Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 183
________________ आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ चक्कवालविक्खंभ चउल । भग० ८०३ । चक्कभया-चक्रालेख रूपचिह्नोपेताः ध्वजाः । जं०प्र० ६० । चउवग्गो - णामवत्थव्वा संजयासंजतीओ वि आगंतुंगा चक्कद्धचक्कवालसंठिया - चक्रार्द्धचक्रवालसंस्थिताः । सूर्य ० संजता संजतीओ य । नि० चू० द्वि० १५५ आ । aratसइत्थय - चतुर्विंशतिस्तवः - आवश्यकसूत्रे द्वितीयम चक्कद्धया - चक्रध्वजाः - चक्रालेखरूपचिह्नोपेता ध्वजाः I ३६ । जीवा० २१५ । ध्ययनम् । आव ० ४६६ । चउसट्ठिआ-चतुष्पलप्रमाणा - चतुषष्ठिका । अनु० १५१ । चक्कपुरं चक्रपुरं - कुन्थुजिनस्य प्रथमचारणकस्थानम् 1 चउस किला - चतुःषष्ठिकला । आव० ५५ । आव० १४६ । पुरुषपुण्डरीकपुरम् । आव० १६२ | चउसट्टिगुणा - चतुःषष्ठिगुणा । उत्त० ४८४ । चक्कपुरा - चक्रपुरा - राजधानी । जं० प्र० ३५७ । चउसट्टिया - चतुषष्ठिका - पलं मानविशेषः, तस्यैव चतुषष्ठ- चक्कपुराओ - तमांशस्वभावापलमिति तात्पर्यम् । भग० ३१३ । चउसरणगमण-अर्हत्सिद्धसाधुकेवलिप्रज्ञप्तधर्म शरणकरणम् । चक्कमज्झभूमी - चक्रमध्यभूमिः । आव० ४१७ । चक्कमंतो- चङ्क्रम्यमाणः । आव ० ४१२ । चक्कयरो - चक्रकरः । आव ० ६१६ | चक्करयणे - चक्रवर्ते रेकेन्द्रियं प्रथमं रत्नम् । ठाणा० ३९८ । चक्कला- पादानामधः प्रदेशः । जं० प्र० ५५ । जीवा ० २१० । चक्कलिकाभिन्नं तिर्यक बृहत्कत्तलिकाकृतम् । बृ० प्र० १७५ अ । चक्कलिय-चक्रम् । नि० चू० द्वि० १२४ आ । चक्कवट्टिविजय - पुष्कलावर्त्ते सप्तमो विजयः स एव चक्रवत्तिविजेतव्यत्वेन चक्रवर्तिविजयः । जं० प्र० ३४९ । arrage ऋद्धिप्राप्तार्यभेदः । प्रज्ञा० ५५ । चक्रवर्तिनः चतुर्दशरत्नाधिपाः, षट्खण्डभरतेश्वराः । आव ० ४८ । चक्रेण रत्नभूतप्रहरणविशेषेण वर्त्तितुं शीलं ययोस्तौ चक्रवतिनः । ठाणा० ६६ । चउल ] चउ० । चउसाले। नि० चू० प्र० २६० अ । चउसालयं - चतुःशालकम् । जीवा० २६६ । चउसुवग्गे सु-संजतिसंजयसावगसाविगाण य एते । नि० चू० प्र० २२७ आ । चओ- चयः - स्तोकतरा वृद्धि: । पिण्ड० ४१ । पिण्डनेत्यर्थः । नि० चू० प्र०२० आ । चओवचइयं - चयापचपिकं - वृद्धिहन्यात्मकम् । आचा०६६ । चकार- छकार -जकार- कार - ञकार - प्रविभक्तिनाम षोडशो नाट्यविधिः । जीवा० २४७ । चक्क - चक्र - सुदर्शनम् । उत्त० ३५० । अरघट्टयन्त्रिकाचक्राणि । ज्ञाता० २ । रथाङ्गम् । सूर्य ० ६९ । रथाङ्ग अरघट्टाङ्गं वा । औप० ३ । चक्रम् । आव० ८२६ ॥ ओघ० १३ । प्रहरणविशेषः । आव० ४८७ । जीवा० ११७ । प्रहरणम् । आव० ५८५ । रायचधसहियं सचक्कं । नि० चू० प्र० ३५८ अ । चक्रं - तिलयन्त्रम् । बृ० द्वि० १६६ आ । तिलपीडनयन्त्रम् । बृ० द्वि० २२१ अ । तिलपीलगं । नि० चू० द्वि० ६१ आ । चक्रः- रत्नभूतप्रहणविशेषः । ठाणा० ९६ । चक्र:- वैश्रमणस्य पुत्रस्थानीयो देवः । भग० २०० | चक्रं - धर्मचक्रम् | ओघ० ६० । सम० ६१ । चक्रं - आज्ञा । व्य० द्वि० २२८ अ । चक्रं - अरम् । प्रश्न० ४८ । चक्कग - चक्रकं - भूषणविधिविशेषः । जीवा० २६९ । चक्रकं चक्राकार:- शिरोभूषणविशेषः । जं० प्र० १०६ । Jain Education International 2010_05 चक्कवाग - चक्रवाकः - रथाङ्गः । प्रश्न० ८ । लोमपक्षिविशेषः । जीवा ० ४१ । चक्कवालं - चक्रवालं विशेषस्य सामान्येऽनुप्रवेशात् । समचक्रवालम् । जं० प्र० ३६७ । मण्डलम् । प्रज्ञा० ६००१ सूर्य० ६६ । जीवा० १७८ । चक्रवालं सर्वं परिमण्डल - रूपम् । जीवा ० २६६ । चक्रवालं - सर्वतः परिमण्डल - रूपम् । जं० प्र० १०२ । चक्रवालः - नगरविशेषः । आव० १४४ । चक्रवालं चक्रम् । भग० १८८ । चक्रम् । आउ० । चक्रवालं - जलपरिमाण्डल्यम् । सम० १२७ । चक्कवालविक्खंभ - चक्रवाल विष्कम्भः - वृत्तव्यासः, इदं च प्रमाणयोजनमवसेयम् । सम० ६ । ( ३६२ ) । ठाणा० ८० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248