________________
चंदा ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ चंपा
चंदा-चन्द्रः चन्द्रमाः सोमस्याज्ञोपपातवचननिर्देशवर्ती देवः। चंपक-वृक्षविशेष:-आद्यंहिपेषु तु विविधसुगन्धिगन्धवस्तुभग० १६५। चन्द्रा-चन्द्र राजधानी। जंबू० प्र० ५३३ ।। निकुरम्बोन्मिश्रविमलशीतलसलिलसेकात् तत्प्रकटनं घ्राणेचन्द्रा:-ज्योतिष्क भेदविशेषः । प्रज्ञा० ६६ ।
न्द्रिय ज्ञानस्य । विशे० ६६ । चंदाणण-जम्बूद्वीपे ऐरावतक्षेत्र प्रथमो जिनः । सम०१५३।। चंपकच्छल्ली-सूवर्णचम्पकत्वक । जीवा० १६१ । चन्द्राननं-चन्द्र प्रभजन्म भूमिः । आव० १६० ।
चंपकदमनक-गन्धद्रव्यविशेषः । जीवा० १६१ । चंदाणणा-शश्वती प्रतिमानाम । ठाणा० २३२ । चन्द्रा- चंपकपटुं-फलकविशेषः । उत्त० ४३४ । नना-चन्द्राननप्रतिमा। जीवा० २२८ ।
चंपकप्पिओ-चम्पकप्रिय:-पार्श्वस्थदृष्टान्ते कुमारः । आव० चंदाणयं
। नि० चू० प्र० ३०६ आ । ५२० । चंदाभ-देवविमान विशेषः । सम० १४ । चन्द्राभः-कुल- | चंपकभेद-सुवर्णचम्पकच्छेदः । जीवा० १६१ । करनाम । जं० प्र० १३२ । पञ्चमं लोकान्तिकविमानम्। चंपकलया-लताविशेषः । प्रज्ञा० ३० । भग० २७१ । ठाणा० ४३२ ।
चंपगकुसुम-चम्पककुसुमं-सुवर्णचम्पककुसुमम् । जीवा० चंदायण-चान्द्रायण:-अभिग्रहविशेषः । व्य० द्वि० ३३४ | १९१ । आ ।
चंपगजीइ-गुल्मविशेषः । प्रज्ञा० ३२ । चंदालगं-चन्दालक-देवातानिकाद्यर्थं ताम्रमयं भाजनम् । चंपगपट्ट-फलयविसेसो । नि० चू० प्र० ३५७ आ । सूत्र० ११८ ।
चंपगपूड-पुष्पजातिविशेषः । गन्धद्रव्यविशेषः । ज्ञाता. चंदावत्तं-देवविमानविशेषः । सम० ८ ।
२३२ । चंदावली-चन्द्रावली-तडाकादिषु जलमध्यप्रतिबिम्बितचन्द्र- चंपगवण-चम्पकवनं, वनखण्डनाम । जं० प्र० ३२० । पक्तिः । जीवा० १६.१ । तटागादिषु जलमध्ये प्रति- | ठाणा० २३० । बिम्बिता चन्द्रपङ्क्तिः । जं० प्र० ३५ ।
चंपगलया-लताविशेषः । प्रज्ञा० ३२ । चंदिमा-चन्द्रमा-ज्ञातायां दशममध्ययनम् । सम० ३६ । | चंपगेइ-चम्पक:-सामान्यतः सुवर्णचम्पको वृक्षः । जं० प्र० उत्त० ६९४ । ज्ञाता० १० । आव० ६५३ । अनुत्तरोपपातिकदशानां तृतीयवर्गस्य षष्ठमध्ययनम् । अनुत्त०२। चंपगो-चम्पक:-वृक्षविशेषः । जीवा० २२२ । चंदुत्तरडिसगं-देवविमानविशेषः । सम० ८। चंपतो-किंपुरुषाणां चैत्यवृक्षः । ठाणा० ४४२ । चंदोत्तरणं-कोशाम्ब्यामुद्यानविशेषः । विपा०६८। चंपय-मुनिसुव्रतस्वामिजिनस्य चैत्यवृक्षः । सम० १५२ । चंदोदयं-चन्द्रोदयं-चन्द्राननापुर्यां चन्द्रावतंसराज उद्यानम्। चंपयकुसुम-चम्पककुसुम-सुवर्णचम्पकवृक्षपुष्पम् । प्रज्ञा० पिण्ड० ७६ । चंदोयरणंसि-उदंडपुरनगरे चैत्यविशेषः । भग० ६७५ । | चंपयछल्ली-चम्पकछल्ला-सुवर्णचम्पकत्वक् । प्रज्ञा० ३६१ । चंदोवतरणे-कोशाम्बीनगर्यां चैत्यविशेषः । भग० ५५६ । चंपयभेदे-चम्पकभेदः सुवर्णचम्पकस्य भेदो द्विधाभावः । चंदोवराग-चन्द्रोपरागः-चन्द्रग्रहणम् । जीवा० २८३ ।। प्रज्ञा० ३६१ । भग० १६६ ।
चंपयवडिसए-चम्पकावतंसकः । भग० १६४ । चंदोवराते-चन्द्रस्य-चन्द्रविमानस्योपरागो-राहुविमानतेज- चंपयवणं-चम्पकवनम् । भग० ३६ । आव० १८६ । सोपरञ्जनं चन्द्रोपरागो ग्रहणमित्यर्थः । ठाणा० ४७६ । । चंपरमणिज्ज-चम्परमणीयः-उद्यानविशेषः । आव०२०२। चंपं-चम्पा-यत्र वासुपूज्यस्वामिपादमूले तरुणधर्मा पद्म- चंपा-चम्पापुरी । उत्त० ३७६, ३८० । जितशत्रुराजस्य रथो राजा प्रवजितु गतः । आव० ३६१ । नगरी- नगरी । ज्ञाता० १७३ । उत्त० ६२ । क्षितिप्रतिष्ठिविशेषः । आव० २१३, २२५ ।
तस्य पञ्चमं नाम । उत्त० १०५ । पालितसार्थ(३८६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org