Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चक्कवालसामायारि ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
[चक्खुहरं
चक्कवालसामायारि-सामाचारीविशेषः । नि० चू० प्र० चक्षुः-श्रुतज्ञानं शूभाशुभार्थविभागोपदर्शकत्वात् । भग०७ । २६३ आ। नि० चू० द्वि० ३६ आ।
चक्खता-पञ्चमकूलकरस्य भार्यानाम । सम० २५० । चक्कवाला-चक्रवाला-वलयाकृतिः । ठाणा० ४०७ ।। आव० ११२ । ठाणा० ३९८ । चक्षुःकान्तः-कुण्डलसमुद्रेमण्डलबन्धेन स्थिताः । ओघ० ५५ । चक्रवालं-मण्डलं | ऽपरा धिपतिदेवः । जीवा० ३६८ । ततश्च यया मण्डलेन परिभ्रम्य परमाण्वादिरुत्पद्यते सा चक्खूदंसणं-सामान्यविशेषात्मके वस्तुनि चक्षुषा दर्शनंचक्रवाला । भग० ८६६ ।
रूपसामान्यपरिच्छेद: चक्षुदर्शनम् । जीवा० १८ । चक्कवालानि-पृष्ठस्योपरिमण्डललक्षणानि । व्य० प्र० | चक्खुसणि चतुर्दशनी-चक्षुदर्शनलब्धिमान् । अनु०२२०॥ २३ अ । -
चवखुदए-चक्षुर्दय:-चक्षुरिव चक्षुः-श्रुतज्ञानं शुभाशुभार्थचक्कवूह-चक्रव्यूहः-चक्राकारः सैन्यविन्यासविशेषः । प्रश्न विभागकारित्वात्तद्दयते इति चक्षुर्दयः । सम० ४ । ४७ । ज्ञाता० ३८ ।।
चक्खुदये-चक्षुरिव चक्षुः श्रुतज्ञानं दयत इति चक्षुर्दयः । चक्काइट्ठगो-चक्राविद्धः । आव० २१७ ।
भग० ७ । चक्कागं-चक्राकं-चक्राकार-एकान्तेन समम् । प्रज्ञा०३६ । चक्खुदो-चक्षुरिव चक्षुः-विशिष्ट आत्मधर्मस्तत्त्वावबोधनिचक्राकारः सम इत्यर्थः । बृ० प्र० १६१ आ । चक्रकं- बन्धनं श्रद्धास्वभावः तद् ददातीति चक्षुदः । जीवा० चक्राकार:-समच्छेदो मूलकन्दादिनां भङ्गः । आचा०५६ । २५५ । पक्षिविशेषः । ज्ञाता० २३१ । लोमपक्षिविशेषः । प्रज्ञा० चक्खुप्फास-चक्षुस्पर्शः-दृष्टिस्पर्शः । भग० ७७ । चक्षुः४६ । जस्स चक्कागारा भंगो समोत्ति वृत्तं भवति । नि० स्पर्श-स्थूलपरिणतिमत्पुद्गलद्रव्यम् । उत्त० १६६ । चक्षुःचू० द्वि० १४१ अ।
स्पर्श:-चक्षुर्विषयः । आचा० ३० । जं० प्र० ४४१ । चक्कारबद्ध-चक्रारबद्धं गन्त्र्यादि । दश० १६३ ।। दृष्टिपातः । भग० १३८ । दर्शनम् । ज्ञाता० ४६ । चक्काह
। सम० १५२ ।। औप० ६० । सूर्य० ६१ । चक्षुःस्पर्श दृग्गोचरे चक्षुःस्पचक्कियंति-सक्किज्जति । नि० चू० द्वि० ७६ अ । । शंगो वा दृग्गोचरगतः । उत्त०५६ । चक्किया-चाक्रिकाः चक्रप्रहरणाः-कुम्भकारतैलिकादयो वा। चक्खुभीया-चक्षुशब्दोऽत्र दर्शनपर्यायः,दर्शनादेव भीता दर्शऔप० ७३ । चक्रिका:-चक्रप्रहरणाः कुम्भकारादयो वा नभीताः । आचा० ३०२। भग० ४८१ । कुम्भकारतैलिकादयः । ज्ञाता० ५६ । चक्खुम-चक्षुष्मान्-द्वितीयः कुलकरनाम । सम० १५० । शक्नुयात् । भग० ३२५ ।
जं० प्र० १३२ । ठाणा० ३६८ । आव० १११ । चक्कलैंडा-चक्री लण्डिका-द्विमुखसर्पः । आव० ३५७ । चक्लमेंटा-एक्कं अस्थि उम्मल्लेति बिति णिमिल्लेति । चक्खल्लाउडुओ-दतिको येन तीर्यते । ओघ० ३३ । । नि० चू० तृ० १२४ आ । चक्खिदिअत्थोवगहे-चक्षुषः प्रथममेव स्वरूपद्रव्य घुणक्रि- | चक्खुल्लोयणलेसं
। आचा० ४२३ । याकल्पनातीतमनिर्देश्यसामान्यमात्रस्वरूपार्थावग्रहणं चक्षु- चक्खुविक्खेवो-चक्षुर्विक्षेप:-चक्षुर्धमः । भग० १७५ । रावग्रहः । प्रज्ञा० ३११ ।
चक्खुसुभो-चक्षुःशुभः-कुण्डलसमुद्रे पूर्वार्द्धाधिपतिर्देवः । चक्खिदिए-चक्षुरिन्द्रियम् । प्रज्ञा० २६३ ।
जीवा० ३६८ । चक्खिय-दृष्ट्वा । आव० ४१७ । .
चक्खुसे-चाक्षुषः चक्षुरिन्द्रियग्राह्यः । दश० २०२ । चक्खु-चक्षुः विशिष्ट-आत्मधर्मः तत्त्वावबोधनिबन्धनः चक्खहरं-चक्षुहरति आत्मवशं नयति विशिष्टरूपातिशयश्रद्धास्वभावः । राज० १०६ । चक्षुःशब्दोऽत्र दर्शनपर्यायः।। कलितत्वाच्चक्षुहरम् यत्तत् । जीवा० २५३ । चक्षुहरं, आचा० ३०२ । चक्षुः-ज्ञानम् । आचा० २०८ । चक्षुरिव । चक्षुर्द्धर-चक्षुरोधकम् । जं० प्र० २७५ । चक्षुहरंचक्षुः-श्रुतज्ञानम् । सम० ४ । लोचनम् । भग० ७३६ ।। लोचनानन्ददायकत्वात्, चक्षु रोधकं वा घनत्वात् । भग० ( अल्प० ५०
( ३९३ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248