________________
चक्कवालसामायारि ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
[चक्खुहरं
चक्कवालसामायारि-सामाचारीविशेषः । नि० चू० प्र० चक्षुः-श्रुतज्ञानं शूभाशुभार्थविभागोपदर्शकत्वात् । भग०७ । २६३ आ। नि० चू० द्वि० ३६ आ।
चक्खता-पञ्चमकूलकरस्य भार्यानाम । सम० २५० । चक्कवाला-चक्रवाला-वलयाकृतिः । ठाणा० ४०७ ।। आव० ११२ । ठाणा० ३९८ । चक्षुःकान्तः-कुण्डलसमुद्रेमण्डलबन्धेन स्थिताः । ओघ० ५५ । चक्रवालं-मण्डलं | ऽपरा धिपतिदेवः । जीवा० ३६८ । ततश्च यया मण्डलेन परिभ्रम्य परमाण्वादिरुत्पद्यते सा चक्खूदंसणं-सामान्यविशेषात्मके वस्तुनि चक्षुषा दर्शनंचक्रवाला । भग० ८६६ ।
रूपसामान्यपरिच्छेद: चक्षुदर्शनम् । जीवा० १८ । चक्कवालानि-पृष्ठस्योपरिमण्डललक्षणानि । व्य० प्र० | चक्खुसणि चतुर्दशनी-चक्षुदर्शनलब्धिमान् । अनु०२२०॥ २३ अ । -
चवखुदए-चक्षुर्दय:-चक्षुरिव चक्षुः-श्रुतज्ञानं शुभाशुभार्थचक्कवूह-चक्रव्यूहः-चक्राकारः सैन्यविन्यासविशेषः । प्रश्न विभागकारित्वात्तद्दयते इति चक्षुर्दयः । सम० ४ । ४७ । ज्ञाता० ३८ ।।
चक्खुदये-चक्षुरिव चक्षुः श्रुतज्ञानं दयत इति चक्षुर्दयः । चक्काइट्ठगो-चक्राविद्धः । आव० २१७ ।
भग० ७ । चक्कागं-चक्राकं-चक्राकार-एकान्तेन समम् । प्रज्ञा०३६ । चक्खुदो-चक्षुरिव चक्षुः-विशिष्ट आत्मधर्मस्तत्त्वावबोधनिचक्राकारः सम इत्यर्थः । बृ० प्र० १६१ आ । चक्रकं- बन्धनं श्रद्धास्वभावः तद् ददातीति चक्षुदः । जीवा० चक्राकार:-समच्छेदो मूलकन्दादिनां भङ्गः । आचा०५६ । २५५ । पक्षिविशेषः । ज्ञाता० २३१ । लोमपक्षिविशेषः । प्रज्ञा० चक्खुप्फास-चक्षुस्पर्शः-दृष्टिस्पर्शः । भग० ७७ । चक्षुः४६ । जस्स चक्कागारा भंगो समोत्ति वृत्तं भवति । नि० स्पर्श-स्थूलपरिणतिमत्पुद्गलद्रव्यम् । उत्त० १६६ । चक्षुःचू० द्वि० १४१ अ।
स्पर्श:-चक्षुर्विषयः । आचा० ३० । जं० प्र० ४४१ । चक्कारबद्ध-चक्रारबद्धं गन्त्र्यादि । दश० १६३ ।। दृष्टिपातः । भग० १३८ । दर्शनम् । ज्ञाता० ४६ । चक्काह
। सम० १५२ ।। औप० ६० । सूर्य० ६१ । चक्षुःस्पर्श दृग्गोचरे चक्षुःस्पचक्कियंति-सक्किज्जति । नि० चू० द्वि० ७६ अ । । शंगो वा दृग्गोचरगतः । उत्त०५६ । चक्किया-चाक्रिकाः चक्रप्रहरणाः-कुम्भकारतैलिकादयो वा। चक्खुभीया-चक्षुशब्दोऽत्र दर्शनपर्यायः,दर्शनादेव भीता दर्शऔप० ७३ । चक्रिका:-चक्रप्रहरणाः कुम्भकारादयो वा नभीताः । आचा० ३०२। भग० ४८१ । कुम्भकारतैलिकादयः । ज्ञाता० ५६ । चक्खुम-चक्षुष्मान्-द्वितीयः कुलकरनाम । सम० १५० । शक्नुयात् । भग० ३२५ ।
जं० प्र० १३२ । ठाणा० ३६८ । आव० १११ । चक्कलैंडा-चक्री लण्डिका-द्विमुखसर्पः । आव० ३५७ । चक्लमेंटा-एक्कं अस्थि उम्मल्लेति बिति णिमिल्लेति । चक्खल्लाउडुओ-दतिको येन तीर्यते । ओघ० ३३ । । नि० चू० तृ० १२४ आ । चक्खिदिअत्थोवगहे-चक्षुषः प्रथममेव स्वरूपद्रव्य घुणक्रि- | चक्खुल्लोयणलेसं
। आचा० ४२३ । याकल्पनातीतमनिर्देश्यसामान्यमात्रस्वरूपार्थावग्रहणं चक्षु- चक्खुविक्खेवो-चक्षुर्विक्षेप:-चक्षुर्धमः । भग० १७५ । रावग्रहः । प्रज्ञा० ३११ ।
चक्खुसुभो-चक्षुःशुभः-कुण्डलसमुद्रे पूर्वार्द्धाधिपतिर्देवः । चक्खिदिए-चक्षुरिन्द्रियम् । प्रज्ञा० २६३ ।
जीवा० ३६८ । चक्खिय-दृष्ट्वा । आव० ४१७ । .
चक्खुसे-चाक्षुषः चक्षुरिन्द्रियग्राह्यः । दश० २०२ । चक्खु-चक्षुः विशिष्ट-आत्मधर्मः तत्त्वावबोधनिबन्धनः चक्खहरं-चक्षुहरति आत्मवशं नयति विशिष्टरूपातिशयश्रद्धास्वभावः । राज० १०६ । चक्षुःशब्दोऽत्र दर्शनपर्यायः।। कलितत्वाच्चक्षुहरम् यत्तत् । जीवा० २५३ । चक्षुहरं, आचा० ३०२ । चक्षुः-ज्ञानम् । आचा० २०८ । चक्षुरिव । चक्षुर्द्धर-चक्षुरोधकम् । जं० प्र० २७५ । चक्षुहरंचक्षुः-श्रुतज्ञानम् । सम० ४ । लोचनम् । भग० ७३६ ।। लोचनानन्ददायकत्वात्, चक्षु रोधकं वा घनत्वात् । भग० ( अल्प० ५०
( ३९३ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org