Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चक्खू ]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[ चतुष्कल्पसेकसिक्तः
४७७ ।
जं० प्र० २०० । चटकरप्रधान-विच्छई प्रधानम् । ज्ञाता० चक्खू-चक्षुः विशिष्टआत्मधर्मस्तत्त्वावबोधनं श्रद्धास्वभावः। ३६ । समुदायः । ज्ञाता० २०० । चटकर:-विस्तारजीवा० २५५ ।
वान् । भग० ३१६ । चक्रर्वात्तता-
ठाणा० ३३२। चडगरत्तण-चडकरत्त्वं-अतिप्रपञ्चकथनम् । दश० ११५ । चक्रवाल-प्रत्युपेक्षणादि नित्यकर्मा। बृ० प्र० २२१ अ । चडत्ति-झटिति । आव० ३५७ । चक्रवालसामाचारी-सामाचारीविशेषः । आव० ८.३३ । चडफडत-कम्पमानम् । उत्त० ५२२ । प्रतिदिनक्रियाकलापरूपा । बृ० प्र० २०७ आ। चडफड-प्रलपसि । नि० चू० प्र० १३२ अ । चक्रार्द्धचक्रवालं- चतुर्थनाट्यविशेषः । जं० प्र० ४१५ । चडप्फातो-करपादौ भूमौ आस्फोटयन् । नि० चू० द्वि०
चक्षुरुन्मीलयति। व्य०प्र० १०१ आ। २६ अ । चच्चपुडा-चच्चपुटा:-आघातविशेषाः । जं० प्र० २३६ । चडयपट्टाति-
।नि० चू० प्र० १२६ ब । चच्चरं-चत्वरं-सीमाचतुष्कम् । उत्त० १०६ । त्रिपथ- चडवेला-चपेटाः । प्रश्न० ५७ । भेदि चत्वरम् । ज्ञाता० २८ । स्थानविशेषः । विपा० चडावणा-आरोपणा । ठाणा० ३२५ । जं दव्वादि ५७ । आव० १३६, ४०२ । चत्वरं-बहतररथ्यामी- परिसविभागेण दाणं सा आरोवणा। नि० चू० त० लनस्थानम् । भग० १३७ । चत्वरम् । भग० २००, ८५ अ । २३८ । चतुष्पथसमागमः, षट्पथसमागमो वा चत्वरम् । चडाविओ-आरोहितः । आव० ४३४ । अनु० १५६ । रथ्याष्टकमध्यम् । ठाणा० २६४। । चडाविज्जइ-चटाप्यते । ओघ. ८४ । चच्चरसिवंतरितो-चत्वरशिवान्तरितः । उत्त० २२१ । चडाविया-चटापितः । आव० ५०६ । चच्चागा-उपरागाः । जं० प्र० ४६ । चर्चाका:-चन्दन- चडुगे-अपवृत्य । व्य० द्वि० ३०२ आ । कृतोपरागाः । राज० ६४ ।
चण-चणक-चणकक्षेत्र, योगसंग्रहे शिक्षा दृष्टान्ते यद् वास्तुचच्चिअ-चचितं-समण्डनकृतम् । जं० प्र० २७८ । । पाठकश्चणकाभिधनगरं निवेशितम् । अपरनाम क्षितिचटकसूत्रं-कोशकारभवं सूत्रम् । अनु० ३४ ।
प्रतिष्ठितं, वृषभपुरं, कुशाग्रपुरं, राजगृहं च । आव० चटुल-चन्टुल:-विविधवस्तुषु क्षणे क्षणे आकाङ्क्षादिप्र- | ६७० । वृत्तेः । प्रश्न ३० ।
चणगपुरं-चणकपुरं-क्षितिप्रतिष्ठितस्य द्वितीयं नाम । । सूत्र. १२५ ।।
उत्त० १०५ । । चटुली:-पर्यन्तज्वलिततृणपूलिका । नंदी० ८४ । चणगा-चणका:-धान्यविशेषाः । अनु० १६२ । चट्टवेसो-विप्रवेष:-चक्षुरिन्द्रियान्तर्दृष्टान्तः । आव० ३६६ । चणगो-चणकाः, पारिणामिकीबुद्धौ गोल्लविषये चणकग्रामे चट्टशाला
। बृ० प्र०६३ अ। ब्राह्मणः, श्रावकः । आव० ४३३ । चट्टा-जूअकारादिधुत्ता । नि० चू० प्र० २०७ आ। चणयग्गामो-चणकग्रामः, गोल्लविषये नम: आव० चटुक
। आचा० ३५७ । ४३३ । चट्टो-विप्रः । आव० ४००।
चतुरंगः-सेना । आव० ७६७ । चडतो-आरुहन् । नि० चू० द्वि० १३३ आ।
चतुरय-चतुरकाः-सभाविशेषाः, ग्रामप्रसिद्धाः । सम० चडकर-चटकरप्रधानः-विस्तरवान् । विपा० ३६ । चट- | १३८ । करं-वृन्दम् । जं० प्र० १४५ ।
चतुर्विधशब्द:-चतुष्प्रत्यवतारम् । भग० ६२६ । चडगर-चटकरं-आडम्बरः । बृ० द्वि० १३० अ । विस्तार- | चतुष्कपूरणं
।प्रश्न० १२७ । , वृन्दं ( देशीशब्दः ) । जं० प्र० १९६ । विस्तारवन्तः । चतुष्कल्पसेकसिक्त:-चत्वारः कल्पाः सेकविषया रसव ती.
( ३६४ )
चटुलकं
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248