________________
चउजायग]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ चउरग
२०६ ।
चउफास-चतुःस्पर्श-सूक्ष्मपरिणामम् । भग० ६६ । चउजायग-चतुर्जातकं- त्वगेलाकेसराख्यगन्धद्रव्यमरिचा-चउन्भाइय-घटकस्य-रसमानविशेषस्य चतुर्थभागमात्रो. त्मकम् । जीवा० ३५५ ।।
मानविशेषः । भग० ३१३ । चउत्थं-चत्वारि भक्तानि यत्र त्यज्यन्ते तच्चतुर्थं, इयं चउब्भागपलिओवमं-चतुर्भागमात्रं पल्योपमं चतुर्भागप. चोपवासस्य संज्ञा । ज्ञाता० ७३ । चतुर्थं भक्तं यावद् ल्योपमम् । जं० प्र० ५३६ । भक्तं त्यज्यते यत्र तच्चतुर्थं, उपवासस्य संज्ञा । भग० चउभागमंडलं-चतुर्भागमण्डलम् । सूर्य० २१, २७ । १२५ । मेहुणं । नि० चू० द्वि० १६६ आ । चउभाइया-चतुष्षष्ठिपलमाना चतुर्भागिका । अनु०१५२ । चउत्थगं-चतुर्थ-एकमुपवासम् । ओघ० १३६ । चउभागपल्लोवम-चतुर्भागः पल्योपमस्य चतुर्भागपल्यो. चउत्थभत्त-चतुर्थभक्त-केवलं एक पूर्वदिने द्वे उपवास- पमम् । जीवा० ३८५ ।। दिने चतुर्थं पारणकदिने भक्त-भोजनं परिहरति यत्र चउमासिआ-चतुर्थी भिक्षुप्रतिमा । सम० २१ । तपसि तत् चतुर्थभक्तम् । ठाणा० १४७ । चतुर्थभक्तं | चउमुहं-चतुर्मुखम् । आव० १३६ । एकदिनान्तरितः । जं० प्र० १३२ ।
चउम्मुह-चतुर्मुखं-देवकुलादि । ठाणा० २६४ । भग० चउत्थभत्तस्स-चतुर्थ भक्ते एकस्मिन् दिवसेऽतिक्रान्ते इत्यर्थः। २३८ । चतुर्मुखदेवकुलिकादि । अनु० १५६ । तथाप्रज्ञा० ५०५ ।
विधदेवकुलकादि । औप० ५७ । प्रश्न० ५८ । चतुचउदसभत्तं-चतुर्दशभक्त-षडात्रोपवासः । आव० १६८ । रिं देवकुलादि । भग० २३८, औप० ४। यस्माच्चतचउदसरूवी-चतुर्दशोपकरणधारी । बृ० द्वि० २३७ आ। सृष्वपि दिक्षु पन्थानो निस्सरन्ति । जीवा० २५८ । चउदिसि-चतुर्दिक-चतस्त्रो दिशः समाहृताः । जीवा०, चतुर्मुखम् । भग० २०० । २२२ ।
चउरंग-अश्वा गौः सगड पाइक्का । मि० चू० प्र० ८६ चउपुरिसपविभत्तगती-चतुःपूरुषप्रविभक्तगती:-चतुर्दा पु- आ । रुषाणां प्रविभक्तगतिः, विहायोगतेश्चतुर्दशो भेदः । प्रज्ञा० चउरंगिज्ज-चतुरङ्गीयं-उत्तराध्ययनेषु तृतीयमध्ययनम् । ३२७ ।
उत्त० ६ । चउपएडोआरे-चतुर्यु-पूर्वापरविदेहदेवकुरूत्तरकुरुरुपेषु क्षेत्र- चउरतं-चतुरन्तं-चतुर्विभागम् । प्रश्न० ६३ । चतुरन्तंविशेषेषु प्रत्यवतार:-समवतारः, चतुर्विधस्य पर्यायो वा। दानादिभेदेन चतुर्विभाग, चतसृणां वा नरनारकादिगजं० प्र० ३१२ ।
तीनामन्तकारित्वाच्चतुरन्तम् । भग० ७ । चउप्पडोयारे-चतुर्यु भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु पदा- चउरंतगमाइया-चतुरन्तगमादिका,शारिपट्टादिका। आव० र्थेषु प्रत्यवतार:-समवतारो विचारणीयत्वेन यस्य तच्च- ५८१ । तुष्प्रत्यवतारः । भग० ६२६ ।
चउरंतचक्कवट्टी-चतुरन्तचक्रवर्ती-त्रिसमुद्रहिमवत्परिच्छिचउप्पय-चतुष्पदं-नवमं करणम् । जं० प्र० ४६३ ।। नेषु चतुव॑न्तेषु चक्रेण वत्तितुं शीलं यस्यासौ। जीवा० चत्वारि पदानि येषां ते चतुष्पदाः-अश्वादयः । प्रज्ञा० । २७८ । ४४ । जीवा० ३८ ।
चउरंस-चतुरस्रं-चतुष्कोणम् । जीवा० २७६ । चतुरस्रः । चउप्पाइय-चतुष्पादिक:-भुजपरिसर्पः तिर्यग्योनिकः ।। भग० ८५८ । चतुरस्रः-संस्थानविशेषः । प्रज्ञा० २४२ । जीवा० ४० ।
चउरंससंठाणपरिणया-चतुरस्रसंस्थानपरिणताः । प्रज्ञा० चउप्फलं-कप्पं । नि० चू० प्र० १६१ आ ।
११ । चउष्फला-पुट । नि० चू० प्र० १८० आ ।
चउर-चतुरः-दक्षः । ठाणा० ३६७ । अनु० १३३ । चउष्फाला
। ज्ञाता० ५३ । । चउरग-चकोरक:-पक्षिविशेषः । प्रभ० ८ ।
( ३९१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org