________________
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ चक्कवालविक्खंभ
चउल
। भग० ८०३ । चक्कभया-चक्रालेख रूपचिह्नोपेताः ध्वजाः । जं०प्र० ६० । चउवग्गो - णामवत्थव्वा संजयासंजतीओ वि आगंतुंगा चक्कद्धचक्कवालसंठिया - चक्रार्द्धचक्रवालसंस्थिताः । सूर्य ० संजता संजतीओ य । नि० चू० द्वि० १५५ आ । aratसइत्थय - चतुर्विंशतिस्तवः - आवश्यकसूत्रे द्वितीयम चक्कद्धया - चक्रध्वजाः - चक्रालेखरूपचिह्नोपेता ध्वजाः I
३६ ।
जीवा० २१५ ।
ध्ययनम् । आव ० ४६६ । चउसट्ठिआ-चतुष्पलप्रमाणा - चतुषष्ठिका । अनु० १५१ । चक्कपुरं चक्रपुरं - कुन्थुजिनस्य प्रथमचारणकस्थानम् 1 चउस किला - चतुःषष्ठिकला । आव० ५५ । आव० १४६ । पुरुषपुण्डरीकपुरम् । आव० १६२ | चउसट्टिगुणा - चतुःषष्ठिगुणा । उत्त० ४८४ । चक्कपुरा - चक्रपुरा - राजधानी । जं० प्र० ३५७ । चउसट्टिया - चतुषष्ठिका - पलं मानविशेषः, तस्यैव चतुषष्ठ- चक्कपुराओ - तमांशस्वभावापलमिति तात्पर्यम् । भग० ३१३ । चउसरणगमण-अर्हत्सिद्धसाधुकेवलिप्रज्ञप्तधर्म शरणकरणम् । चक्कमज्झभूमी - चक्रमध्यभूमिः । आव० ४१७ ।
चक्कमंतो- चङ्क्रम्यमाणः । आव ० ४१२ ।
चक्कयरो - चक्रकरः । आव ० ६१६ | चक्करयणे - चक्रवर्ते रेकेन्द्रियं प्रथमं रत्नम् । ठाणा० ३९८ । चक्कला- पादानामधः प्रदेशः । जं० प्र० ५५ । जीवा ० २१० ।
चक्कलिकाभिन्नं तिर्यक बृहत्कत्तलिकाकृतम् । बृ० प्र० १७५ अ । चक्कलिय-चक्रम् । नि० चू० द्वि० १२४ आ । चक्कवट्टिविजय - पुष्कलावर्त्ते सप्तमो विजयः स एव चक्रवत्तिविजेतव्यत्वेन चक्रवर्तिविजयः । जं० प्र० ३४९ । arrage ऋद्धिप्राप्तार्यभेदः । प्रज्ञा० ५५ । चक्रवर्तिनः चतुर्दशरत्नाधिपाः, षट्खण्डभरतेश्वराः । आव ० ४८ । चक्रेण रत्नभूतप्रहरणविशेषेण वर्त्तितुं शीलं ययोस्तौ चक्रवतिनः । ठाणा० ६६ ।
चउल ]
चउ० ।
चउसाले। नि० चू० प्र० २६० अ । चउसालयं - चतुःशालकम् । जीवा० २६६ । चउसुवग्गे सु-संजतिसंजयसावगसाविगाण य एते । नि०
चू० प्र० २२७ आ ।
चओ- चयः - स्तोकतरा वृद्धि: । पिण्ड० ४१ । पिण्डनेत्यर्थः । नि० चू० प्र०२० आ । चओवचइयं - चयापचपिकं - वृद्धिहन्यात्मकम् । आचा०६६ । चकार- छकार -जकार- कार - ञकार - प्रविभक्तिनाम
षोडशो नाट्यविधिः । जीवा० २४७ ।
चक्क - चक्र - सुदर्शनम् । उत्त० ३५० । अरघट्टयन्त्रिकाचक्राणि । ज्ञाता० २ । रथाङ्गम् । सूर्य ० ६९ । रथाङ्ग अरघट्टाङ्गं वा । औप० ३ । चक्रम् । आव० ८२६ ॥ ओघ० १३ । प्रहरणविशेषः । आव० ४८७ । जीवा० ११७ । प्रहरणम् । आव० ५८५ । रायचधसहियं सचक्कं । नि० चू० प्र० ३५८ अ । चक्रं - तिलयन्त्रम् । बृ० द्वि० १६६ आ । तिलपीडनयन्त्रम् । बृ० द्वि० २२१ अ । तिलपीलगं । नि० चू० द्वि० ६१ आ । चक्रः- रत्नभूतप्रहणविशेषः । ठाणा० ९६ । चक्र:- वैश्रमणस्य पुत्रस्थानीयो देवः । भग० २०० | चक्रं - धर्मचक्रम् | ओघ० ६० । सम० ६१ । चक्रं - आज्ञा । व्य० द्वि० २२८ अ । चक्रं - अरम् । प्रश्न० ४८ । चक्कग - चक्रकं - भूषणविधिविशेषः । जीवा० २६९ । चक्रकं चक्राकार:- शिरोभूषणविशेषः । जं० प्र० १०६ ।
Jain Education International 2010_05
चक्कवाग - चक्रवाकः - रथाङ्गः । प्रश्न० ८ । लोमपक्षिविशेषः । जीवा ० ४१ ।
चक्कवालं - चक्रवालं विशेषस्य सामान्येऽनुप्रवेशात् । समचक्रवालम् । जं० प्र० ३६७ । मण्डलम् । प्रज्ञा० ६००१ सूर्य० ६६ । जीवा० १७८ । चक्रवालं सर्वं परिमण्डल - रूपम् । जीवा ० २६६ । चक्रवालं - सर्वतः परिमण्डल - रूपम् । जं० प्र० १०२ । चक्रवालः - नगरविशेषः । आव० १४४ । चक्रवालं चक्रम् । भग० १८८ । चक्रम् । आउ० । चक्रवालं - जलपरिमाण्डल्यम् । सम० १२७ । चक्कवालविक्खंभ - चक्रवाल विष्कम्भः - वृत्तव्यासः, इदं च प्रमाणयोजनमवसेयम् । सम० ६ ।
( ३६२ )
। ठाणा० ८०
For Private & Personal Use Only
www.jainelibrary.org