________________
चंपानयरि]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ चउजमलपय
वाहवास्तव्या नगरी । उत्त० ४८२ । कपिलवासुदेवस्य चमं चर्ममयं तूलिकाद्युपकरणम् । बृ० द्वि० १०० आ। नगरी । ज्ञाता० २२२ । उत्त० ३०१, ३२४ । नगरी, चंमतियं-आस्तरप्रावरणोपवेशनोपयोगिकृत्तितूलिकावर्धरूपं दत्तराजधानी । विपा० ६५ । संवेगोदाहरणे नगरी। वा । बृ० द्वि० २५३ अ । आव० ७०६ । सङ्गपरिहरणविषये नगरी । आव०७२३। च-प्रकृतमनुकर्षति । उत्त० १६७ । प्रस्तावनायाम् । आर्जवोदाहरणे नगरी । आव० ७०४ । स्त्रीलोलुपसुवर्ण- विशे० १०३६ । वा। उत्त० २०६ । जं० प्र० ४५६ । कारवास्तव्यानगरी । आव० ६५ । द्रव्यव्युत्सर्गे दधि- चशब्दश्चेदित्येतस्यार्थे वर्तते । भग० ४९८ । उक्तसमुच्चवाहननगरी । आव० ७१६ । वासुपूज्यस्वामिनो जन्म- यार्थः । आव० ८ । एवकारार्थः । आव० १० । च:भूमिः । आव० १६० । चक्षुरिन्द्रियान्तर्दृष्टान्ते नगरी । आधिक्याथें । आचा० ५५ । पूरणार्थः । आव०१२। च आव० ३६६ । नगरीविशेषः। आव० २१२ । कुमार- शब्द:-समाहाररेतरेतरयोगसमुच्चयान्वाचयावधारणपादपू. नन्दीवास्तव्या नगरी । आव० २६६ । इहलोके रणाधिकचनादिष्विति । ठाणा० ४६५ । अपिशब्दार्थः । कायोत्सर्गफलदृष्टान्ते पूरी । आव० ७९९ । जिनदत्तस्य उत्त० ४७६ । आभिनिबोधिकश्रुतज्ञानयोस्तुल्यक तोपुत्रीसुभद्रोदाहरणे नगरी । दश० ४६ । कुणिकराज्ञो द्भावनार्थः । आव० ७ पृथक् पृथक् अवग्रहादिस्वरूपस्वाराजधानी । भग० ३१६ । अङ्गेषु आर्यक्षेत्रम् । प्रज्ञा० । तन्त्र्य प्रदर्शनार्थः । आव०६ । इवादेशः । जं० प्र० ५५ । नगरीविशेषः । औप०१ । प्रज्ञा० ५५ । अन्त. २०० । अधिकवचनः । आचा० १०२ । १ । कोणिकराजधानी। ज्ञाता०१। अन्त० २५। ज्ञात चडओ- । त्याजितः । ओघ०६० । २५२ । भग० ४८४, ६१८, ६२० । धन्नसार्थवाह- चइत्ता-त्यक्त्वा, अथवा च्युत्वा, कृत्वा । भग० १२६ । वास्तव्या नगरी । ज्ञाता० १६३ । चम्पा । ज्ञाता। चित्वा कृत्वेति । औप० १०१ । १२५, १३२ । माकन्दीसार्थवाहवास्तव्या नगरी ।। चइय-च्यावितः-स्वत एवायुष्कक्षयेण भ्रंशितः । भग०२६३। ज्ञाता० १५६ । नारदत्तसार्थवाहवास्तव्या नगरी ।। त्याजिता-भोज्यद्रव्यात् पृथक्कारिता दायकेन । भग० ज्ञाता० २००, २०५ । कुणिकराजधानी। निरय० ४, २६३ । च्यावितः-ताभ्य एवायुःक्षयेण भ्रंशितः । त्या१६ । नगरीविशेषः । उपा० १६ । जितशत्रुराज्ञो जित:-देयद्रव्यात्पृथक्कारितो दायकेन । प्रश्न० १०८। नगरी । उपा० १६ । सुभद्रावास्तव्या नगरी। व्य० प्र० | चइया-त्याजिताः । ओघ० १५८ । ११७ अ । अनंगसेनसुवर्णकारवास्तव्यं नगरम् । बृ०
चउक्क-चतुष्क-रथ्याचतुष्कमेलकम् । औप०४। रथ्यातृ० १०८ आ । अनङ्गसेनवास्तव्यं नगरम् । नि० चू० चतुष्कमीलकः । औप० ५७ । आव० १३६, २०७ । प्र० ३४५ अ । खंधगरायरायहाणी । नि० चू० तृ० रथ्याचतुष्कमीलनस्थानम् । भग० १३७, २००, २३८ । ४४ अ। योगसंग्रहे आपस्तु दृढधर्मदृष्टान्ते नगरी । आव० प्रश्न० ५८ । चतुष्पथयुक्तम् । ज्ञाता० २८ । जीवा० ६६७ । सुनन्दवणिग्वास्तव्या नगरी । उत्त० १२३ । २५८ । प्रभूतगृहाश्रयश्चतुरस्रो भूभागः चतुष्पथसमागमो दधिवाहनराजधानी । उत्त० ३००, ३०२। शय्यम्भव- वा चतुष्कम् । अनु० १५६ । यत्र रथ्याचतुष्टयम् । ठाणा० सूरिविहारभूमिः । दश० ११ । रविविषयप्रश्ननिर्णये । २६४ । नगरी । भग० २०६ । लोभपिण्डदृष्टान्ते पुरी । पिण्ड० | चउक्का
। चक्रे । नि० चू० तृ० १२१ आ। १३३, १३६ । कोणिकराजधानी । विपा० ३३ । प्रश्न
चउगर
।भग० ४६४। १ । भग ६७५ ।
चउचरणगवी-चतुश्चरणगौः । आव० १०३ । चतुर्णा चंपानयरि- .
। ज्ञाता० २०८ । चरणानां सम्बन्धिनी सा गौः । विशे० ६३५ । चंपाप्रविभक्ति-त्रयोदशनाट्यभेदः । जं० प्र० ४१७ । चउजमलपय-चतुर्यमलपदं-द्वात्रिंशदङ्कस्थानलक्षणं, चतुचंपे-चम्पक:-वृक्षविशेषः । प्रज्ञा० ३६१ ।
विशतेरङ्कस्थानानामुपरितनाकाष्टकलक्षणं वा । अनु० ( ३६० )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org