैः खिसनं करोति । ओघ० ४३ । | चम्मकिडं-चर्मव्यूतं-खट्वादिकम् । भग० ६२८ । निर्भर्त्सनम् । बृ० द्वि० २१५ आ । चम्मकोसए-चर्मकोशकः । ओघ० २१७ । चर्मकोश:चमढने-मर्दने । ओघ० १२६ । पाणित्रं खल्लकादिः । आचा० ३७० । चमढिउं-मदित्वा । आव० ४०५ । चम्मखंडं-चर्मखण्डम् । नि० चू० प्र० २२७ बा । चमढियं-विनाशितम् । व्य० प्र० १८४ अ । चम्मखंडिअ-चर्मपरिधानाश्चर्मखण्डिकाः, अथवा चर्ममयं चमढेत्ता-तिरस्कृत्य । आव० २०४ । सर्वमेवोपकरणं येषां ते चर्मखण्डिकाः । अनु० २५ । चमढ्याते-कदर्थ्यन्ते । ओघ० ६६ । चम्मखंडिए-चर्मखण्डकः-चर्मपरिधानः चर्मोपकरण इति । चमतिगं । नि० चू० प्र० १८० अ।। ज्ञाता० १६५ । चमर-द्विखुरविशेषः । प्रज्ञा० ४५ । चमर:-प्रथमो दक्षिण- चम्मचडिया-चर्मचटका:-चर्मपक्षिणः । उत्त० ६६६ । निकायेन्द्रः । भग० १५७ । पञ्चमतीर्यकरस्य प्रथमः | चम्मच्छेदन-चमच्छेदः-वर्द्धपट्टिका, चर्मच्छेदनकं पिष्पलशिष्यः । सम० १५२ । दक्षिणात्यासुरकुमाराणामधि- कादि । ओघ० २१८ । पतिः । ठाणा० ८४ । जीवा० १७० । प्रज्ञा० ६४ । चम्मज्झामे-चर्मध्याम-धर्म च तद्धयामं च-अग्निना घ्याज्ञाता० १६१ । मलीकृतं-आपादितपर्यायान्तरम् । भग० २१३ । चमरचञ्चा -देवस्थानविशेषः । भग० १४३ । चमरेन्द्र- चम्मट्ठिल-चर्मास्थिल:-चर्मचटकः । प्रभ० ८ । राजधानी । सम० ३२ । जं० प्र० ३३६ । ठाणा० चम्मपक्खो-चर्मात्मको पक्षौ चर्मपक्षी तो विद्यते ५२४ । चमरचञ्चा-चमरेन्द्रराजधानी । भग० १७१।। । येषां ते चर्मपक्षिणः । प्रज्ञा० ४६ । चर्मरुपी पक्षौ विद्येते जं० प्र० ४०७ । भग० ६१७ । दाक्षिणात्यस्यासुरनि- यस्य स चर्मपक्षी । जीवा० ४१ । कायनायकस्य चञ्चा-चञ्चाख्यानगरी चमरचञ्चा। ठाणा० चम्मपट्टो-चर्मपट्टः-वर्द्धः । विपा० ७१ । ३७६ । चम्मपणयं-चर्मपञ्चक-अजै१ डकरगो३महिष४मृगाजिनचमरा-चमरा-आरण्यगौः। प्रश्न० ७ । आटव्यो गावः।। लक्षणम् । आव० ६५२ ।। जं० प्र० ४३ । चम्मपाय-चर्मपात्रं-स्फुरकः खगकोशको वा । भग० चमरो-चमरी-द्विखुरश्चतुष्पदविशेषः । जीवा० ३८ । १९१ । गोविशेषः । प्रश्न. ७६ । चम्मयह-श्रेणिविशेषः । जं० प्र० १६४ । ( ३९६ ) For Private & Personal Use Only Jain Education International 2010_05 www.jainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248